________________
संवेगरंगशाला श्लोक नं. ५८११-५८४६
मैथुनस्वरूपम् - गिरिनयरनिवासिनीदृष्टान्तः दिवसं निसं पिवासं, छुहं अरण्णं परं सुहं दुक्खं । सीयं उण्हं गम्म, अगम्ममऽवि नो मुणइ किंतु ॥११॥
ओ दीहमस्ससइ खलइ । वेल्लइ परिदेवइ रुयइ, सुबइ जंभायइ य बहसो ॥१२॥ एवं अणंतचिंता-संताणुत्तम्ममाणकामीण । क्यदुग्गइप्पयारं, वियारमऽवलोइय बुहेण
॥१३॥ सव्वं पि हु मेहुण्णं, दिव्वं माणुस्सयं तिरिच्छं च । उड्ढमडहतिरियखेते, राओ वा दिवसओ वा वि ॥१४॥ रागाओ दोसाओ वा, दोसाण समुस्सयं महापावं । सव्याख्यायनिमित्तं ति, चिंतणिज्जं न मणसा वि ॥१५॥ चिंतिज्जते य इमम्मि, पायसो पवरबुद्धिणो वि दढं । अविभावियपरनियजुवइ-सेवणादोसगुणपक्खो ॥१६॥ आरन्नकरिवरो इव, दुव्यारो जायए तदऽभिलासो । जीवाण जमडइगरुई, मेहुणसण्णा सहायाओ ॥१७॥ तो पइदिणवड्ढंता-अभिलासपयणप्पदिप्पमाणसिहो । निरुवसमं सव्वंडगं, पयंडमयणाऽनलो जलइ ॥१८॥ तेण य डझंतो असम-साहसं मणसि संपहारिता । जीयं पि पणं काउं, गुरुजणलज्जाऽऽइ अवगणिउं ॥१९॥ सेवेज्ज मेहुणं पि हु, ततो इह परभवे बहू दोसा । होति जओ सो निच्चं, ससंकिओ भमइ सव्वत्थ ॥२०॥ अह तक्कारि त्ति कयाइ, कहवि लोगेण जड़ स नज्जेज्जा । तो दीणमुहो जायड़, खणेण मरमाणलिंगो य ॥२१॥ गिहसामियनगराऽऽरक्खिएहिं, वा गहियनिहयबद्धस्स । दुट्ठखराऽऽरोवणपुव्य-गं च अह से वरायस्स ॥२२॥ उग्घोसणा पुरे तिक-चउक्च च्चरपहेसु परिभमइ । जह हंभो पउरजणा!, अवरज्झइ नेह रायाऽऽई ॥२३॥ केवलमज्वरज्झंति, पावाई सयं कडाई कम्माई । ता भो! इयरूवाई, इमाई अन्नो वि मा कुज्जा ॥२४॥ करचरणछेयवहबंध-रोहणुल्लंबणाडइमरणंडता । के के न होंति दोसा, इहभविया? मेहुणपरस्स ॥२५॥ परभविए पुण दोसे, केत्तियमेते उ कित्तिमो तस्स । जं मेहुणपाउभव-पावाउ अणंतभवभमणं ता भो! भणामि सच्चं, चयाहि सव्वं पि मेहुणं सम्मं । तप्परिचागा कुगई, चत्त च्चिय होइ दुहपगई ॥२७॥ अन्नं चपायडियविगियरूवं, आयासकिलेससाहणिज्जं च । सव्वंऽगियगुरुवायाम-जणियसेयाऽहिउव्वेगं
॥२८॥ सज्झसरुज्झंतगिरं, विलज्जकज्जं जुगुच्छणिज्जं च । एत्तो चेय निमित्ता, पच्छन्नाऽऽसेवणीयं पि ॥२९॥ | हिययुक्खइखयपामोव-विविहवाहीण हेउभूयं च । अप्पत्थभोयणं पिय, बलवीरियहाणिजणगं च | किंपागफलं पिव भुज-माणमऽवसाणविरसमऽइतुच्छं । वामोहकरं नडनच्चि-यं व गंधव्वनयरं व ॥३१॥ सयलजणजणियनिरसण-सुणगाऽऽइनिहीणजंतुसामन्नं । सव्वाऽभिसंकणीयं, धम्मत्थपरतविग्घरं
॥३२॥ आवायमेतसुहलेस-संभवम्मि विवेगवं को णु । निहुयणसोक्खं कंग्रेज्ज, मोक्खसोक्खक्कपरिक्खी ॥३३॥ मेहुणपसंगसंजणिय-पावपब्भारभारिया संता । निवडंति नरा नरए, जले जहा लोहमयपिंडो
ર૪ | अक्खंडबंभचेरं, चरिउं संपुन्नपुन्नपब्भारा । समुचिंति चिंतियऽत्थं, पाति पहाणदेवत्तं
॥३५॥ ततो चया नरत्ते वि. तियसतल्लोवभोगभोगजया । जायंति पन्नदेहा, विसिटकलजाइसंप
રૂદ્દી होति 'जणगावयणा, सुभगा पियभासिणो सुसंठाणा । रूवस्सिणो य सोमा, पमुइयपक्कीलिया निच्वं ॥३७॥ नीरोगा य असोगा, चिराऽऽउसो कित्तिकोमुइमयंका । अकिलेसाऽऽयासपयं, सुहोइया अतुलबलविरिया ॥३८॥ सव्यंगलक्खणधरा, सालंकारा सुकव्वगंथ व्य । सिरिमंता य वियड्ढा, विवेइणो सीलकलिया य ॥३९॥ भरियाऽवत्था थिमिया, दक्खा तेयस्सिणो बहुमया य । परितूलियविण्हुबंभा, बंभव्ययपालगा होति ॥४०॥ इह तुरियपावठाणग-पवित्तिविणिवित्तिदोसगुणविसए । गिरिनयरनिवासिवयंसि-दारगा होइ दिटुंतो ॥४१॥ तहाहि
___“गिरिनयरनिवासिनीदृष्टान्तः" रेवययगिरिविराइय-विसिट्ठसोरट्ठदेसतिलयम्मि । गिरिनयरे तिन्नि वयंसि-याओ इब्माण धूयाओ ॥४२॥ परिणीयाओ तत्थेव, पवरसुंदेरमणहरंगीओ । ताओ य पसूयाओ, कालेणे-केक्कगं तणयं
॥४३॥ अह अन्नया कयाई, पुरपरिसरकाणणम्मि मिलियाओ । किलंतीओ ताओ, तिन्नि वि चोरेहिं घेत्तूणं ॥४४॥ पारसकूले वेसंडगणाण, दिन्नाओ भूरिदव्येण । सिक्खवियाओ ताहिं, येसाचरियं निरऽवसेसं
॥४५॥ दूरदिसाऽऽगयउत्तम-वणिपुत्ताऽऽईण तयऽणु ठवियाओ । उवभोगत्तेण जणा, लद्धपसिद्धी य जायाओ ॥४६॥ 1. जनग्राह्यवचनाः।
164