Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 210
________________ संवेगरंगशाला श्लोक नं. ६५६२-६५६६ जातिमदेविप्रपुत्र दृष्टान्तः ॥६२॥ દા ॥६५॥ ॥६६॥ तो कयअब्भुट्ठाणेण, नंदणुज्जाणपालगेण सयं । भणिओ कुमार ! चक्खुं, खिवसु खणं इहपएसम्मि पसरंतबहलपरिमल-मिलंत अलियलयकलियसाहऽग्गा । रुद्दक्खमालहत्था, बउला जोगि व्य रेहंति कंकेल्लिणो वि उम्मिल्ल - पल्लबुल्लिहियनहयलाऽऽभोगा । पज्जलियजलणपुंज व्य, दिंति विरहीण संतायं ॥ ६४ ॥ | कमलमुही किंसुयकुसुम - अंसुया मल्लियामउलदसणा । पाडलनयणा कोरइय-कुरवयत्थवयथोरथणी फुरियसुसिणिद्धतिलया, वणलच्छी तारपरहुयरवेण । 1उग्गायइ व्य वम्मह - महिवड़णो तिजयविजयजसं | इय नंदणवणवालय - पिसुणियतरुसोहदुगुणिउच्छाहो । सो उज्जाणस्सऽब्भं - तरम्मि परिभमिउमाऽऽरद्धो | परिभममाणेण य तेण, कहवि एगत्थ वणनिउंजम्मि । वट्टंतो सज्झाए, एगो दिट्ठो मुणियरिट्ठो तो पाविट्ठत्तणओ, जाइमयं परममुव्वहन्तेण । परिहासं काउमणेणं, वंदिओ भत्तिसारं च भणितो य भदंत ! ममं भवभयभीरुस्स कहसु नियधम्मं । तुज्झ पयपउममूले, जा पडिवज्जामि पव्वज्जं ॥७०॥ उज्जुयभावत्तणओ, भणिओ मुणिणा वि जीवदयामूलो । अलियपरदव्यमेहुण - परिग्गहच्चायपडिबद्धो ॥७१॥ | पिंडविसुद्धिप्पमुह - प्यहाणगुणनिवहबंधुरो सम्मं । सिवगइपज्जवसाणो, जयगुरुजिणदेसियो धम्मो ॥६७॥ ॥६८॥ ॥६९॥ ॥७२॥ ॥७५॥ ॥७७॥ ॥७८॥ अह तं सोऊणं सो, सहासमुल्लविउमेवमाऽऽरद्धो । हे समण ! केण एवं वेलविओ तं सि धुत्तेण | पच्चक्खदिस्समाणं पि, जेण मोत्तूण दिव्यविसयसुहं । परमऽप्पाणं च किलेस - कप्पणाए निवाडेसि जीवदयाइविहीए, धम्मो तस्स प्फलं च मोक्खो ति । दद्रूण केण सिद्धं, कटुं जं एवमाऽऽयरसि ता एहि मए सद्धिं, वणलच्छिं पेच्छ मुंच पासंडं । विलससु पासायगओ, समं मयच्छीहि य जहिच्छं ॥ ७६ ॥ इय असमंजसभासिय- हासियनियपरियणेण तेण मुणी । घेतूण करे तत्तो, गिहहुत्तं नेउमाऽऽरद्धो एत्थंतरम्मि वणदेवयाए, मुणिहसणजायकोवाए । कट्टं व नट्ठचेट्ठो, निवाडिओ सो महीवट्टे साहू वि मणागं पि हु, अपउस्सन्तो ठिओ सकिच्चम्मि । सुलसो वि तहाऽवत्थो, गेहे नीओ वयस्सेहिं ॥७९॥ सिट्ठो तव्युत्तंतो, कया य तप्पसमणऽट्ठया पिउणा । देवयपूयापमुहा, विविहोवाया दुहट्टेण ॥८०॥ न मणागं पि हु जाओ, तदुवसमो तो मुणिस्स सो पासे । नेऊणं पम्मुक्को, जाओ पउणो मणागं च ॥८१॥ भणितो य मुणी पिउणा, भयवं! तुह हीलणाफलं एयं । ता कुणसु पसायं अव-हरेसु दोसं सुयस्स ममं ॥ ८२ ॥ एमाऽऽड़ जा पयंपड़, पुरोहिओ देवयाए ता युतं । किं रे मिलेच्छसच्छह!, सच्छंदं बहु समुल्लयसि ॥८३॥ जड़ दुट्ठसुओ एसो, मुणिणो दासो व्व वट्टइ सया वि । ता पउणतं पाउणइ इयरहा नऽत्थि जीयं पि ॥ ८४ ॥ तो जहतह जीवंतं, पेहिस्समऽहं ति चिंतयंतेण । पिउणा समप्पिओ सो, मुणिस्स तेणाऽवि भणियमिणं ॥८५॥ अस्संजए गिहत्थे, कुव्यन्ति परिग्गहम्मि नो समणा । पडिवज्जइ जड़ दिक्खं, ता ठाउ इमो मह समीवे ॥८६॥ एवं भणिए मुणिणा, पुरोहिएणं पयंपिओ पुत्तो । वच्छ ! न जइ वि हु जुत्तं, तुहहुत्तं एवमुल्लविजं દળો तहवि हु परो उवाओ, न विज्जए तुज्झ जीवियव्यम्मि । ता एयस्स समीये, जइस्स गिण्हाहि पव्वज्जं ॥८८॥ न य वच्छ! अकल्लाणं, होही तुह धम्ममाऽऽयरंतस्स । मणवंछियसंपाडण - पडुओ धम्मो परं जेण ॥८९॥ | अह निरुवममरणभयु - भवन्तसन्तावदीणवयणेण । सुलसेण अकामेण वि, वयणं जणगस्स पडिवन्नं ॥९०॥ |पब्वाविओ य मुणिणा, कायव्यविही य दंसिओ सव्यो । जाणाविओ य समयऽत्थ - वित्थरं उचियसमयम्मि ॥ ९१ ॥ मच्चुभयगहियदिक्खो, विचित्तपरिवत्तमाणसुत्तप्रत्थो । जाओ जिणिदधम्मम्मि सो थिरो विणयनिरओ य ॥९२॥ नवरं नो जाइमयं, मुयइ मुणंतो तस्स फलमऽसुहं । तमडणाऽऽलोइतु मओ, जाओ देवो य सोहम्मे ॥ ९३ ॥ आउक्खयम्मि तत्तो, चविऊणं नंदीवद्वणपुरम्मि । जाईमयदोसेणं, मायंगसुओ समुप्पन्नो ईसिचिरसुकयवसओ, रूवी सोहग्गवं च संयुत्तो । जणमणनयणाऽऽणंद, कमेण पत्तो य तरुणत्तं दट्ठूण य विलसंते, नायरए सो विचिंतए एवं । सिट्ठजणनिंदणिज्जं, धिद्धी! हु जीवियं मज्झ तारुन्नसिरी जस्सेरिसी वि, मायंगसंगगयसोहा । रन्ननलिणि व्य निव्वुइ-मुवजणयइ नो विसिट्ठाणं हयविहि! विहिओ जम्मो, कुलम्मि जड़ निंदियम्मि मह तुमए । रूवाऽऽइणो गुणा किं, विहल च्चिय ता समुवणीया॥९८॥ अहवा किमडणेणाऽण-त्थएण परिदेविएण वच्चामि । देसम्मि तम्मि जम्मि, जाई नो मुणइ मज्झ जणो ॥९९॥ ॥९४॥ ॥९५॥ ॥९६॥ ॥९७॥ 1. उग्गायणि पाठां० । 185 ॥७३॥ ॥७४॥

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308