Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 211
________________ संवेगरंगशाला श्लोक नं. ६६००-६६३६ कुलमदेमरिचिदृष्टान्तः ॥६६००॥ ॥१॥ રો un ॥४॥ En एवं परिभाविता, अकहित्ता निययसुयणमित्ताण | केणाऽवि अनज्जंतो अवकंतो सो सनयरीओ पत्तो य दूरतरदेस - संठिए कुंडिणम्मि नयरम्मि । ओलग्गिउं पयत्तो, तहिं च रण्णो दियाऽमच्चं जाओ य नियगुणेर्हि, पसायठाणं परं अमच्चस्स । निस्संकं विसयसुहं, भुंजड़ पंचप्पयारं पि एगम्मि य पत्थाये, सावत्थीउ वयंसया तस्स । अच्चंतगीयकुसला, भममाणा तत्थ संपत्ता गायंतेहिं तेहि य, अमच्चपुरओ पलोइओ एसो । तो हरिसुक्करिसवसा, अविभावियभाविदोसेहिं भणिओ वयंस! इहइं, उवेहि चिरदंसणोचियं जेण । आलिंगणाऽऽइ कुणिमो, पियाऽऽइवत्तं च साहेमो ॥५॥ अह सो ते दट्ठूणं, ययणं पच्छाइउं अयक्कंतो । तो विम्हिएण पुट्ठा, ते वृत्तंतं अमच्चेणं मुद्धत्तणेण सिट्ठो, जहट्ठिओ तेहि तो अमच्येण । कुविएणं आणतो, वज्झो सूलापओगेण तो रासहम्मि आरोविऊण, पुरिसेहिं नयरिमज्झम्मि । सनिकारं हिंडाविय, नीओ सूलापएसम्मि एत्थंतरम्मि अंजण- सिद्धेण अदिस्समाणरूयेण । जोगेसरनामेणं, उप्पन्नाऽपुव्यकरुणेण कह यच्चिही वराओ, अपत्तकाले वि एस पंचतं । थोययओ इन्हिं चिय, एवं परिभावयंतेणं अंजणसलाइयाए, झडति से अंजियाई नयणाई । भणिओ य यच्च एत्तो, अबीहमाणो जमाओ वि तो सो तओ पलाणो, अंजणसिद्धं नमित्तु विणएण । मरिऊण य उववन्नो, कइ वि भवे हीणजोणीसु ॥१२॥ तो पाविय माणुस्सं, केवलिकहणाउ मुणियपुव्यभयो । घेत्तूणं पव्वज्जं, महिंदकप्पे सुरो जाओ ॥७॥ ॥८॥ ॥९॥ ॥१०॥ ॥११॥ ॥१५॥ Kn | इय जाइमयसमुब्भव - दोसं दट्ठे अणिट्ठफलजणगं । मा काहिसि जाइमयं, तुमं मणागं पि हे खमग ! ॥१४॥ एवं पढमं वृत्तं मयठाणं संपयं च वोच्छामि । कुलविसयं बीयमऽहं, मयठाणं किंचि लेसेणं एमेव कुलमयं पि हु, कुणमाणा माणवा गुणविहीणा । परमत्थम जाणंता, अप्पाणं चिय पिडंबंति |जओ“कुलमदेमरिचिदृष्टान्तः” ॥१६॥ ॥१९॥ गुणसंकुलं कुलं किं, काहीह दुरडप्पणो सयमऽगुणिणो । किं किमिणो कुसुमेसुं, गंधड्ढेसुं न जायंति हीणकुलुप्पन्ना वि हु, गुणवंतो सव्वहा जणऽग्धविया । पंकुब्भवं पि पउमं, सिरोवरिं वब्भइ जणेण | सीलबलरूवमइसुय - विहवप्पमुहऽन्नपुन्नगुणसुन्नो । जइ जायइ सुकुलीणो वि, ता अलं कुलमएणाऽवि होउ कुलं सुविसालं, साऽलंकारो वि कीरउ कुसीलो चोराऽऽइदुट्ठसंभावणस्स - किं कुलमओ कुणउ ॥२०॥ |हीणकुलस्स वि सुकुलु-ग्गया वि जड़ इह मुहं पलोयंति । ता सेउ मरणं चिय, न कुलमओ ताण अण्णं च ॥ २१ ॥ जड़ नऽत्थि गुणा ता किं कुलेण गुणिणो कुलेण न हु कज्जं । कुलमऽकलंकं गुणव-ज्जियाण गरुयं कलंकं ॥२२॥ | जइ ता न कुणंतो च्चिय, मिरिई कुलगोयरं मयं तइया । ता नाऽणुभवंतो च्चिय, चरमभवे कुलपरावतं ॥२३॥ |तहाहि | नाहिसुयरज्जकज्जुज्जमंत - नरविणयतुट्ठहियएणं । सक्केण विनिम्मविया, आसि विणीया पुरी पवरा |तिहुयणपहुउसभजिणिंद - चलणतामरसफरिसपूयाए । अमराई वि जीए, न पुरो परभागमुवलभइ सुंदेरमुदारं जीए, अणिमिसऽच्छीहिं पेच्छमाणेहिं तियसेहिं अणिमित्तं तयाऽऽइ पत्तं अहं मन्ने तं पालित्था पत्थिय-मत्थयमणिकिरणविच्छुरियचरणो । लल्लक्कचक्कनिक्क- तियाऽरिचक्को भरहराया | थणवीढलुढतंऽसुय-मुरुपहरयणासियंडगरुइपसरं । मुत्ताहारपरिग्गह-मुवभुंजियसिरिफलसमूहं | हरिपीलुकलियमंदिर- मडल्लीणं पयडवालवियणं च । जस्साऽरिवहूविंदं होत्था दुत्थं पि सुत्थं व तस्स पियपणइणीए, वम्मानामाए उचियसमयम्मि । सूरो व्व सुओ जाओ, मिरीइजालं विमुंचंतो पत्ते य बारसाऽहे, परमविभूईए तस्स नरवइणा । जम्मसमयाऽणुरूवं, मिरिइ-त्ति पट्ठियं नामं वोक्कतबालभावो, स महप्पा एगया जिणिंदस्स । उसभस्स समीयम्मि, धम्मं सोऊण पडिबुद्धो |नलिणिदल ऽग्गविलग्गंडबु-बिंदुलोलं पलोइउं जीयं । विसरारुभयुत्थसमत्थ-- वत्थुसत्थं च नाऊण परिचतविसयसोक्खो, अणवेक्खियबंधवाऽऽइपडिबंधो । भुवणगुरुणो समीवे, पडिवन्नो संजमुज्जोगं विहरित्था य जिणेणं, समं पढ़तो पराए सद्धाए । थेराए अंतियम्मि, सामाइयमाऽऽइ अंगसुयं अह अन्नया कयाई, पयंडमायंडकरकरालम्मि । जायम्मि गिम्हयाले संतत्ते मेइणितलम्मि ॥१७॥ ॥१८॥ ॥२४॥ ॥२५॥ ॥२६॥ ॥२७॥ ॥२८॥ ॥२९॥ ॥३०॥ ॥३१॥ ॥३२॥ ॥३३॥ ॥३४॥ ॥३५॥ ॥३६॥ 186

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308