Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 218
________________ संवेगरंगशाला श्लोक नं. ६८५८-६८६३ लाभमदस्वरूपम् - ढंढणकुमारदृष्ान्तः संताविएण पिउणा, स नीणिओ अन्नया नियगिहाओ । हिंडतो य कहंपि हु, तक्करपल्लिं समल्लीणो ॥५॥ दिट्ठो सेणावइणा, अपुत्तएणं च पुत्तबुद्धीए । संगहिओ सिक्खविओ य, खग्गधणुपहरणाऽऽइकलं ॥५९॥ अच्वंतं पत्तट्ठो, जाओ सो निययबुद्धिविभवेण । पाणप्पिओ य सेणा-यइस्स सेसस्स य जणस्स ॥६॥ निद्दयदढप्पहारितणेण, नाम दढप्पहारि ति । गोन्नं पइट्टियं से, सेणावइणा पहिढेण ॥६१॥ अह हयलालाहरिधणु-विणस्सरतेण सव्वभावाणं । सेणाचई तहाविह-रोगवसा मरणमऽणुपत्तो ॥६२॥ तम्मयकिच्वं काउं, जणेण सेणावइत्तणे ठविओ । उचिओ विभाविऊणं, दढप्पहारी पणमिओ य ॥३॥ पुबठिईए पालइ, सो य महाविक्कमो नियं लोयं । लुंटेड य विगयभओ, गामाऽऽगरनगरनिगमाणि ॥६४॥ अह अन्नया कयाई, हंतुं गामं कुसत्थलं स गओ । तहियं च देवसम्मो, अइरोरो माहणो वसई ॥६५॥ तम्मि य दिणम्मि पायस-कएण सो पत्थिओ अवच्चेहिं । अच्चंतपयत्तेणं, घराघरि मग्गिउं दुद्धं ॥६६॥ पड. महिलाए तयण तम्मि सिज्यते । सरियातीरे बच्चड.. काउं देवडच्वणाऽऽडविहिं ॥६५॥ चोरा य तस्स भवणे, पत्ता दिट्ठो य पायसो सिद्धो । गहिओ य तक्करेणं, एक्केण छुहाकिलंतेण ॥८॥ तं हीरंतं दटुं, हा! हा! मुट्ठ त्ति जंपिराई जवा । गंतूण चेडरूयाई, देवसम्मस्स साहिति ॥६९॥ अह सो कोववसुग्गय-भालयलकरालभिउडिभीममुहो । पुणरुतचंडतंडविय-तारनयणो विमुक्कसिहो ॥७०॥ अइवेगगमणविगलिय-कडिल्लसंठवणवावडकरग्गो । करहसिसुपुच्छसच्छह-मंसूणि परामुसंतो य ॥७१॥ रे! रे! कहिं गमिस्सह, पाव! मिलेच्छ! ति याहरेमाणो । परिहं घेत्तुं लग्गो, जुज्झेउं तक्रेहिं समं ॥७२॥ गुरुगब्मभरक्कन्ता, जुझंतं तं च वारए महिला । तहवि न सो पहरन्तो, विरमइ कुविओ कयंतो व्व ॥७३॥ तो तेणं हम्मते, दटुं सेणावई निययचोरे । अच्वंतजायकोयो, आयड्ढिय तिखकरवालं ॥७४॥ छिंदेइ माहणं माह-णिं च तस्संडतरम्मि वट्टतिं । मा पहरसु ति पुणरुत्त-जंपिरि अड्डदिन्नकरं ॥५॥ दटुं च फुरुंफुरंतं, असिघाएणं दुहाक्यं गभं । संजायपच्छयायो, दढप्पहारी विचिंतेइ । ॥७६॥ हा! हा! अहो! अकज्जं, कयं भए कहमिमाउ पावाओ । मुंचिस्समऽहं एतो, ता किं तित्थेसु बच्चामि ॥७७॥ किं या भेरवपडणे, पडामि जलणम्मि अहव पविसामि । किं या खिवामि भागी-रहीए सलिलम्मि अप्पाणं ॥७८॥ एमाऽऽइ विसुद्धिकए, उद्विग्गमणो विचिंतयंतो सो । पेच्छड़ मुणिणो एगत्थ, संठिए धम्मझाणपरे ॥७९॥ तप्पायपंकयं वंदि-ऊण परमाऽऽयरेण सो भणइ । एवंविहस्स पावस्स, कहह भंते! मह विसुद्धिं ॥८०॥ नीसेसपावपव्यय-निद्दलणुद्दामकुलिसपडितुल्लो । कहिओ तस्स मुणीहिं, कयसिवसम्मो समणधम्मो ॥१॥ उवलद्धकम्मविवरतणेण, अमयं व तस्स अभिरुइओ। तो संवेगोवगतो, ताण समीवम्मि निक्खंतो ॥८२॥ सुमरिस्सं जत्थ दिणे, तं दुच्चरियं न तत्थ भुंजिस्सं । इयऽभिग्गहं च घेत्तुं, विहरइ तत्थेव गामम्मि ॥३॥ सो एस तहाविहगरुय-पावकारि ति जपमाणेण । निंदिज्जड़ लोगेणं, हम्मइ य पहम्मि हिंडतो ॥४॥ अहियासइ सो सम्म, अत्ताणं निंदइ य पुणरुत्तं । न य गिन्हइ आहारं, धम्मज्झाणम्मि यट्टइ य ॥८५॥ एवं च तेण धीरेण, एक्कसि पि हु कयाइ न हु भुतं । उप्पाडियं च नाणं, विहुणियनीसेसम्मयं ॥८६॥ सुरअसुरवाणमंतर-थुव्वंतमयंकनिम्मलगुणोहो । अकलियसुहप्पमाणं, कमेण पत्तो य निव्याणं ॥८७॥ एयं णिसामिऊणं, सुट्ठ विगिटुं तवं ,तो यि । मा तम्मयं करेज्जासि, खयग! थेवं पि सिवकामी ॥८॥ छट्ठमयट्ठाणमिम, निद्दिष्टुं लेसओ सदिटुंतं । एतो य लाभविसयं, सत्तमयं तं पसाहेमि ॥८९॥ “लाभमदस्वरूपम्" - खउवसमाउ लाभंतराय-नामस्स कम्मुणो लाभो । तस्सेव उदयओ पुण, होड़ अलाभो नराण तओ ॥१०॥ लाभे वि लद्धिमंतो-हमेव एवं न अत्तउक्करिसो । न विसाओ य अलाभे, विवेयवंतेण कायव्यो , विवयवतण कायव्या ९१॥ जो लाभवं इहभवे, भिक्खं पि भयंतरे न सो लभइ । कम्मवसा दिलुतो, इहं मुणी ढंढणकुमारो ॥१२॥ तहाहि "ढंढणकुमार दृष्टान्तः" मगहाविसए नामेण, धण्णपूरो त्ति अत्थि वरगामो । किसिपरो पारासरनामो, तत्थ धणड्ढो वसइ विप्पो ॥१३॥ 1. गोन्नं = गुणवाचकम् । 193

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308