________________
संवेगरंगशाला श्लोक नं. ६८५८-६८६३
लाभमदस्वरूपम् - ढंढणकुमारदृष्ान्तः संताविएण पिउणा, स नीणिओ अन्नया नियगिहाओ । हिंडतो य कहंपि हु, तक्करपल्लिं समल्लीणो ॥५॥ दिट्ठो सेणावइणा, अपुत्तएणं च पुत्तबुद्धीए । संगहिओ सिक्खविओ य, खग्गधणुपहरणाऽऽइकलं ॥५९॥ अच्वंतं पत्तट्ठो, जाओ सो निययबुद्धिविभवेण । पाणप्पिओ य सेणा-यइस्स सेसस्स य जणस्स ॥६॥ निद्दयदढप्पहारितणेण, नाम दढप्पहारि ति । गोन्नं पइट्टियं से, सेणावइणा पहिढेण
॥६१॥ अह हयलालाहरिधणु-विणस्सरतेण सव्वभावाणं । सेणाचई तहाविह-रोगवसा मरणमऽणुपत्तो
॥६२॥ तम्मयकिच्वं काउं, जणेण सेणावइत्तणे ठविओ । उचिओ विभाविऊणं, दढप्पहारी पणमिओ य ॥३॥ पुबठिईए पालइ, सो य महाविक्कमो नियं लोयं । लुंटेड य विगयभओ, गामाऽऽगरनगरनिगमाणि ॥६४॥ अह अन्नया कयाई, हंतुं गामं कुसत्थलं स गओ । तहियं च देवसम्मो, अइरोरो माहणो वसई ॥६५॥ तम्मि य दिणम्मि पायस-कएण सो पत्थिओ अवच्चेहिं । अच्चंतपयत्तेणं, घराघरि मग्गिउं दुद्धं ॥६६॥
पड. महिलाए तयण तम्मि सिज्यते । सरियातीरे बच्चड.. काउं देवडच्वणाऽऽडविहिं ॥६५॥ चोरा य तस्स भवणे, पत्ता दिट्ठो य पायसो सिद्धो । गहिओ य तक्करेणं, एक्केण छुहाकिलंतेण ॥८॥ तं हीरंतं दटुं, हा! हा! मुट्ठ त्ति जंपिराई जवा । गंतूण चेडरूयाई, देवसम्मस्स साहिति
॥६९॥ अह सो कोववसुग्गय-भालयलकरालभिउडिभीममुहो । पुणरुतचंडतंडविय-तारनयणो विमुक्कसिहो ॥७०॥ अइवेगगमणविगलिय-कडिल्लसंठवणवावडकरग्गो । करहसिसुपुच्छसच्छह-मंसूणि परामुसंतो य ॥७१॥ रे! रे! कहिं गमिस्सह, पाव! मिलेच्छ! ति याहरेमाणो । परिहं घेत्तुं लग्गो, जुज्झेउं तक्रेहिं समं ॥७२॥ गुरुगब्मभरक्कन्ता, जुझंतं तं च वारए महिला । तहवि न सो पहरन्तो, विरमइ कुविओ कयंतो व्व ॥७३॥ तो तेणं हम्मते, दटुं सेणावई निययचोरे । अच्वंतजायकोयो, आयड्ढिय तिखकरवालं
॥७४॥ छिंदेइ माहणं माह-णिं च तस्संडतरम्मि वट्टतिं । मा पहरसु ति पुणरुत्त-जंपिरि अड्डदिन्नकरं ॥५॥ दटुं च फुरुंफुरंतं, असिघाएणं दुहाक्यं गभं । संजायपच्छयायो, दढप्पहारी विचिंतेइ । ॥७६॥ हा! हा! अहो! अकज्जं, कयं भए कहमिमाउ पावाओ । मुंचिस्समऽहं एतो, ता किं तित्थेसु बच्चामि ॥७७॥ किं या भेरवपडणे, पडामि जलणम्मि अहव पविसामि । किं या खिवामि भागी-रहीए सलिलम्मि अप्पाणं ॥७८॥ एमाऽऽइ विसुद्धिकए, उद्विग्गमणो विचिंतयंतो सो । पेच्छड़ मुणिणो एगत्थ, संठिए धम्मझाणपरे ॥७९॥ तप्पायपंकयं वंदि-ऊण परमाऽऽयरेण सो भणइ । एवंविहस्स पावस्स, कहह भंते! मह विसुद्धिं ॥८०॥ नीसेसपावपव्यय-निद्दलणुद्दामकुलिसपडितुल्लो । कहिओ तस्स मुणीहिं, कयसिवसम्मो समणधम्मो ॥१॥ उवलद्धकम्मविवरतणेण, अमयं व तस्स अभिरुइओ। तो संवेगोवगतो, ताण समीवम्मि निक्खंतो ॥८२॥ सुमरिस्सं जत्थ दिणे, तं दुच्चरियं न तत्थ भुंजिस्सं । इयऽभिग्गहं च घेत्तुं, विहरइ तत्थेव गामम्मि ॥३॥ सो एस तहाविहगरुय-पावकारि ति जपमाणेण । निंदिज्जड़ लोगेणं, हम्मइ य पहम्मि हिंडतो ॥४॥ अहियासइ सो सम्म, अत्ताणं निंदइ य पुणरुत्तं । न य गिन्हइ आहारं, धम्मज्झाणम्मि यट्टइ य ॥८५॥ एवं च तेण धीरेण, एक्कसि पि हु कयाइ न हु भुतं । उप्पाडियं च नाणं, विहुणियनीसेसम्मयं ॥८६॥ सुरअसुरवाणमंतर-थुव्वंतमयंकनिम्मलगुणोहो । अकलियसुहप्पमाणं, कमेण पत्तो य निव्याणं
॥८७॥ एयं णिसामिऊणं, सुट्ठ विगिटुं तवं ,तो यि । मा तम्मयं करेज्जासि, खयग! थेवं पि सिवकामी ॥८॥ छट्ठमयट्ठाणमिम, निद्दिष्टुं लेसओ सदिटुंतं । एतो य लाभविसयं, सत्तमयं तं पसाहेमि
॥८९॥ “लाभमदस्वरूपम्" - खउवसमाउ लाभंतराय-नामस्स कम्मुणो लाभो । तस्सेव उदयओ पुण, होड़ अलाभो नराण तओ ॥१०॥ लाभे वि लद्धिमंतो-हमेव एवं न अत्तउक्करिसो । न विसाओ य अलाभे, विवेयवंतेण कायव्यो
, विवयवतण कायव्या ९१॥ जो लाभवं इहभवे, भिक्खं पि भयंतरे न सो लभइ । कम्मवसा दिलुतो, इहं मुणी ढंढणकुमारो ॥१२॥ तहाहि
"ढंढणकुमार दृष्टान्तः" मगहाविसए नामेण, धण्णपूरो त्ति अत्थि वरगामो । किसिपरो पारासरनामो, तत्थ धणड्ढो वसइ विप्पो ॥१३॥ 1. गोन्नं = गुणवाचकम् ।
193