________________
संवेगरंगशाला श्लोक नं. ६८६४-६६३१
॥९५॥
॥९६॥
॥९९॥
॥६९००॥
॥१०॥
॥११॥
॥१२॥
कुणइ य जं जमुवायं, दव्यकए करिसणाऽऽइयं किंपि । लाभाय भवइ सो सो, तस्स चिरऽज्जियसुकययसओ॥९४॥ | विलसइ य पवरभूसण- दिव्यंऽसुयकुसुममणहरसरीरो । बंधूहिं समं एयं लच्छीए फलं ति मन्नतो मगहाऽहिवनरवइणो, आएसा सो य गामपुरिसेहिं । करिसायेड़ चरीओ, हलाण पंचहिं सएहिं सया अह अन्नया नराहिय- चरीउ करिसितु उवरया एए । भोयणसमयम्मि छुहा - किलामिया करिसगा सुढिया ॥९७॥ वसहा य चंभमेक्केक्क - मऽप्पणो तेण दाविया छेत्ते । हत्थमऽणिच्छंता वि हु, बलाऽभियोगा अकरुणेण ॥९८॥ तप्पच्चइयं च दढं, निव्यत्तियमंऽतराइयं कम्मं । मरिऊण समुप्पन्नो, नेरइओ नरयपुढवीए तत्तो उच्चट्टिता, विचित्तभेयासु तिरियजोणीसु । देवेसु मणुस्सेसु य, संसरिओ कहवि सुकयवसा जलनिहिसंगेण व पत्त- पुण्णलावण्णमणहरंऽगीहिं । रामाहिं रायमाणे, विसिट्ठसोरट्ठदेसम्मि धणधन्नसमिद्धाए, पच्चक्खं देवलोगभूयाए । पयइगुणरागिसद्धाण - सूरधम्मिट्ठलोयाए बारवईए पुरीए, मुसुमूरियकेसिकंसदप्पस्स । तिक्खंडभरहभूयइ - सिरमणिरुइरुइरचरणस्स | जायवकुलनहयलदिणयरस्स, सिरिकन्हवासुदेवस्स । पुत्तत्तेणुववन्नो, नामेणं ढंढणकुमारो अहिगयकलाकलावो, कमेण सो तरुणभावमऽणुपत्तो । जुवईणं मज्झगओ, विलसड़ दोगुंदुगसुरो व्य अह अन्नया क्याइ, पसमियसव्वंऽगिवग्गसंतायो । देहप्पहाहिं दिसि दिसि, कुवलयपयरं व विकिरंतो अट्ठारससहसेहिं, सीलंगाणं व पवरसाहूणं । सहिओ सहिओ इव धम्म - गारिजूइयखग्गस्स भयवं अरिट्ठनेमी, गामाऽऽईसुं कमेण विहरंतो । संपत्तो बारवई, समोसढो रेवउज्जाणे तो जिणपउत्तिविणिउत्त-माणवेहिं कयप्पणामेहिं । आगमणेणं तित्थाऽ - हिवस्स वद्धाविओ कन्हो तेसिं च पारिओसिय-मुचियं दावाविऊण महुमहणो । जायवग्गेण समं, निक्खमिओ वंदिउं नेमिं तो परमहरिसपगरिस - विप्फारियलोयणो जिणं नमिउं । गणहरपमुहे य मुणी, समुचियठाणे समासीणो | सुरमणुयतिरियसाहारणाए, वाणीए भुवणनाहेण । पारद्धा धम्मकहा, पडिबुद्धा पाणिणो बहवे | अच्यंततहाविहकुसल-कम्मसंभारभाविकल्लाणो । पडिबुद्धो धम्मकहं, सुणिउं ढंढणकुमारो वि मुणियऽवयारं मित्तं भुयंगभीमं गिह व विसयसुहं । उज्झिता सो धन्नो, पव्वइओ जयगुरुसयासे संसाराऽसारतं, भावंतो सइ सुयं 2 अहिज्जेइ । कुव्यंतो विविहतयं, विहरइ सव्यन्नुणा सद्धिं विहरंतस्स य तं पुव्य - जम्मनिव्यत्तियं अणिट्ठफलं । समुदिण्णमंऽतराइय-कम्मं ढंढणकुमारस्स तो तद्दोसेणं, जेण, साहुणा सह भमेइ सो भिक्खं । उवहणइ तस्स लद्धिं पि, अहह! भीमाई कम्माई ॥१७॥ एगम्मि अवसरम्मि, मुणीहिं तदलाभवइयरे सिट्टे । मूलाओ च्चिय सिट्ठो, तव्युत्ततो जिणिंदेण तं सोउं सो धीमं, अभिग्गहं गिण्हड़ जिणसगासे । एतो परलद्धीए, भंजिस्समऽहं न कइया वि एवमऽविसण्णचित्तो, सुहडोव्य रणाऽवणिं समल्लीणो । दुक्कम्मवेरिविहियं, दुक्खं थेवं पि अगणेंतो निव्वाणविजयलच्छिं, उवलधुं विहियविविहवावारो उवभुत्ताऽमयवरभो - यणो व्व दिवसाई वोलेइ अह अन्नया जिगिंदो, पुट्ठो कंसाऽरिणा भययमेसिं । साहूणं मज्झे को, दुक्करकारि त्ति बागरसु तो भणियं जयगुरुणा, नणु दुक्करकारया इमे सव्वे । नवरं दुक्करकारी, एत्तो वि हु ढंढणकुमारो बहुकालो बोलीणो, जम्हा एयस्स धीरहिययस्स । दुसहमऽलाभपरीसह - मऽसमं सम्मं सहंतस्स धन्नो कयपुन्नो सो, जं कित्तइ इय सयं जएक्कपहू । एवं परिभावतो, जहाऽऽगयं पट्ठिओ कन्हो पविसंतेण पुरीए, तेण य दिट्ठो कहिं पि दिव्ववसा । भिक्खं भममाणो उच्च-नीयगेहेसु स महप्पा तो दूराओ च्चिय करिवराओ, ओयरिय परमभत्तीए । धरपीढलुलंतसिरेण, वंदिओ सो सिरिहरेण तं महुमहेण वंदिज्ज - माणमऽवलोइऊण इब्भेण । गेहट्ठिएण एक्केण, चिंतियं विम्हियमणेण धण्णो एस महप्पा, जो एवं माहवेण भत्तीए । वंदिज्जइ सविसेसं, देवाण वि वंदणिज्जेण अह वंदिउं नियते, हरिम्मि भिक्खं कमेण भममाणो । इब्भस्स तस्स भवणे, संपत्तो ढंढणकुमारो तो तेण सिंहकेसर- मोयगथालेण गरुयभत्तीए । पडिलाभिओ महप्पा, गओ य सव्यन्नुपामूले 1. सुढिया = श्रान्ताः । 2. अहिज्जन्तो पाठां० ।
Kn
m*l
॥१५॥
॥१६॥
॥१८॥
॥१९॥
રા
॥२१॥
॥२२॥
રો
રજો
॥२५॥
॥२६॥
પૂરા
રા
॥२९॥
ढंढणकुमारदृष्टान्तः
॥१॥
mn
॥३॥
॥४॥
॥५॥
En
॥७॥
॥८॥
॥९॥
un
॥३१॥
194