________________
संवेगरंगशाला श्लोक नं. ६६३२-६६६७
ऐश्वर्यमदस्वरूपम् - धनसारपुत्रस्यदृष्टान्तः नमिऊण भणइ भगवं!, किमंडतरायं ममेण्हि खीणं ति। जयगुरुणा यागरियं, विज्जइ अज्ज वि य तस्सेसं ॥३२॥ एसा उ कन्हलद्धी, परमत्थेणं जओ नमंतं तं । तुह पेच्छिऊण इन्भेण, वियरिया मोयगा एए ॥३३॥ | एवं जिणेण भणिए, स महप्पा ते परस्स लद्धि ति । गंतूण थंडिलम्मि, सम्म परिठविउमाउडरद्धो ॥३४॥ परिठवमाणस्स य कम्म-कडुयविवागं विचिंतयंतस्स । सुद्धज्झाणवसेणं, उप्पन्नं केवलं नाणं
॥३५॥ तो केवलिपज्जायं, पालिता बोहिउं च भव्यजणं । जस्सट्ठा पव्वइओ, तं मोख्पयं समणुपत्तो
॥३६॥ एवं कम्माऽऽयत्तं, लाभाडलाभं विभाविउं धीर! । मा लाभयं पि काहिसि, तम्मयमडच्वंतपडिसिद्धं इय लाभमयट्ठाणं, सत्तममुवइट्ठमडट्ठमं इन्हिं । इस्सरियमयनिवारण-परमं अक्खामि संखेवा
૨૮ "ऐश्वर्यमदस्वरूपम्" - गणिमं परिमं मेज्जं, पारिच्छेज्जं धणं पभूयं मे । कोट्ठागारा खेत्तं, वत्थु च अणेगहा मज्झ ॥३९॥ रुप्पसुयन्नाण चया, आणासंपाडगा विविहभिच्चा । दासीदासजणा विय, रहा य तुरगा करिवरा य ॥४०॥ गोमहिसिकरहपभिइय-विचित्तभेया पभूयभंडारा । गामनगराऽऽगराऽऽई, अणुरत्तकलत्तपुत्ताऽऽई ॥४१॥ एवं पसत्थसव्वत्थ-वित्थराज्यत्थमीसरत्तं मे । मन्नेऽहोय ता इह, सक्खा जक्खो स वेसमणो ॥४२॥ इय इस्सरियं पि पडुच्च, न हु मओ सव्यहा वि कायव्यो । संसारुत्थपयत्था, सव्वे वि विणस्सरा जम्हा ॥४३॥ रायग्गिचोरदाइय-परिकुवियसुराऽऽइकारणगणम्मि । सइ सन्निहिए विहव-क्खयस्स न हु तम्मओ जुत्तो ॥४४॥ किंचन कुणंति दक्खिणुत्तर-महुरावणियाण सोउमडक्खाणं । समयपसिद्धं धन्ना, इस्सरियत्ते मयल पि ॥४५॥ तहाहि
“धनसारपुत्रस्यदृष्टान्तः" सुपसत्थतित्थजयपहु-सुपासमणिथूमसोभिया नयरो । नामेण अत्थि महुरा, मणोहरा चमरचंच व्य ॥४६॥ तुलिएलविलमहाथण-संभारो तीए लोयविक्खाओ । इब्भो परमविलासी, अहेसि नामेण धणसारो ॥४७॥ सो अन्नया तहाविह-कज्जवसा भूरिपुरिसपरियरिओ । दाहिणमहुराए गओ, तहिं च समविभयकलिएण ॥४८॥ धणमितेणं वणिएण, विहियपाहुन्नयाऽऽइकिच्चस्स । अच्वंतपणयसारा, जाया निक्कित्तिमा मेत्ती ॥४९॥ अन्नम्मि वासरम्मि, पसन्नचित्ताण सुहनिसन्नाण । उल्लायो संयुत्तो, तेसिं अन्नोन्नमियरूयो
॥५०॥ पुहवीए भमंताणं, केसिं समं नेव होंति उल्लाया । के या पणयपहाणं, न मित्तभावं पयजंति
॥५१॥ संबंधमंडतरेणं, किं तु सरंतेसु भूरिदिवसेसु । सो पल्हत्थइ वेलुय-निम्माओ पालिबंधो ब्य
॥५२॥ संबंधो य १दुरुयो, मूलभयो होइ उत्तरभयो य । पिइमाइभाइविसओ, मूलो सो इन्हि नेवऽत्थि ॥३॥ उत्तरसंबन्धो पुण, यीवाहितेण संभवइ सो य । जइ णो धूया जायइ, सुओ व काउं तओ जुत्तो ॥५४॥ एवं च जावजीयं, विहडइ मेत्ती न वज्जजडिय व्च । पडियन्नमिमं दोहि वि, जुतं ति विमुक्ककुवियप्पं ॥५५॥ अह धणमित्तस्स सुओ, जाओ धणसारसेट्ठिणो धूया । अण्णोण्णं ताण कयं, बालाण वि तेहिं दिज्जं ति ॥५६॥ नियनगरीए य गओ, धणसारो साहिऊण नियकज्जं । इयरो य संपउत्तो, वट्टिउम्ऽभिरुइयकिच्चेसु ॥५०॥ एगम्मि य पत्थाये, सरयडब्भचलत्तणेण जीयस्स । सो पत्तो पंचत्तं, तस्स पयम्मि य ठिओ पुत्तो ॥५॥ सो एगया निसन्नो, मज्जणपीढम्मि ण्हाणकरणत्थं । तइया चउसु दिसासुं, चउरो कलहोयवरकलसा ॥५९॥ तत्तो दुव्वण्णमया, तंबमया तयणु मिउमया तत्तो । तेहिं च कीरमाणे, पहाणे महया पबंधेण ॥६०॥ इस्सरियत्तस्स सुरेंद-चावचवलत्तणेण कणयमओ । पुव्यदिसाए कलसो, नट्ठो गयणेण खयरो व्य ॥६१॥ एवं चिय सव्ये वि हु, नट्ठा तो उठ्ठियस्स हाणाओ । नटुं मज्जणपीढं पि, विविहमणिकणयचिंचड़यं ॥२॥ तो जायगाढसोगो, सो तविहवइयरं पलोइत्ता । गेयट्ठमुवट्ठियनाड-इज्जपुरिसे विसज्जेइ
॥६॥ जाओ भोयणसमओ, भिच्चेहिं रसवई उचट्ठयिया । कयदेवडच्वणकिच्यो, भोयणकरणथमाऽऽसीणो । ૬૪ विहियं पुरिसेहिं पुरो, तस्सिंदुसमुज्जलं रययथालं । अच्वंतजच्चकंचण-कच्चोलयरुप्पसिप्पिजुयं ॥६५॥ भुंजंतस्स य एक्केक्क-भायणं नासिउं समारद्धं । ता जाय मूलथालं पि, पत्थियं नासणकएण ॥६६॥ तो तेण विम्हिएणं, गहियं हत्थेण तं पणस्संतं । गहियं च जेत्तियं मोत्तुं, तति सेसयं नटुं
195