________________
संवेगरंगशाला श्लोक नं. ६६६८-७००३
धनसारपुत्रस्यदृष्टान्तः - तपमद-ऐश्वर्यमदस्थाने बुद्धिबलमदप्रियतामदस्वरूपम् तो सिरिहरं पलोयड़, तं पि हु पेहेइ विगयसव्यधणं । नट्ठाई निहाणाई, यढिपउत्तं पि नो लहइ ६८॥ आभरणसमूहं पि हु, नो पावइ निययहत्थठवियं पि । वह उवयरिओ लहु दास-दासीवग्गो वि हु पलीणो ॥६९॥ | सयणगणो वि समग्गो, कओवयारो वि णेगवाराओ । बाढं अपरिचिओ इव, कत्थइ किच्चे ण चट्टे ॥७०॥ एवं च तं समग्गं, गंधव्यपुरं व सुमिणदिटुं च । परिभाविऊण सो सोग-विहुरहियओ विचिंतेइ ॥१॥ थी! मज्झ जीविएणं, जस्सेवं मंदभग्गसिरमणिणो । जम्मतरं व पल्लट्ट-मेक्कदिवसस्स चिय अंते ॥७२॥ सयखंडं विहडियसं-पयं पुणो संघडंति सप्पुरिसा । हारिंति विज्जमाणं पि, मारिसा अहह! काउरिसा ॥७३॥ मन्ने पुवभवम्मि, धुवं मए किंपि नो क्यं सुक्यं । पडिओ इण्हिं चिय तेण, एस विसमो दसापागो n७४॥ |ता संपयं पि सुक्यऽज्जणाय, वट्टामि होउ सोगेण । इइ चिन्तिऊण सिरिधम्म-घोसमूलम्मि पव्वइओ ॥५॥ संवेगाऽऽवडियमई, विणयपरो परमधम्मसद्धाए । सुतेणं अत्थेण य, पढेइ एक्कारसंडगाई पुव्वगहियं च तं थाल-खंडमुज्झइ न कोउहल्लेण । जइ पुण विहरंतो कहवि, पुव्यथालं निएमि ति ॥७७॥ अनिययविहारचरियाए, विहरमाणो य सो कहिं पि गओ । उत्तरमहरपुरीए, भिक्खट्ठाए य भममाणो ॥८॥ तस्स धणसारइब्भस्स, मंदिरे सुंदरे कहवि पत्तो । मज्जिता तव्येलं, इब्भो य उवट्ठिओ भोत्तुं ॥७९॥ दिन्नं पुरओ तं चेय, रययत्थालं सुया वि से पुरओ । नवजोव्वणाऽभिरामा, ठिया गहेऊण वीयणगं ॥८०॥ साहू वि अणिमिसऽच्छो, खंडं थालं पलोयए जाय । इन्भेण ताय भिक्खा, दवाविया तहवि नो जाइ ॥८१॥ तो इब्भेणं भणियं, भयवं! किं पेच्छसे ममं धूयं । वागरियं मुणिणा भद्द!, नत्थि धूयाए मे जं ॥२॥ किं तु कहेसु कहं ते, थालमिणं तेण जंपियं भंते! । अज्जयपज्जयपडिपज्ज-याऽऽगयं साहुणा भणियं ॥८३॥ साहेसु अवितहं तो, इन्भेणं पयंपिअं महं भययं! । ण्हायंतस्स उपट्ठिय-मखिलं ण्हाणोयगरणमिणं ॥८४॥ भोयणसमए य इम, भोयणभंडगपमोक्खमुवगरणं । सिरिघरमवि पउरेहि, निहीहिं आऊरियं गाढं ॥५॥ मुणिणा भणियं सव्वं, एयं मह आसि तेण तो युत्तो । कहमेयं? तो मुणिणा, पच्चयहेउं तओ थालं ॥८६॥ आणावेत्ता तं थाल-खंडगं पुव्वकालसंगहियं । ढोइयमऽह तत्तं पिय, 'झडत्ति लग्गं सठाणम्मि ૮ળા सिट्ठो य थामपिउनाम-विभवविद्धंसवइयरो सव्यो । सो एस मज्झ जामा-उओ ति नाऊण तो इब्मो ॥८॥ अंतोपसरंतमहंत-सोगवसनीहरंतबाहजलो । साहुमुवगूहिऊणं, बाढं रोवेउमाऽऽरद्धो
૮ विम्हइयमणेण य परि-यणेण कहकहवि वारिओ संतो । गाढपडिबंधबंधुर-मेयं साहुं समुल्लवइ ॥९०॥ धणवित्थारो सव्यो, तदऽवत्थो एस अच्छड़ तुज्झ । एसा य पुव्यदिण्णा, धूया मे तुज्झ साहीणा ॥११॥ आणानिदेसकरो, किंकरवग्गो य एस नीसेसो । ता पव्वज्जं मोतं. विलसस सगिहे व्य सच्छंदं । मुणिणा भणियं पुव्वं, पुरिसो परिचयइ कामभोगगुणे । ते वा पुव्वं पुरिसं, चयंति सुक्याऽवसाणम्मि ॥१३॥ जे उज्झिऊण वच्चंति, तेसिं गहणं न माणिणो जुत्तं । सरयडब्भविब्भमेहिं, ता मज्झं तेहिं मज्जतं ॥४॥ एवं निसामिऊणं, इब्भो पाउब्भवंतसंवेगो । चिंतेइ मम पि इमे, पाया निययं चइस्संति
॥९५॥ ता किं इमेहिं नियमा, विणाससीलेहिं कडुविवागेहिं । दुग्गइनिबंधणेहिं, भूवइचोराऽऽइगज्झेहिं
॥९६॥ हिययाऽऽयासकरेहि, दुस्संठप्पेहिं दुखदेएहिं । सव्यासु अवत्थासुं, बाढं सम्मोहजणएहिं
॥९७॥ एवं विभाविऊणं, इब्भो मोत्तूण सव्वमऽवि संगं । सुगुरुसमीचे सम्म, पडियन्नो सुमुणिपव्यज्जं ૧૮ના इय इस्सरियं नाउं, विणस्सरं तम्मयं कहं कुसलो । कुज्जा तहाविहे वि हु, विहवे पतम्मि कम्मवसा ॥१९॥ तहासीसा सीसिणियाओ, आणापरसव्वसंघपरिसा मे । मह सपरसमयसंतिय-महत्थपोत्थयपवित्थारो ॥७०००॥ मह पउपवत्थपायाऽऽ-सणाई अहमेव पउरजणनेयो । एवं पमुहो वि दढं, इस्सरियमओ अणिट्ठफलो ॥१॥ | एवं अट्ठपयारं, मयं निरुद्धंऽगिसोग्गइपयारं । क्यघणतमंऽधयारं, मा काहिसि बहुदुहवियारं
“तप-ऐश्वर्यमदस्थाने, बुद्धिबलमदप्रियतामदस्यरूपम्' - अहवा तवइस्सरिय-ट्ठाणेसुं बुद्धिवल्लहत्ताई । वत्तव्याई तेसिं, सऊवमेयं समवसेयं
॥३॥ 1. चडत्ति पाठां०।
196