________________
॥५॥
संवेगरंगशाला श्लोक नं. ७००४-७०३६
क्रोधादिनिग्रहनामकतृतीयद्वारम् - प्रमादत्यागनामकचतुर्थद्वारम् - मद्यस्वरूपम् गहणुग्गाहणनवकिइ-वियारणट्ठाऽवधारणाऽऽईसु । बुद्धीए वियप्पेसु, अणंतपज्जायवुड्ढेसुं
૪ पुचपरिससीहाणं, विन्नाणाऽइसयगणअणंततं । सोउं संपयपरिसा, कह नियबद्धीए जंति मयं चाडुसएहिं काऊण, वल्लहं अप्पयं परजणस्स । सुणहो ब्च ही! वराओ, गरुयमरट्टं पयट्टेइ
દા तह तेणेव स मण्णइ, इमस्स अहमेव वल्लहो एक्को । कता हत्ता च अहं, एयगिहे सव्वकज्जेसु ॥७॥ न उण वियाणइ मूढो, पुराकडेहिं सुनिउणपुन्नेहिं । एयस्स पुन्ननिहिणो, विहिओ सव्यंगकम्मयरो | अह अवगणिय कइया वि, जड़ तहाभूयवल्लहत्तं से । दंसेड़ विप्पियत्तं, ता तं डहइ विसायडग्गी ॥९॥ तम्हा एवंविहव-ल्लहत्तणे पाविए वि को णु गुणो । मयकरणेणं सुंदर!, दरिसियपच्छावियारम्मि ॥१०॥ चाणक्कयसगडालाउ-भिहाणमंतीण पुब्बकहियाई । सोउं कहाणयाई, मा काहिसि वल्लहत्तमयं
॥११॥ ता एयवल्लहो हं ति, वायमऽवहाय भीमभुयगं व । संपत्तवल्लहत्तो वि, तुममिमं चेव भावेज्जा ॥१२॥ अणवेक्खियनियकज्जो, वट्टामि इमस्स सयलकज्जेस । तेण पणयप्पहाणं, पयडड मह वल्लहत्त जड़ पुण निरवेक्खो हं, भवामि ता नूण निरुवयारि ति । चक्खुपहम्मि वि ठाउं, न लहामि कयाऽवराहो व्य॥१४॥ अट्ठ मयट्ठाणाई, उवलक्खणवयणमेव जाणाहि । इहरा वाई वत्ता, पोरुसिओ नीइमंतो हं
॥१५॥ इच्चाऽऽड्गुणुक्करिसा, मयठाणाई अणेगभेयाई । सव्वगुणगोयरं पि हु, ता मा काहिसि मयं वच्छ! ॥१६॥ जाइकुलाऽऽइमयपरे, पुरिसे न गुणोऽत्थि किं तु मयकणे । जाइकुलाऽऽईणं चिय, भवंडतरे लहइ हीणतं ॥१७॥ अन्नं निययगुणेहिं, ख्रिसंतो तेहिं चेव अप्पाणं । उक्करिसंतो बंधड़, नीयागोयं घणं कम्म
॥१८॥ तप्पच्वयं च सुचिरं, सरइ अपारम्मि भवसमुद्दम्मि । अच्वंताऽहमजोणी-कल्लोलुप्पीलहीरंतो
॥१९॥ इहभवियसव्वगुणगण-गोयरगव्यं अकुव्यमाणो य । जम्मडतरम्मि निम्मल-समत्थगुणभायणं भवइ ૨૦ इय बीयं पडिदारं, अट्ठमयट्ठाणनामगं भणियं । कोहाऽऽइनिग्गहमिओ, तइयं दारं पवक्खामि
॥२१॥ “क्रोधादिनिग्रहद्वारम्" - कोहाऽऽईण विवागो, अट्ठारसपावठाणगे वुत्तो । पत्तेयं पत्तेयं, जइ वि हु दिटुंतदारेण
॥२२॥ तह वि हु तव्यिणिवित्ती, अच्वंतं दुक्कर ति एत्थं पि । भुज्जो ठाणाऽसुण्णत्थ-माऽऽह खवगं पडुच्च गुरु॥२३॥ कोहाऽऽईण विवागं, नाऊणं ताण निग्गहे य गुणं । निग्गिन्हसु तं सुपुरिस!, कसायरिउणो पयत्तेणं ॥४॥ जं अतिक्खं दुक्खं, जं च सुहं उत्तम तिलोईए । तं जाण कसायाणं, बुड्ढिक्खयहेउयं सव्यं ॥२५॥ न वि तं करेंति रिउणो, न वाहिणो न य मयारिणो कुविया । कुव्वंति जमऽवयारं, मुणिणो कुविया कसायरिऊ॥२६॥ रागद्दोसवसगया, कसायवामोहिया नरा बहवे । संसारुच्छेयर, जिणेदवयणं पि सिढिलेति
॥२७॥ धण्णाणं खु कसाया, होऊणं जलहरा व्य साऽऽडोवा । प्रकोवपवणपहया, दूरुल्लसिया वि विहडंति ॥२८॥
या, मयणवियार व्य कुलपसयाणं । अंतो च्चिय जंति खयं, अकयाऽकज्जा सयाकालं ॥२९॥ धन्नाणं खु कसाया, गिम्हाऽऽयवसेयसलिलबिंदु व्य । जत्थुप्पन्ना निहणं पि, नूण तत्थेव वच्वंति ॥३०॥ धन्नाणं खु कसाया, परमुहकोद्दालगरुयघाएहिं । अंतो च्विय जंति खयं, सुरंगधूलि व्य खम्मंता ॥३१॥ धन्नाणं खु कसाया, परवयणाऽनिलवसेण संभूया । होन्ति असारफल च्चिय, तुंगा वि हु सरयमेह व्य ॥३२॥ धन्नाणं खु कसाया, अमरिसवसवढिया सुभीसणया । गरुया वि जंति विलयं, जलकल्लोल व्य तडपत्ता ॥३३॥ धण्णाण वि ते धण्णा, कसायगोधूमजवकणे जे उ । निप्पिट्ठपेसणे सह-करेंति अंतोघरट्ट व्य ॥३४॥ ता भो देवाणुपिया!, तुमं पि कोहाऽऽइनिग्गहपहाणो । होऊण तहा जय जह, सम्म आराहणं लहसि ॥३५॥ इय कोहाइविणिग्गह-दारं तइयं समासओ कहियं । तुरियमिओ सवियप्पं, पमायदारं पयंपेमि ॥३६॥
"प्रमादद्वारम" - धम्मे जेण पमायइ, स पमाओ सो य होइ पंचविहो । मज्ज' विसय कसाए नि विगह पि य पडुच्च ॥३॥
मद्यस्वरूपम्" - तत्थ य मज्जड़ जीयो, जेणं मज्जं ति भन्नई तेण । सव्वेसि पि वियाराण-मऽविकलं कारणं पयडं ॥३८॥ |अबुहअविसिट्ठपेयं, एयं हेयं तु बुहविसिट्ठाण । जम्हा पेयमऽपेयं, विबुहविसिट्ठ च्चिय मुणंति ॥३९॥
197