________________
संवेगरंगशाला श्लोक नं. ७०४०-७०७७
मद्यमांसादिस्वरूपम् इहपरलोयवियारे, जमजदुटुं दिट्ठमिह विसिडेहिं । तं उत्तमं जसकर, पयडं पेयं पवित्तं च
॥४०॥ जं वाडगमपडिकुटुं, विसिट्ठजणनिंदियं वियारकरं । इहलोगे च्चिय पच्चक्ख-मेय दीसन्तबहुदोसं ॥४१॥ जं पीयं पच्छायइ, विमलं पि मई मणं च उवहणइ । सव्विंदियाण जणयइ, वत्थुविबोहे विवज्जासं ॥४२॥ अप्पा वि जओ समभाव-पत्तसव्वेदियो वि सुत्थो वि । पोढमई वि हु फुडचेय-णो वि छेयाण वि नराण ॥४३॥ आसाइयमेताओ, सहस च्चिय अन्नहा विपरिणमइ । तं किर मज्जमडणज्जं, को णु सयण्णो पिबेज्ज फुडं ॥४४॥ इहपरभवदुहजणगा, दोसा पइसमयमेव मज्जाओ । पाउभयंति विविहा, बीयंडकूरा इव जलाओ ॥४५॥ तहामज्जा रागुक्करिसो, रागुक्करिसाउ बढइ कामो । कामाऽऽसत्तो य दढं, गम्माडगम्मं न चिंतेइ ॥४६॥ विगलतम विगलाणं, मज्जं जइ जणइ इहभये चेव । ता वहउ विसं समसीसि-यं पि सह तेण किं भणिमो॥४७॥ | अह मज्जं चिय जम्मंतरेवि, विगलिंदियत्तणं देइ । एक्कभवियं विसं ता, कह मजेणं समं तुलइ ॥४८॥ न य चिंतणीयमेयं, जह संधाणत्तओ विसिट्ठाण । पेज्जं चिय मज्जमहो!, जहाऽऽरनालं हि जेणेह ॥४९॥ पेयाऽपेयववत्था, सव्वा वि विसिट्ठलोयसत्थकया । संधाणसमते वि हु, पेयं एक्कं परं न तहा ॥५०॥ सिटुं संधियदक्वाऽऽइ-पाणगं सव्वहा जहा पेयं । संधाणते तुल्ले वि, न तह अत्थियकरीरजलं ॥५१॥ ता एसा लोयकया, पेयववत्था इमा उ सत्थकया । लोइयलोउत्तरियं, तं च दुहा तत्थिमं पढमं ॥५२॥ गौटी पैष्टी तथा माध्वी, विज्ञेया त्रिविधा सुरा । यथा चैका तथा सर्वा, न पातव्या द्विजोत्तमैः ॥५३॥ यस्य कायगतं ब्रह्म, मद्येन प्लाव्यते सकृत् । तस्य व्यपैति ब्राह्मण्यं, शूद्रत्वं च नियच्छति
.॥५४॥ नारीपुरुषयोर्हन्ता, कन्यादृषकमद्यपौ । एते पातकिनः प्रोक्ताः पञ्चमस्तैः सहाऽऽवसन्
॥५५॥ | वर्षाणि द्वादश वने, ब्रह्महा व्रतमाऽऽचरेतु । गुरुतल्पः सुरापो वा, नाऽमूतौ शुद्धिम मधेन मद्यगंधेन, स्पृष्टं भाण्डमऽपि द्विजः । न संस्पृशेदऽथ स्पृष्टं, तदा स्नानेन शुध्यति
॥५ ॥ मज्जप्पमायविरओ, अमज्जमंसाऽसि एवमाऽऽइ पुण । लोउत्तरियं सत्थं, उभयनिसिद्धं तओ मज्जं ॥५॥ जेटुं कारणमेयं, मन्ने पावस्स तेण किर मज्जं । विणिवेसियं विऊहिं, सव्यपमायाणमाऽऽईए ५९॥ अप्पीए साऽऽकंखा, पीए विहलंघला य होंति जओ । सव्वडत्थेसुं तम्हा, निच्चमडजोग्गा तदाऽऽसत्ता ॥६०॥ विज्जन्ती वि हु न फुरइ, मतस्स मइ त्ति निच्छओ मज्झ । कहमडन्नहा उ अत्थे, गमइ अणत्थे उ आणेइ ॥११॥ रिउगम्मत्तप्पमुहा, इहलोगे चेव ताव बहुदोसा । परलोगे पुण दुग्गइ-गमाऽऽइणो मज्जपाणस्स ॥६२॥ मतस्स वयणखलणं, जं तं आउखउव्युवट्ठियओ । नरगं व पत्थिओ तह, अहो लुठंतो सयं जाइ ॥३॥ नयणाऽरुणतमवि किर, आसन्नीभयनरयतावकयं । अनिबद्धहत्थखिवणा, मन्ने जाओ निरालंबो ॥६४॥ रिसिणो य बंभणा विय, अन्ने वि हु धम्मकंखिणो जे य । मज्जम्मि जइन विज्जइदोसो तो कीस न पिबंति॥६५॥ पढमम्मि पमायंडगे, सुहचित्तविदूसगम्मि मज्जम्मि । दोसा पच्चक्खं चिय, भंडणपमुहा अणेगविहा ॥६६॥ सुव्वइ य लोइयरिसी, होऊण महातवो वि मज्जाओ । देवीहिं खित्तचित्तो, मूढो ब्व विडंबणं पत्तो ॥६७॥ कोई रिसी तवइ तवं, भीओ इंदो उ तस्स खोभकए । पेसेड़ देवीओ, ताहे आगम्म ताउ तयं ૬૮ળા आराहिऊण विणया, वरदाणोवट्ठियं च अभणिंसु । मज्जं हिंसं अम्हे, पडिमाभंगं च सेवेसु
॥६९॥ एयाई जइ न चउरो, ता एक्कं किंपि आयरसु भंते! । एवं स ताहिं भणिओ, सेसाणं नरयहेउत्तं ॥७०॥ परिभाविऊण समई-ए सुहहेउत्तणं च मज्जस्स । मज्जं पिविंसु मतो य, निब्भरं मंसपरिभोगं
॥७१॥ तप्पागकए दारु-प्पडिमाभंगं च तासि भोगं च । नूणमडकासी उज्झिय-लज्जो पम्मुक्कमज्जाओ છા तो भग्गतवोसत्ती, मरिऊणं दोग्गइं गओ सो उ । एवं बहुसावज्जं, मज्जं पुंजं च दोसाणं
॥७३॥ मज्जाउ जायवाणं पि, दोसमडइदारुणं निसामेता । मज्जपमायं सुंदर!, सुदूरमुज्झसु य सुयतत्तो ॥७४॥ तस्स निरंतरधम्मो, तस्सेव य सव्वदाणफलम उलं । सो सव्वतित्थन्हाओ, मज्जनिवत्ती क्या जेण ॥७५॥ जह संधाणुप्पज्जत-जंतुसंभारकारणत्तेण । मज्जं च बहुसावज्जं, तह मंसं मक्खणमहं पि
॥७६॥ अणवरयजंतुसंभूइ-भावओ सिट्ठनिंदियत्तेण । संपाइमसत्तविणा-सओ य एएसि दुट्ठत्तं
॥७७॥
198