________________
संवेगरंगशाला श्लोक नं. ७०७८-७११४
, मद्यमांसादिस्वरूपम् तहा| सारो धम्मस्स दया, सा पुण भण मंसभक्खिणो कत्तो । ता सम्मं धम्मवई, वज्जेज्जा मंसमाऽऽजम्मं ॥८॥ |संतेसुं अन्नेसु वि, अपाणिपीडाकरेसु पुरिसाणं । सुस्साऊसु सिणिद्धेसु, महुरपयइपवित्तेसु
॥७९॥ वन्नरसगंधफासेहिं, पयइसव्विंदियाऽभिरामेसु । अरिहेसु विसिट्ठाणं, विसिट्ठवत्थूसु लोगम्मि
૮ किं गरहिएण मंसेण, असिएणं हा! धिरत्थु मंसस्स । सुविसत्थथिराऽतक्किय-परपाणविणासणं जत्थ ॥१॥ जेण न रुक्खाहितो, जायइ मंसं न पुप्फफलओ वा । न. य भूमीओ न गयणा, नवरं घोराउ पाणिवहा ॥८२॥ ता को णु निक्कियो किर, दारुणपरिणामजीववहजायं । मंसमऽसेज्जा सज्जो, जं भुंजिय पडइ पयवीओ ॥८३॥ अन्नं च पयारंतर-जायं ताऽवस्सजढरभरणस्स । एगस्स वि दड्ढसरी-रगस्स एयस्स भरणत्थं ॥४॥ जं मुद्धो कुणइ जणो, जीयवहं तुच्छसुहकए तमिह । किं तस्स पयइरिकन्न-पालिचलमऽवि थिरं जीयं ॥५॥ न य चिंतणीयमेयं, जीवंगत्तेण नणु विसिट्ठाणं । असणीयमेव मंसं, सेसाहारो व्य इह जेण भक्खाऽभक्खववत्था, सव्या वि विसिट्ठलोयसत्थकया । जीवंडगसमते वि य, एगं भक्खं परं न तहा ॥८॥ सुपसिद्धमिणं गावीए, जह पयं पिज्जए न तह रुहिरं जीवंडगत्ते तुल्ले वि, एवमडण्णत्थ वि य नेयं ॥८॥ गोसाणमंसपडिसेह-णं पि न कहिं पि जज्जए एवं । हड्डाडइ वि असणीयं, होज्जा जीवंडगतल्लता ॥८९॥ किंचजइ जीवंडगतसमत-मत्तओ किज्जए इह पवित्ती । जणणीगिहिणीसु थीभाव-ओ य ता सा भवे तुल्ला ॥१०॥ तो एसा लोगकया, भक्त्व वत्था इमा उ सत्थक्या । लोइयलोउत्तरियं, तं च दुहा तत्थिमं पढमं ॥१॥ हिंसापवर्तकं मांस, अधर्मस्य च यर्द्धनं । दुःखस्योत्पादकं मांसं, तस्मान्मांसं न भक्षयेत्
॥१२॥ स्वामांसं परमांसेन, यो वर्द्धयितुमिच्छति । उद्विग्नं लभते यासं, यत्र यत्रोपजायते
॥१३॥ दीक्षितो ब्रह्मचारी वा, यो हि मांसं प्रभक्षयेत । व्यक्तं स नरकं याति, अधर्मः पापपरुषः
॥९४॥ आकाशगामिनो विप्राः, पतिता मांसभक्षणात् । विप्राणां पतनं दृष्ट्वा, तस्मान्मांसं न भक्षयेत् ॥९५॥ गच्छन्ति नरकं घोरं, तिर्यग्योनिं कुमानुषं । येऽत्र खादन्ति मांसानि, जन्तूनां मृत्युभीमतां
॥९६॥ योऽत्ति यस्य च तन्मांसं, अनयोः पश्यताऽन्तरम् । एकस्य क्षणिका तृप्ति-रन्यः प्राणैर्वियुज्यते श्रूयन्ते यानि तीर्थानि, त्रिषु लोकेषु भारत! । तेषु प्राप्नोति स स्नानं, यो मांसं नैव भक्षयेत्
॥९८॥ निर्वाणं देवलोकं या, प्रार्थयन्ति हि ये नराः । न वर्जयन्ति मांसानि, हेतुरेषां न विद्यते
॥१९॥ किं लिङ्गवेषग्रहणैः, किं शिरस्तुण्डमुण्डनैः । यदि खादन्ति मांसानि, सर्वमेव निरर्थकं
॥७१००॥ यो दद्यात् काञ्चनं मेलं, कृत्स्नां चैव वसुन्धरां । अभक्षणं च मांसस्य, न च तुल्यं युधिष्ठिर! 11811 नाऽकृत्या प्राणिनां हिंसां, मांसमुत्पद्यते क्वचित् । न च प्राणिवथे स्वर्ग-स्तस्मान्मांसं न भक्षयेत् . ॥२॥ शुक्रशोणितसंभूतं, यो मांसं खादते नरः । जलेन कुरुते शौचं, हसते तत्र देवताः
॥३॥ यथा वनगजः स्नातो, निर्मले सलिलार्णवे । रजसा गुंडयेद् गात्रं, तद्वन्मांसस्य भक्षणं कपिलानां सहस्रं तु, यो द्विजेभ्यः प्रयच्छति । एकस्य जीवितं दद्यात् कलां नाऽर्घति षोडशीं
॥५॥ अनुमन्ता विशसिता निहन्ता क्रयविक्रयी । संस्कर्ता चाऽन्यदाता च, खादकथाऽष्ट घातकाः
ધો अल्पायुषो दरिद्राथ, परकोपजीविनः । दुःकुलेषु प्रजायन्ते, नरा ये मांसभक्षकाः
॥७॥ इच्वाऽऽइबहुपयारं, लोइयसत्थमवि अत्थि एत्थऽत्थे । लोउत्तरियं च पुणो, 'अमज्जमंसाऽसि' इच्वाइ ॥८॥ अहया जं चिय लोइय-सत्थं इह हेट्ठओ विणिद्दिटुं । लोउत्तरियं तं पि हु, इहाऽवयारित्तु भणणाओ ॥९॥ मिच्छादिट्ठीसुयं पि हु, किर सम्मदिट्टिणा परिग्गहियं । सम्मसुयं होड़ रसोव-विद्धलोहं पिव सुवन्नं आह किर जड़ बहेहिं, जीवंडगता विवज्जियं मंसं । मग्गाऽऽइणो वि किं नो, जीयंडगं दसिया जं नो ॥११॥ भन्नड़ जेसि तदंडगं, न ते जिया तुल्लरूविणो जम्हा । जह पंचेंदियजीया, माणसविन्नाणपडिबद्धा ॥१२॥ तणुदेसछिज्जमाणासु, मंसपेसीसु निसियसत्थेहिं । अच्वंतदुखिया होंति, पइखणुम्मुक्कसिक्कारा ॥१३॥ जीवत्तम्मि तुल्ले वि, नो तहा एगइंदियत्तेण । मुग्गाऽऽइणो भयंती, ता कहमेसिं मिहो समया ॥१४॥
શેકા
199