________________
संवेगरंगशाला श्लोक नं. ७११५-७१४६
मद्यमांसादिस्वरूपम् तहाहिरे! रे! मारेह लहुं, भक्खामो एयमेवमाउडईयं । अच्वंतकक्कसगिरं, सोत्तंडता सुणइ फुडमेय
॥१५॥ उक्खयसुतिक्खखग्गाऽऽइ-बग्गकरपुरिसओ पहारं पि । भयभमिरतरलतारा-उ हत्थमडच्छीओ पेच्छंति
॥१६॥ चित्तं च वेयइ भयं, जायभओ पुण पकंपिरसरीरो । कप्पेड़ इय वराओ, अहह! ममोवट्ठियं मरणं ॥१७॥ एवं च जियत्तम्मि, तुल्ले वि पणिंदियो जहा तिक्खं । दुक्खं अणुहवइ फुडं, न तहा मुग्गाऽऽइएगिंदी ॥१८॥ किंचमणवइकायतिगेण वि, साऽवेक्त्रेणं परोप्परमऽवस्सं । अच्वंतं 'वत्तं चिय, दुक्खं अणुहवइ पचिंदी ॥१९॥ मुग्गाऽऽइणो य एगिदिया उ, संपज्जमाणमयि दुक्खं । काएणं चिय तं पि हु, अव्वत्तं किंचि वेयंति ॥२०॥ अन्नं च मरणभीओ, दतॄणमुवट्ठियं कहवि वहगं । नियजीयरवणकए, इओ तओ जह जह वराओ ॥२१॥ चलवलइ तसइ नासइ, लुक्कड़ अवलोक्कई य पंचेंदी। तह तह यहगो वि दढं, जायाऽऽवेसो पिसियगिद्धो॥२२॥ तव्विस्सासणवंचण-संगिण्हणमारणाऽऽइओवाए । जह चिंतड़ एगिदिय-हणणम्मि नो तहा नियमा ॥२३॥ ता जत्थ जत्थ बहुदुक्ख-संभवो घायणिज्जविसयम्मि । घायगविसयम्मि य जत्थ, जत्थ दुट्ठाऽभिसंधित्तं ॥२४॥ तत्थेय य बहुदोसो, तं पुण संभवति तसजिएसु फुडं । तेणं तदंडगमेव हि, मंसं तं चेव य निसिद्धं ॥२५॥ तब्विवरीयत्तणओ, जीयबहुत्ते वि मुग्गमाऽऽईया । नो मंसं न य दुट्ठा, लोगम्मि वि तह पसिद्धीउ ॥२६॥ न य जीवंडगतादेव, केवलमेयमभक्खणीयमिमं । किं तु तदुब्भवबहुअन्न-जीवभावा जओ भणियं ॥२७॥ "आमासु य पक्कासु य, विपच्चमाणासु मंसपेसीसु । आयंतियमुववाओ”, भणिओ य निओयजीवाणं" ॥२८॥ अन्ने उ पंचमुग्गाण, भक्खणे भक्खणं पणिंदिस्स । जंपति मूढमइणो, तण्ण जओ मोहवयणं तं ॥२९॥ अवरोप्पसाऽवेक्खत्त-संगया तंतवो जह पडतं । पावेंति न उण निरवेक्ख-याए मिलिया सुबहवो वि ॥३०॥ इय साऽवेक्वाण मिहो, समवायो इंदियाण एगत्थ । पावइ पणिंदियत्तं, सगोयरग्गहणपवणाणं
॥३१॥ विन्नाणपयरिसो वि हु, सुहदुहसंवेयगो तहिं चेय । पडिभिन्नइंदिएसुं, मुग्गाऽऽइसु बहुसु वि न सो उ ॥३२॥ इय अच्चतमऽवत्तं, फासिंदियनाणमेक्कमाउसज्ज । मुग्गाऽऽइसु बहुएसु वि, पणिंदियत्तं अजुत्तं ति ॥३३॥ लोइयसत्थे मंसं, भणियकमा वारिउं पडणुन्नायं । आवइसद्धाऽऽईसुं, तत्थेव य जेण भणियमिणं ॥३४॥ प्रोक्षितं भक्षयेन्मांस, ब्राह्मणानां च काम्यया । यथाविधिनियुक्तस्तु, प्राणानामेव वाऽत्यये
॥३५॥ यथाविधिनियुक्तस्तु, यो मांसं नाति वै द्विजः । स प्रेत्य पशुतां याति, संभवान्नेकविंशतिम्
॥३६॥ एवमऽणुन्नायस्स वि, इमस्स परिवज्जणं चिय पहाणं । जम्हा तस्सत्थेसु वि, पुणो वि एवं समक्खायं ॥३७॥ आपद्यपि च श्राद्धे च, यो मांसं नाऽत्ति वै द्विजः । सदायादः सगोत्रोऽसौ, सूर्यलोके महीयते ૨૮ ता लोइयलोउत्तर-सत्थनिरत्थं अउ च्चिय अवत्थु । परिवज्जणिज्जमेव हि, रेण धीरेहिं
॥३९॥ सव्वजणाउ अवन्ना, भवंतरे दारुणं दरिदत्तं । जाइकुलाणमडलाभो, सुनीयकम्मोवजीवित्तं
૪૦ देहे असत्तिमत्तं, भयाऽऽउरतं सुदीहरोगित्तं । सव्वत्थाऽणिट्ठतं, जायइ मंसाऽसिणो नियमा
॥४१॥ विक्किणगो धणलोभा, उपभोगविहाणओ य भक्खागो । बंधणवहेहिं हंता, तिण्ह वि मंसाउ वहगत्तं ॥४२॥ जो किर मंसं नाडसइ नासइ सो अप्पणो अजसवायं । जो पुण तयमाऽऽसेवइ, सेवइ सो नीयठाणाणि ॥४३॥ एवं अच्वंतदुरंत-दुक्खनरएक्ककारणं मंसं । अपवित्तमडणुचियं सव्व-हा वि हेयं ति नाडडदेयं ॥४४॥ जं दुटुं ववहारे, लोए सत्थे य दूसियं जं च । तं मंसमभक्खं चिय, चक्खूहि वि नो निरिक्वेज्जा ॥४५॥ करगहियमंसपेसी, चंडालाई वि कहवि मग्गम्मि । पुरओ आगच्छंतं, लज्जड़ दटुं विसिट्ठजणं ॥४६॥ गोहेममहीदाणाणि, तेण दिन्नाणि लक्खसंखाणि । जो बहुदोससमुस्सय-मडसेज्ज मंसं न मणसा वि तहाजह परमसं तह जड़, समंसमेवाऽऽयरेज्ज तब्भोई । ता न तहा दोसं पि हु, परपीडाऽभावओ मन्ने ॥४८॥ संभवड़ न उण एयं, अट्ठारसकणयकोडिओ इहरा । मंसजवतिगकए कह, मिलिया सुव्यंति अभयस्स ॥४९॥ 1. वत्तं = व्यक्तम् । 2. सययं चिअ उववाओ।
200