________________
॥५९॥
संवेगरंगशाला श्लोक नं. ७१५०-७१८६
अभयकुमारेण मांसस्य महर्घत्वस्थापनम् - विषयस्वरूपम् तथाहि
"अभयकुमारेण मांसस्य महर्घत्वस्थापनम्" - रायग्गिहम्मि नयरे, अत्थाणीमंडवे निसन्नस्स । अभयकुमारप्पमुह-प्पहाणमंतीहिं सहियस्स
॥५०॥ सेणियरन्नो पुरओ, विविहकहासुं पयट्टमाणीसुं । पत्थाववसा भणियं, एक्केण पहाणपुरिसेणं । ॥५१॥ देय! महग्घमऽसलहं. धणधन्नाऽऽड इह तम्ह नयरम्मि । नवरमडमहग्यमेक्कं, मंसं सुलभं च सव्यत्थ ॥५२॥ इय तव्वयणं सामंत-मंतिजुत्तेण राइणा सम्म । पडिवन्नं केवलमडमल-बुद्धिणा भणियम भएण ॥५३॥ ताय! किमेयं मुज्झह, मंसाओ वि हु महग्घमिह नत्थि । जह तह सुलहाई कंस-दूसपमुहाणि वत्थूणि ॥५४॥ मंतीहिं जंपियं थेव-मुल्लदाणे यि भूरिलाभाओ । कहमउच्चतमहग्यत्त-मेयमुल्लयसि मंसस्स
॥५५॥ पच्चक्खं चिय सेसाणि, पेच्छ वत्थूणि पउरदव्येण । लब्भंति एव भणिए, मोणं काउं ठिओ अभओ ॥५६॥ नवरमिममेव वयणं, पइट्ठिउं तेण सेणियनरेंदो । वुत्तो पंच दिणाई, ताय! महं देहि रज्जं ति ॥५॥ वाहरिउं सयलजणं, अभओ रज्जे पट्ठिओ रण्णा । बाहइ सिरं ति सयमऽयि, युत्थो अंतेउरस्संडतो ॥५८॥ अभएण वि उस्सुको, अकरो लोगो कओ समत्थो वि । घोसविया अमारी, नियरज्जे यट्टमाणम्मि पत्ते य पंचमदिणे, रयणीए विहियवेसपरियतो । सामंतमंतिगेहेसु, सो गतो सोगविहुरो व्य युत्तो सामंताऽऽईहिं, नाह! किं एवमाऽऽगमणज्जं । भणियमऽभएण राया, अविहुरो सीसयियणाए ॥१॥ विज्जेहि य कालेज्जय-मोसहमाउडइट्ठमुत्तमनराण । नियगस्स तस्स तुब्भे, ता सिग्धं जयतिगं देह ૬૨ खुद्दो एसो त्ति विचिंतिऊण, तेहिं पि अप्परक्वट्ठा । रयणीए दिन्नाओ, अट्ठारस कणयकोडीओ ॥६३॥ जाए पभायसमए, पुन्नो अवहि ति रज्जमुवणीयं । अभएणं नियपिउणो, अह सो तं कणयगुरुरासिं ॥४॥ दठूण आउलमणो, विचिंतए निद्धणो धुवमडणेण । लोगो कओ कहऽन्नह, एत्तियमेतऽत्थसंपत्ती ॥६५॥ अह नयरवासिलोय-प्पयायमुयलंभिउं नरिंदेण । गूढनरा तियचच्चर-चउप्पहाऽऽईसु आइट्ठा
॥६६॥ आचंदसूरियं रज्ज-लच्छिमडणुहवउ निग्गयपयायो । सुचिरं अभयकुमारो, मणहारी अमयमुत्ति ब्व ॥६ ॥ इय पड़गेहं चिय जण-मुहाउ सोउं पुरम्मि जसवायं । गूढनरा नरवइणो, जहट्ठियं सव्वमडकहिंसु ताहे विम्हइयमणेण, राइणा पुच्छिओऽभयकुमारो । कत्तो एत्तियमेता, धणरिद्धी पुत्त! पत्त त्ति । ॥६९॥ तेणाऽवि मंसजवतिग-मग्गणपमुहो उ सव्वयुतंतो । सिट्ठो जहट्टिओ सेणि-यस्स विम्हइयहिययस्स ॥७०॥ अच्चंतमहग्घत्तं, सुदुल्लहत्तं च तयऽणु मंसस्स् । रन्ना निव्यभिचारं, पडियन्नं सेसएहिं ति (पि) . ॥१॥ इय सोऊणं सम्म, मंसस्साऽऽसेवणं पुरा वि क्यं । आराहणाकयमणो, मुणिवर! मा संभरेज्ज तुमं ॥७२॥ एवं पसंगपाविय-मंसाऽऽइसरुवकहणसंबद्धं । भणिऊण मज्जदारं, विसयदारं पवक्वामि
“विषयस्यरूपम" - पुव्वं अणंतरं चिय, जे दोसा मज्जगोयरा भणिया । पाएणं विसएसु वि, ते चेव भवंति सविसेसा ॥४॥ जम्हा उ विसेसेणं, सीयंति इमेसु क्यमणा मणुया । एएण कारणेणं, विसयत्ति निरुत्तमेएसिं
॥७५॥ एए उ महासल्लं, इमे महासत्तुष्पो परे लोए । एए उ महावाही, एए उ परमदारिदं
॥७६॥ सल्लं हिययनिहित्तं, न सुहेल्लिं देइ दिहिणो उ जहा । अंतो विचिंतिया तह, विसया वि दुहाऽऽवहा चेव ॥७७॥ जह नाम महासत्तू, दायेइ कयत्थणाओ विविहाओ । एमेव य विसया वि हु, अहवा एए परभवे वि ॥७८॥ जह नाम महावाही विहुरत्तं कुणइ इहभवम्मि तहा । विसया वि नवरमेए, भवंतरेसु वि अणंतगुणं ॥७९॥ ठाणं पराभवाणं, सव्वाण जहेह परमदारिदं । विसया वि किर तह च्चिय, पराभवाणं परं ठाणं ॥८०॥ पत्ताई पावेंति, पाविस्संति य बहूणि बहवो वि । परिभवपयाई पुरिसा, ते जे विसयाडमिसपसत्ता ॥१॥ मन्नइ तणं पिव जगं, संदेहपए वि पविसई विसड़ । मरणस्स वि देइ उरं, अपत्थणिज्ज पि पत्थेड़ ॥२॥ लंघति समुदं भीसणं पि, साहेति घोरवेयालं । किं बहुणा विसयकए, पविसंति जमाऽऽणणे वि नरा ॥३॥ गरुयं पि हु परिवज्जिय, कज्जं विसयाऽऽउरो मुहुत्तेण । तं कुणइ जेण हासो, जावज्जीवं जए होड़ ॥४॥ ववसइ पिउणो वि वहं, बंधुं सतुं व भन्नइ मूढो । होइ अणिबद्धकज्जो, विसयग्गहपरिगओ पुरिसो ॥५॥ विसया अणत्थपंथो, विसया माहप्पलुंपगा पाया । विसया लहुत्तपयवी, अकंडविड्डरका विसया ॥८६॥
201