________________
संवेगरंगशाला श्लोक नं. ७१८७-७२२३
विषयस्वरूपम् | विसया अवमाणपयं, विसया मालिन्नकारणमडवंझं । विसया दुहेक्कहेऊ, इहपरभवबाहगा विसया ॥८७॥ खलइ मणो गलइ मई, परिहायडू पोरिसं पि पुरिसस्स । विसयाऽऽसत्तस्स गुरु-यइट्टमिटुं पि यीसरइ ॥८॥ सा जाई तं च कुलं, सा किती भुयणभूसणपयंडा । जइ ता विसयपसत्ती, ता फुसिया यामपाएणं ॥८९॥ जिणवयणदक्खचक्खू वि, पेक्खए पेक्वणिज्जभाये ता । जावडज्जवि विसयपसत्ति-लक्खणा नीलिमा न भवे ॥१०॥ | धम्माऽभिप्पायपई-वओ मणोमंदिरम्म ता फुरइ । जावडज्जयि विसयपसत्ति-लक्खणा नेइ याओली ॥११॥
सव्वन्नुवयणपोओ, ता भवजलहीउ तारणसमत्थो । विसयप्पसंगपवणो, जावडज्जयि नायकूलेड़ ॥९२॥ विमलं विवेयरयणं, तावउज्जयि दिप्पए पयासइ या । विसयप्पसंगपंसू, जावउज्जयि नाऽयगुंडेइ ॥३॥ विमलं पि जीवसंखे, पइट्ठियं सहइ ताय सीलजलं । विसयाऽभिनिविसेसाऽसुइ-संगा कलुसिज्जड़ न जाय ॥१४॥ धम्म कारमसत्ता, विसयपसत्ता निहीणतमसत्ता । 'अत्ताणं अत्ताणं, न मुणंति हियं च न कुणंति ॥९५॥ विसया विऊण विसया, दूरध्वगन्नियजिणाऽऽगमंडकुसया । तणुरुहिरहरणमसया, भयंति दायियअणिट्ठसया ॥१६॥ सुचिरं पि तयो तवियं, चिन्नं चरणं सुयं च बहु पढियं । जड़ ता विसएसु मई, ता तं ही! निप्फलं सव्यं ॥९॥ सन्नाणमणिमहग्धं, फुरंतचारित्तरयणचिंचइयं । ओ! विसयचंडचरडा, लुटंति जीयभंडारं
॥९८॥ सा तुंगिमा स तेओ, तं विन्नाणं गुणा वि ते चेय । सव्यं खणेण नटुं, धिरत्थु विसयाऽऽभिलासस्स ॥१९॥ हद्धी! अलद्धपुव्वं, जिणययणरसायणं पि घोट्टेउं । विसयमहाहालाहल-हल्लोहलिएहिं उग्गिलियं ॥७२००॥ सुहचरिए अप्पाणं, पावा पायाऽऽसयेसु सप्पाणं । अप्पाणं अप्पाणं, विसयाण कए कयत्यिंति ॥१॥ चिट्ठइ दिह्रिविसगोयरम्मि, वग्गइ य तिखखग्गडग्गे । असिपंजरम्मि कीलड़, सोयड़ सत्तीए अग्गम्मि ॥२॥
मढो नियमत्थएण हणड गिरिं । आलिंगड सहयहया-सणं च विसमडसह जीयडत्थी ॥३॥ छुहियं सीहं कुवियं च, पन्नगं सुबहुमच्छियं च महं । आहणइ सो अणज्जो, जो विसएसुं कुणइ गिद्धिं ॥४॥ अहया विसं मुहे च्चिय, खंधे च्चिय सुनिसिओ असी तस्स । गत्ता मुहपुरओ च्चिय, उच्छंगे च्चिय कसिणसप्पो॥५॥ पासट्ठिओ च्चिय जमो, हियए च्चिय तस्स जलड़ पलयडग्गी । मूलनिलीणो य कली, विसएसुं जस्स किर गिद्धी॥६॥ अहया नियवत्थंऽचल-गंठीबद्धं खु धरइ सो मरणं । सोयइ य निस्सहंडगो, चलंतकुड्डयलपासाए ॥७॥ उपविसइ स सूलाए, पविसइ य जलंतजउहरस्संडतो । कुंतगम्मि य नच्वड़, करेइ विसएसुं जो गिद्धिं ॥८॥ अहया दिह्रिविसाऽऽई, होति विणासाय तब्भये चेय । एए पुण हयविसया, अणंतभयदारुणविवागा ९॥ अहया ते सव्ये मंत-तंतदेवाऽऽइथंभिया संता । न भयंति तब्भये यि हु, भयाय विसया उण दुरंता ॥१०॥ विसए सेविंति जडा, अरईदुक्खस्स पसमणनिमित्तं । तं पुण तेहिं दढयरं, उच्छलइ घएण जलणो व्य ॥११॥ सूरा वि विसयगिद्धा, मुहजोया होति महिलियाणंपि । जे पुण ताण विरता, ते देवाणं पि पणतिपयं ॥१२॥ मोहमहागहगहितो, सहितो अरईए धम्मरइरहिओ विसयवसो वायारइ, मणवइकाए अयिसए वि ॥१३॥ विसयरणाऽवणिविणिवेसिया य, दुव्यारकणकरडिघडा । मणवइतणूहिं विलसइ, पेक्खियपडिवखरूवाऽऽई ॥१४॥ अण्णं च विसययासंग-वज्जिएणाऽयि निययबुद्धीए । पुरिसेण धरतेणं, तहायिहं निम्मलयियेयं ॥१५॥ सब्भावो वीसंभो, नेहो रइवइयरो य जुबइजणे । कीरंतो अचिरेणं, तवसीलययाई फेडेज्जा
॥१६॥ जह जह कीरइ संगो, तह तह पसरो खणे खणे होइ । थेवो वि होइ बहुओ, न य लहइ थिइं निरंभंतो ॥१७॥ एवं च सो अणज्जो, वयगयलज्जो समीहियअकज्जो । तं चेव कुणइ सज्जो, मुक्कंडगीकयसुकयकज्जो ॥१८॥ भीओ भीयाए समं, समंतओ विहियनिहुयरइकिरिओ । अहह! तहाऽवि स विसई, जह होज्ज सुही दुही को णु?॥१९॥ किंचदुलहं चरित्तरयणं, खंडिउमेक्कसि कहिंचि विसयवसो । पावइ दुगुंछियत्तं, जावज्जीयं पि सयलजणे ॥२०॥ आवायमेत्तसुहया वि, किंपि बहुभाविभवनिमित्तत्ता । विसया सप्पुरिसाणं, सेविजंता वि दुहजणया ॥२१॥ हा! थी! विलीणबीभच्छ-कुच्छणिज्जम्मि रमइ अंगम्मि । किमियो व्य एस जीयो, दुहं पि सोक्खं ति मन्नंतो॥२२॥ ता ताण कए दुहसय-निबंधणं भयइ बहुविहं जीयो । आरंभमहपरिग्गह-मओ उ बंधं पि पावाणं ॥२३॥ 1. अत्राणम् आत्मानम् । 2. विपदाः । 3. अप्राणम् =बलरहितम् ।
202