________________
संवेगरंगशाला श्लोक नं. ७२२४-७२६०
कण्डरिकस्य दृष्टान्तः ता नरययेयणाओ, तिरियगतीओ य पाउणइ बहुसो । इय जरियजंतुणो मज्जि-याऽऽइपाणोवमा विसया॥२४॥ जड़ होज्ज गुणो विसयाण, कोई ता न हु जिणिंदचक्किबला । दुरुज्झियविसयसुहा, धम्माऽऽरामे तह रमंता॥२५॥ ता भो देवाणुपिया!, पयओ परिभाविऊण तुममेयं । चयसु 'मियं विसयसुहं, अपरिमियं भयसु पसमसुहं ॥२६॥ जेणमडकिलेससाहण-मडलज्जणीयं वियागसुंदरयं । पसमसुहमिमाहिंतो-डणंताणंतेहिं संगुणियं
રેરણા ता सुक्यथा एत्थेव, गाढपडिबद्धमाणसा धीरा । धन्ना ते च्चिय परमत्थ-साहगा साहुणो निच्चं ॥२८॥ अणवरय-मरण-रणरणय-भीसणं पेच्छिऊण संसारं । चत्तं विसं व विसमं, विसयसुहं जेहिं दूरेण ॥९॥ विसयाउडसासंदाणिय-चित्ता य अपत्तविसयसोक्खा यि । हिंडंति कंडरीउ व्य, नियमओ घोरसंसारे ॥३०॥ तहाहि
"कंडरिकस्य दृष्टान्तः" पुंडरीगिणीपुरीए, पयंडभुयदंडखंडियविपक्खो । आसी पुंडरीयनियो, जिणिंदधम्मक्कपडिबद्धो
॥३१॥ सो य महप्पा तडिदंड-भंगुरं जाणिऊण रज्जसिरिं । खरपवणाऽऽहयदीवय-सिहं व जीयं पि परिलोलं ॥३२॥ किंपागफलं व विराम-दिन्नदुक्खं च विसयसोक्खं पि । लक्खित्ता सविसेसं, सुगुरुसमीवाउ पडिबुद्धो ॥३३॥ पव्यजं काउमणो, कणिट्ठनियभायर, दढप्पणयं । कंडरीयनामधेयं, वाहरिउं भणिउमाऽऽढतो हे भाय! रज्जलच्छिं, उव जसु संपयं तुमं एत्थ । भयवासाउ विरत्तो, अहमिन्हेिं पव्वइस्सामि कंडरीएणं भणियं, दुग्गइमूलं ति जइ तुमं रज्जं । मोत्तूणं पव्यजं, वंछसि घेत्तुं महाभाग! । ॥३६॥ ता किं मज्झ वि रज्जेण, सव्वहा हं गुरुस्स पामूले । इन्हेिं चिय निस्संगो, जिणिंददिक्खं गहिस्सामि ॥३७॥ अह नरवइणा सुबहु-प्पयारहेऊहिं पारियो वि दढें । अच्चततरलयाए, सूरिसमाव स निक्खतो गुरुकुलयासोयगओ य, विहरमाणो पुराऽऽगराऽऽईसु । अणुचियआहारयसा, संजायसरीरगेलन्नो ॥३९॥ चिरकालाओ पुंडरि-गिणीए नयरीए आगओ संतो । उययरिओ येज्जोसह-विहीए पुंडरियनरवइणा ॥४०॥ |जाओ पगुणसरीरो, रसगिद्धीए तहाडयि अन्नत्थ । विहरिउमडणुच्छहतो, रन्ना उच्छाहिओ एवं ॥४१॥ धन्नो तुमं महायस!, निस्संगो जो न दव्यमाडाईस । थेवं पि ह पडिबंध. करेसि तवससियदेहो वि. ॥४२॥ तुममेव अम्ह कुलनह-यलम्मि संपुन्नपुन्निमाचंदो । सच्चरियपहापसरेण, जस्स धवलिज्जए भुवणं ॥४३॥ अप्पडिबद्धविहारो, तुमए च्चियऽणुष्टिओ महाभाग! । जो मज्झडणुवित्तीए यि, ठासि नो एत्थ ठाणम्मि ॥४४॥ इय उच्छाहगवयणेहिं, राइणा तह कहं पि पन्नयिओ । जह सीयविहारी व हु, कंडरिओ विहरिओ बहिया ॥४५॥ संजमपडिभग्गमणो, भूसयणासारभोयणाऽऽईहिं । सीलमहाभरपडिवहण-भंगुरो चत्तमज्जाओ ॥४६॥ विसयाऽभिसंगगरुओ, गुरुकुलयासाउ सो विनिक्खमिउं । रज्जोय जणट्ठा, समागओ पुण सनयरीए ॥४७॥ तत्तो निवउज्जाणे, तरुसालोलइयधम्मउवगरणो । हरियाऽऽउलधरणियलम्मि, संनिसन्नो य निल्लज्जो. ॥४८॥ तं च तहट्ठियमाऽऽयन्निऊण, राया समागओ नमिउं । संजमथिरकरणट्ठा, एवं भणिउं समारतो . ॥४९॥ तुममेक्को च्चिय धन्नो, क्यपुन्नो लद्धजीवियफलो य । पालेसि निरइयारं, जो पब्बज्जं जिणुद्दि8 ॥५०॥ दोग्गइनिबंधणेणं, रज्जेणं निबिडबंधणेण व । बद्धो हं पुण न लभामि, धम्मजं किमवि काउं ॥५१॥ एवं युत्तो वि हु रुक्ख-चक्नुक्खेवो न जाव सो किंपि । जंपेड़ ताव रन्ना, वेरग्गं उव्वहंतेणं ॥२॥ पुणरवि भणिओ हे मूढ!, पुव्यकाले वि वारिओ बाढं । पव्यज्जापडियत्तिं, तुम कुणंतो मए तइया ॥५३॥ दितो य रज्जमिन्हेिं च, तस्स दाणे वि किं सुहं तुज्झ । उज्झियनिययपइण्णस्स, तिणलवाओ वि लहुयस्स॥५४॥ एवं भणिऊण नराऽहियेण, रज्जं पणामियं तस्स । काऊण सयं लोयं, गहिओ सव्यो वि तव्येसो ॥५५॥ तो सयमवि पडिवज्जिय, पव्यजं अइगओ गुरुसमीवे । तत्थ पुणं गहियदिक्खो, छट्ठक्खमणस्स पारणए ॥५६॥ अणचियआहारयसा. बाढं संजायपोट्टसलो य । मरिऊणं उयवन्नो. देवो सव्यद्रसिन्दिम्मि
॥५॥ इयरो य मंतिसामंत-दंडनाहाऽऽइसयललोगेण । हीलिज्जतो पव्यज्जा-चायकारि ति पायो ति
૧૮ના अच्वंतविसयगिद्धीए, पउररसपाणभोयणाऽऽसत्तो । रुद्दज्झाणोवगओ, विसूइयादोसनिहयाऽऽऊ. ॥५९॥ मरिउणं नेरइओ, उप्पन्नो सत्तमाए पुढवीए । एवमऽपावियविसया, विसड़णो दुग्गइमुवन्ति
૬૦ 1. मितम् = अल्पम् ।
203