________________
सवारशाला श्लोक नं. ७२६१-७२६३
कषायस्वरूपम् - निद्रास्वरूपम् ता सुंदर! दरिसियदोस-दूसिए निरसिऊण हयविसए । आराहणाकयमणो, मणोडणवज्ज चिय धरेज्जा ॥१॥ एवं विसयद्दारं, निदंसियं संपयं च लेसेणं । तइयं कसायदारं, कमपत्तं चिय परूवेमि
॥६२॥ “कषायस्वरूपम्" - जइ वि कसाया हेट्ठा, उवट्ठा भूरिभणिइनियहेण । दुज्जेय ति तहायि हु, पुणो वि भण्णंति लेसेण ॥३॥ | एए दुट्ठकसाया, विडंबणाकारिणो जह पिसाया । पच्छा विहियविसाया, असुहविहाणेक्कयवसाया ॥६४॥ जणियदुरऽज्झवसाया, अणिट्ठदाणेण दावियपसाया । संरुद्धसिद्धिसाया, परलोगे विहियविरसाउडया ॥६५॥ आणेति परं वसणं. गालेंति य संपयं सविउलं पि । कज्जं च हारवेंति, सेविज्जन्ता इह कसाया ॥६६॥ धम्मस्स सुयस्स जसस्स, अहया सव्वस्स गुणकलावस्स । अव्यो! कसायकरणा, पुरिसेण जलंडजली दिण्णो ॥६७॥ सव्वजणगरहियत्तं, कसायकरणेण एत्थ लोगम्मि । परलोए संसारो, जायइ जमरणदुत्तारो अह पुन्नपावखेलय-चउगइसंसारवाहियालीए । गिरिउ व्व भमइ जीवो, कसायचोयाण हम्मंतो ॥६९॥ सव्वाऽवत्थासु पि हि अ-णिट्ठियाऽणिट्ठकारिणो चेव । जीवाण हयकसाया, पुव्यमुणीहि वि जओ भणियं ॥७०॥
यकसायतरूणं, पप्पं च फलं च दो वि विरसाई । पुप्फेण झाइ कविओ, फलेण पावं समायरड़ ॥७१॥ जं किर मणुयाण सुहं, जं च सुहं सव्वसुरवराणं पि । ततोडणंतगुणं तं, कसायजइणो जिणा बेति ॥७२॥ पीडाकर पि लोए, खलाउ अक्कोसहणणमाइयं । चंदणरसं व मण्णइ, सुतवस्सिजणो अओ चेव ॥७३॥ अक्कोसहणणमारण-धम्मभंसाण बालसुलभाणं । लाभं मन्नइ धीरो, जहुत्तराणं अभावम्मि
॥७४॥ अहह! बलिया कसाया, विजिया विजिया समुच्छलंति पुणो । तविजयकयमणाण वि, मुणीण समए वि जं भणिय॥७५॥ उवसामं पुवणीया, गुणमहया जिणचरित्तसरिसं पि । पडियायंति कसाया, किं पुण सेसे सरागत्थे ॥६॥ जीयो कसायकलुसो, चउगइसंसारसायरे घोरे । भिन्नं व जाणवतं, पूरिज्जइ पायसलिलेण
॥७७॥ किंच| कोहो माणो माया. लोभो रागो य दोसमोहो य । कंदप्यो दप्पो मच्छ-रो य एए महारिउणी ૭૮ एए हि जीवसव्यस्स-हारिणो कारिणो अणत्थाणं । सम्म विवेयपडियूह-विरयणा कुणसु निप्पसरे ॥७९॥ दुम्महणकसायपयंड-सत्तुणा पीडियं जयं सव्यं । ता सो धन्नो जो तं, हंतूण समं समल्लियइ कामत्थरइपरद्धा, मुज्झन्ति जमेत्थ धीरपुरिसा वि । तं मन्ने हं नूणं वियंभियं हयकसायाणं । ॥८१॥ ता तह कहविहु किच्चं, जह न कसाया उइंति उड्या या । अंतो चेव सुरंगाधूली-निचउ व्य निसमिति ॥८२॥ जड़ जलइ जलउ लोए, कुसत्थपवणाऽऽहओ कसायडग्गी। तमजुत्तं जं जिणवयण-सलिलसित्तो वि पज्जलइ॥८३॥ उक्कडकसायरोग-प्पकोयओ जायनिविडपीडस्स । पसमाउरोग्गं जायइ, जिणवयणरसायणाहिंतो ૮૪ अइभीमकसायविसप्पि-दप्पसप्पेहिं परिगयंडगाणं । तणुसत्ताणं ताणं, जिणवयणमहंतमंताओ
॥८५॥ किंचजइ ताव कसाय च्चिय, विणिज्जिया दुज्जया महारिउणो । ता निज्जियं तुमे खलु, सव्वं जेयव्यचक्कं पि ॥८६॥ हंतुं कसायतेणे, मोहमहावग्घपेल्लणं काउं । नाणाडइमग्गलग्गो, लंघसु भीमं भवारण्णं
૮ળો एवं कसायदारं, परुवियं संपयं कमप्पतं । जहठियदोसाडणुगयं, निदादारं निदंसेमि
૮૮ "निद्रास्वरूपम्' - अद्दिस्समाणरुयो, निद्दाराहू जयम्मि कोई इमो । जो जीयससिरवीणं, करेड़ गहणं निराऽऽलोयं ॥८९॥ सा खयमुवेउ निद्दा, जीवन्तो च्चिय मओ व्य जीए नरो । मतो. व्य मुच्छिओ इय, पण?सत्तो लहुं होड़ ॥१०॥ जह पयइकुसलसयलिं-दियगामो वि हु नरो विसं पाउं । लहु उवहयतस्सत्ती, जायइ तह निद्दवसगो यि ॥११॥ किंचनिउणनिमीलियनयणं, पुणरुत्तविमुक्कघोरघुरुडुक्कं । विहडियउट्ठउडुग्घाड-दंतविगरालमुहकुहरं
॥९२॥ अस्संठवियनियसणं, इओ तओ खित्तअंगुवंगं च । गयलायन्नमसन्नं, नियसु पसुत्तं मरंतं व ॥९३॥ तहा
204