________________
संवेगरंगशाला श्लोक नं. ७२६४-७३३०
अगडदत्तस्यदृष्टान्तः निदायसेण पुरिसो असमंजससंभयंततणुचेट्ठो । सुहुमे य बायरे वि हु, उवमद्दइ पाणिणोऽणेगे ॥९४॥ निद्दा उज्जमविग्यो, निद्दा विसघारियत्तमिव परमं । निद्दा असिट्ठचेट्ठा, निद्दा भयसंभयो परमो ॥९५॥ निद्दा नाणाऽभायो, निद्दा निस्सेसगुणगणंडतरणं । निद्दा विवेयससिणो, बहलमहामेहपडलसमा ॥९६॥ इहलोयपारलोइय-यवसायाणं निरंभणी निद्दा । सव्वाऽयायाण परं, निबंधणं निच्छियं निदा
॥९७॥ तेणेय अगलदत्तो, निद्दाचागेण जीवियं पत्तो । इयरनर पुण निद्दा-पमायओ पाविया निहणं ॥९८॥ तथाहि
__ "अगडदत्तस्यदृष्टान्तः" उज्जेणीए जियसत्तु-राइणो सम्मओ अमोहरहो । नामेण आसि रहिओ, जसोयई पणइणी तस्स ॥९९॥ पत्तो य अगलदत्तो, तम्मि य बाले मओ अमोहरहो । तं जीवणं च दिन्नं, रन्ना अन्नस्स रहियस्स ॥७३००॥ अह तं जसोमई पेच्छि-ऊण विलसंतमत्तणो य सुयं । अकलाकुसलं बाढं, सोगेण अभिक्खणं रुयइ ॥१॥ पुट्ठा पुत्तेणं सा, अम्मो! तं कीस रुयसि निच्वं । निब्बंधे 'सिटुं तीए, कारणं तेण तो वुत्तं
॥२॥ अम्मो! किमऽत्थि इह कोयि, सो ममं जो कलाउ सिक्खवइ । तीए युत्तं पुत्तय! नत्थि इहं किं तु पिउमित्तो॥३॥ कोसंबीए पुरीए, दढप्पहारित्ति अत्थि तो सिग्घं । सो तत्थ गओ तस्संड-तियम्मि तेणाऽवि पुत्तो व्य ॥४॥ ईसत्थाऽऽइकलासु, परमं कोसल्लयं समुवणीओ । नीओ य रायपासे, निययिज्जादसणकएण दंसियमऽसेसमीसत्थ-पमुहकोसल्लमडगलदत्तेण । तुट्ठो सव्यो लोगो, नयरि न एक्को महीनाहो દા तह यि य तेणं युत्तो, भण किं ते जीवणं दवायेमि । दूरोणामियसीसेणं, भणियमह अगलदत्तेण साहुक्कारं जड़ मे, न देसि ता किं परेण दाणेण । एत्थंतरम्मि राया, विन्नतो नगरिलोएणं । देव! समग्गा नयरी, लुटिज्जइ तक्रेण केणाऽवि । गूढपयारेणं तस्स, यारणं कुणउ ता देयो . ॥९॥ तो युत्तो नरयइणा, नयराऽऽरक्खो जहा तुम भद्द! । सत्तदिवसाण अब्म-तरम्मि चोरं लहेसु ति ॥१०॥ अह जा नयराडरक्खो, सुरुक्खचक्खू न किंपि जंपेड़ । ता अवसरो ति कलिऊण, जंपियं अगलदत्तेण ॥११॥ देव! पसीयह वियरह, आएसमिमं महं जहा तम्ह । उयणेमि तक्करं सत्त-रतमज्झम्मि कतो वि ॥१२॥ दिन्नो रन्नाऽऽएसो, ततो सो राउलाओ नहिरिओ । चिंतेइ विविहणेयत्थ-धारिणो लिंगियेसा य . ॥१३॥ सुन्नसभाऽऽसमदेउल-पमोक्खठाणेसु तक्करा पायं । निवसंति चारपुरिसेहिं, ताणि ता पेहयामि अहं ॥१४॥ एवं विचिंतिऊणं, सय्यट्ठाणाणि मग्गिओ सम्म । नीहरिओ नयरीओ, पत्तो एगम्मि उज्जाणे ॥१५॥ अह सहयारतरुतले, नियसियमलिणंडसुओ समाउडसीणो । चोरग्गहणोवायं, चिंतंतो अच्छए जाय ता आगओ कुओ वि हु, तत्थ परिव्यायगो रुणुझुणंतो । भंजिय तरुसाहं विर-इयाऽऽसणे सन्निसन्नो य ॥१७॥ दठूण तं च उब्बद्ध-पिंडियं तालदीहयरजंघं । कूरच्छमेस चोरो ति, चिंतियं अगलदत्तेण
॥१८॥ एवं विचिंतयंतो, तेण परिव्यायगेण सो भणिओ । आओ सि यच्छ! कत्तो, हिंडसि केण व निमित्तेणं ॥१९॥ तेणं भणियं भयवं!, उज्जेणीओ पहीणविभयो हं । एवं भमामि नेवत्थि, कोई मे जीवणोवाओ ॥२०॥ मुणिणा युत्तं पुत्तय!, जइ एवं देमि ता अहं दव्यं । संलत्तमडगलदत्तेण, सामि! दढमडणुगिहीओ हं ॥२१॥ एत्थंऽतरम्मि अत्थयण-मुवगयं चंडभाणुणो बिम्बं । तदऽज्जकरणपंछ व्य, पसरिया सव्वओ संझा ॥२२॥ तीए य अड्गयाए, समुच्छलतेसु तिमिरनियरेसु । आयड्ढिऊण खग्गं, तिदंडमज्झाउ निसियऽग्गं ॥२३॥ आबद्धपरियरो सो, समगं चिय झत्ति अगलदत्तेण । नगरीए गओ खतं, च, पाडियं धणवइगिहम्मि ॥२४॥ आयड्ढियाउ तत्तो, पेडाउ भूरिभंडभरियाउ । मोत्तूण अगलदत्तं, तहिं च सुरभवणसुत्तनरा
॥२५॥ उट्ठविऊणं उयलोभिउं च, परियायगेण आणीया । गिन्हायियाओ ताओ, तत्तो तेहिं सह पुरीओ ॥२६॥ | सिग्घं चिय निक्खंतो, पत्तो एगम्मि जिन्नउज्जाणे । भणिया य तेण पुरिसा, सप्पणयं अगलदत्तो य ॥२७॥ | रे पुत्ता! सुयह खणं, इहेय जा सव्वरी गलइ किंपि । पडियन्नं सव्येहिं, सुत्ता य सुनिभरं सब्चे ॥२८॥ नवरं संकियचित्तो, निद्दाकवडेण ठाउं खणमेक्कं । तरुगहणम्मि निलुक्को, नीहरिऊणं अगलदत्तो ॥२९॥ निदायसगा य परे, पुरिसा गाउं तिदंडिणा निहया । सत्थरए हणणत्थं, निरिक्खिओ अगलदत्तो वि ॥३०॥ 1. जहट्टियं पाठां 0 1 2. इष्वस्त्रादिकलासु ।
205