________________
संवेगरंगशाला श्लोक नं. ६८२१-६८५७
तपमदस्वरूपम् - दृढप्रहारिदृष्टान्तः सुणियं च इमं रण्णा, चरेहिं पहावियं च मंतिगिहं । दठ्ठण कीरमाणं, पच्छण्णं आउहाडइबहुं ॥२१॥ सिटुं रन्नो तेहिं, कविओ राया ठिओ पराहुतो । सेवागयस्स चलणेसु, निवडमाणस्स मंतिस्स ॥२२॥ कुविय ति नियं नाउं, सयडालो मंदिरम्मि गंतूण । कहइ सिरियस्स पुत्तय!, राया मारेइ सव्वाइं ॥२३॥ जड़ न मरिस्सामि अहं, ता रन्नो पायनिवडियं वच्छ! । मं मारेज्जासि तुम, ठइया सिरिएण तो सवणा ॥२४॥ सयडालेणं भणियं, तालउडे भक्खियम्मि मयपुव्वं । निवपायपडणकाले, मारेज्जसु तं गयाऽऽसंको ॥२५॥ सव्यविणासाऽऽसंकिय-मणेण पडिसुयमिमं च सिरिएण । तह चेव पायपडियस्स, सीसमेयस्स छिण्णं ति ॥२६॥ हा! हा! अहो! अकज्जं ति, जंपिरो उट्ठिओ य नंदनियो । भणिओ सिरिएण तओ, देव! अलं याउलतेण ॥२७॥ जो तुम्हं पडिकूलो, तेणं पिउणा वि नत्थि मे कज्जं । तो सो रन्ना युत्तो, पडिवज्जसु मंतिपयविं ति ॥२८॥ | तेणं भणियं भाया, जेट्ठो मे थूलभद्दनामोऽथि । बारसमं से परिसं, येसाए गिहे वसंतस्स
॥२९॥ सद्दाविओ स रण्णा, वुत्तो य भयाहि मंतिपयविं तिं । तेणं भणियं चिंतेमि, राइणा पेसियो ताहे ॥३०॥ सन्निहियअसोगवणे, तत्थ य सो चिंतिउं समारद्धो । परज्जयावडाणं, के भोगा किं च सोक्खं ति ॥३१॥ सोक्खे वि हुं गंतव्यं, नरए अवस्सं अलं तदेतेहिं । इय चिंतिऊण येरग्ग-मुवगओ भवविरतमणो ॥३२॥ काऊण पंचमुट्ठिय-लोयं सयमेव गहियमुणिवेसो । गंतूणं भणइ निवं, इमं मए चिन्तियं राय! ॥३३॥ | उवयूहिओ निवेणं, नीहरिओ मंदिराओ स महप्पा । गणियाए घरे जाहि ति, पेहिओ राइणा जंतो ॥३४॥ दठूण मयकलेवर-दुग्गंधपहेण वच्चमाणं तं । रन्ना नायं निम्विन्न-कामभोगो धुवमिमो ति ठविओ पयम्मि सिरिओ, इयरो संभयविजयपामले । पव्वइओ अच्चग्गं, करेड़ विविहं तवच्चरण ॥३६॥ एत्थाऽवसरे वररुइ-विणासणाऽऽइ सुयाउ यत्तव्यं । ता जाव भद्दबाहुस्स, थूलभद्दो गओ पासे ॥३७॥ पढियाई पुव्वाई, देसूणाई च तेण दस तत्तो । सुयगुरुणा सह पत्तो, पाडलिपुत्तम्मि विहरतो
॥३८॥ जखापामोक्खाओ, सत्त वि भइणीओ गहियदिक्खाओ । भाउययंदणहेडं, समागयाओ तओ सूरिं ॥३९॥ यंदित्ता पुच्छंति, जेट्ठज्ज़ो कत्थ सूरिणा भणियं । सुत्तं परियतंतो, अच्छड़ इह देवउलियाए
૪ની तो पत्थियाउ तहियं, दटुं इंतीउ थूलभद्दमुणी । नियरिद्धिदंसणत्थं, केसरिरुयं विउव्येइ
॥४१॥ |तं दटुं नट्ठाओ, अज्जाओ सूरिणो निवेइंति । भयवं! कुरंगराएण, भक्खिओ नूण जेट्ठज्जो
॥४२॥ | उवउत्ता आयरिया, भणंति सीहो न थूलभद्दो सो । बच्वह इन्हिं ताओ, गयाओ वंदति तं तत्तो ॥४३॥ पुच्छिय विहारवत्तं, ठाऊण खणं गयाओ सट्ठाणं । बीयदिणे उद्देसण-कालम्मि उवढिओ संतो ॥४४॥ पडिसिद्धो सूरीहिं, तुम अजोगो ति थूलभद्दमुणी । सीहविउव्वणरुवं, तेण य मुणिऊण नियदोसं ॥४५॥ भणिओ सूरी भंते!, न पुणो काहामि खमह मह एयं । पडियन्नं मुणिवइणा, कहंपि महया किलेसेण ॥४६॥ नवरं गुरुणा युत्तो, अंतिमपुव्वाणि पढसु चत्तारि । अन्नेसिं मा देज्जसु, वोच्छिन्नाइं तओ ताई ॥४७॥ एवं विहियाऽणत्थो, न सम्मओ सुयमओ वरमुणीणं । ता खमग! तं विवज्जिय, पत्थुयज्जे समुज्जमसु ॥४८॥ इय पंचमडक्वायं, सुयमयठाणं इओ पवक्खामि । तवयिसयमयनिसेहण-परमं छठें समासेण ॥४९॥
“तपमदस्वरूपम्" - उग्गं पि तवो तवियं, चिरकालं बालिसो कणड विहलं । अहमेव दक्करतयो-कारि ति मयं परिवहतो ॥५०॥ वंसाउ व्व तवाउ, मओ हयासो व्व अहह! संभूओ । सट्टाणं डहइ न किं नु, सेसगुणतरूसमूहं पि ॥५१॥ सेसाऽणुट्ठाणाणं, सुदुक्करं वागरेंति तवमेव । तं पि मएणं हारिंति, ही! महं मोहमाहप्पं
॥५२॥ किं च जिणिंदाऽऽईणं, अगिलाए अणुवजीवणेणं च । अणिगूहियबलवीरिय-तणेण निरवेक्ववित्तीए ॥५३॥ तिहुयणदिण्णऽच्छेरं, तवकम्ममऽणुत्तरं निसामेत्ता । मज्जेज्ज को अणज्जो, थेवेणाऽवि हु नियतवेण ॥५४॥ अच्छंतु पुव्यपुरिसा, असरिसबलबुद्धिबंधुरा धणियं । जो न तहाविहअहिगय-सुओ वि सामन्नरुयो वि ॥५५॥ साहू दढप्पहारी, तस्स वि नाऊण घोरतवचरणं । तवविसए थेवं पि हु, को णु सयण्णो मयं कुज्जा ॥५६॥ तहाहि
"दृढप्रहारिदृष्टान्तः" | एगम्मि महानगरे, नयवंतो माहणो वसइ एक्को । पुत्तो दुइंतो से, अविणयमाऽऽयरइ अविरामं ॥५॥
192