________________
संवेगरंगशाला श्लोक नं. ६७८३-६८२०
श्रुतमदे स्थूलभद्रदृष्टान्तः। नो ता अंगाऽणंगप्पविट्ठ-सुयसुद्धपरिचयो अज्ज । नो तह निजुत्तीसु वि, न भासचुण्णिसु न वित्तीसु ॥३॥ संविग्गगीयसक्किरिय-पुवमुणिकयपइन्नगाइसु वि । जइ न तह परिचओ ता, न हु कायव्यो सुयमओ वि ॥८४॥ संते वि सयलसुत्तउत्थ-पारगत्ते न सुयमओ जुत्तो । काउं किमंडग! तदडपार-गत्तणम्मि जओ भणियं ॥८५॥ मा वहउ को वि गव्यं, एत्थ जए पंडिओ अहं चेव । आसव्वन्नुमयाओ, तरतमजोगेण मइविहयो ॥८६॥ दुस्सिक्खियकइरइए, समयविरुद्धे य अहिगए वि दढं । पगरणकहापबंधे, अवगासो च्चिय न हु मयस्स ॥८७॥ सामाइयमेतसुया वि, केवलाउडलोयममलमडणुपत्ता । सुयसिंधुपारगा पुण, वुत्थाऽणतेसु चिरकालं ॥८॥ ता मा सव्वमयहरं, सुयं पि संपाविऊण तव्यिसयं । थेवं पि मयं काहिसि, तुममऽणसणिओ विसेसेण ॥८९॥ किं न सुयं सुयरासी, सुयमयदोसेण थूलभद्दो वि । अंतिमचउपुव्वाणं, छिन्नाऽणुन्नो कओ गुरुणा तहाहिपाडलिपुत्ते नगरे, रन्नो नंदस्स विस्सुयजसस्स । मंती सयडालो आसि, सयलनिरवज्जकज्जकरो ॥९१॥ पुत्तो य थूलभद्दो, पढमो से बीयओ सिरिओ ति । रुववईओ धूयाओ, सत्त जक्खापमोक्खाओ ૬૨ सेणा वेणा रेणत्ति, ताण पज्जंतिमाउ तिन्नेव । गेहंति एक्क-दो-तीहिं, यायणेहिं, अपुव्वसुयं ॥९३॥ जिणपयपूयणवंदण-समयऽत्थविभावणप्पमुहधम्म । सम्म कुणमाणाणं, तेसिं बोलेंति दियहाई
॥९४॥ अह वत्थव्यो तत्थेव, भूवई वररुई कई विप्पो । अप्पुब्वट्ठसएणं, वित्ताणं थुणइ पइदियहं
॥९५॥ तक्कव्यसत्तितुट्ठो, राया दाणं समीहए दाउं । नवरं सयडालम्मि, अपसंसंते न देइ ति
९६॥ तो वररुइणा सयडाल-भारिया कुसुमदाणमाउडईहिं । उवचरिया तो तीए, भणिओ सो कहसु कज्ज ति ९७॥ | वज्जरियं तेण तए, भणियव्यो तह कहं पि हु अमच्चो । जह रायपुरो कव्वं, पढंतयं मं पसंसेड़ ॥९८॥ |पडिसुयमिमीए युत्तो, मंती किं वररुइं न सलहेसि । तेणं पयंपियं कह, मिच्छदिढेि पसंसामि ॥१९॥ अह पुणरुत्तं तीए, भणिरीए पडिस्सुयं अमच्वेणं । रायपुरो पढमाणो, पसंसिओ सो सुपढियं ति ॥६८००॥ तो अट्ठसयं रन्ना, दीणाराणं दयावियं तस्स । जाया पइदिवसं चिय, एत्तियमेत्ता य से वित्ती ॥१॥ |अत्थखयं च पलोइय, भणियमडमच्चेण देव! किमिमस्स । देहि ति तेण युत्तं, सलाहिओ जं तए एस ॥२॥ भणियमडमच्वेण मए, अविणटुं पढइ लोयकव्यं ति । सलहियमेयस्स ततो, रन्ना पट्टो कहं एवं ॥३॥ तेणं भणियं मज्झं, धूयाओ यि हु पढंति जेणेयं । उचियसमए य पत्तो, पढणत्थं यररुई तत्तो રા जवणियअंतरियाओ, धरियाओ मंतिणा सधूयाओ । सेणाए पढमवाराए, अहिगयं से पढंतस्स
॥५॥ ता तीए नरवइणो, पुरओ अविणट्ठमुच्चरंतीए । वाराहिं दोहिं पढियं, येणाए तीए युत्तम्मि
દા तइयाए वाराए, रेणाए अहिगयं च युतं च । चिरपढियं पिय सयमेव, विरइयं पिय नरिंदपुरो
॥७॥ तो कुविएणं, रन्ना, दुवारमऽपि वारियं वररुइस्स । पच्छा सो गंगाए, जंतपयोगेण दीणारे ठविऊणं रयणीए, पभायसमयम्मि संथवं काउं । पाएण हणइ जंतं, तत्तो गिण्हेइ दीणारे | भणइ य लोयाण पुरो, थुइतुट्ठा मज्झ देइ गंग ति । कालंतरेण रन्ना, सोउं सिढे अमच्चस्स ॥१०॥ | तेणं भणियं जइ मह, पुरो इमा देइ देइ ता देव! । बच्चामो य पभाए, गंगाए पडिस्सुयं रन्ना ॥११॥ | अह मंतिणा वियाले, पच्वइओ नियनरो समाइट्ठो । गंगाए पच्छन्नो, अच्छसु जं वररुई सलिले ॥१२॥ किं पि हु ठवेइ तं गिन्हि-ऊण मह भद्द! उवणमेज्जासि । गंतूण नरेण तओ, आणीया दम्मपोट्टलिया ॥१३॥ गोसम्मि गओ नंदो, मंती य पलोइओ थुणंतो सो । गंगं जलनिब्युड्डो, थुइअवसाणे य तं जंतं ॥१४॥ करचरणेहिं सुचिरं पि, घट्टियं जाव वियरइ न किंपि । अच्वं तविलक्खत्तण-मडणपत्तो वररुई ताव ॥१५ पायडिया सयडालेण, राइणो सा य दम्मपोट्टलिया । वीवाहं काउमणो, सिरियस्स नरिंदजोग्गाई ॥१६॥ आरद्धो छिड्डाई, पलोइडं अन्नया य सयडालो । वीवाहं काउमणो, सिरियस्स नरिंदजोग्गाई
॥१७॥ विविहाई आउहाइं, पच्छन्नं कारवेइ एयं च । उवयरियाए कहियं, वररुइणो मंतिदासीए
॥१८॥ पावियछिड्डेण तओ, तेणं डिंभाई मोयगे दाउं । सिंघाडगतियचच्चर-ठाणेसुं पाढियाणि इमं
॥१९॥ | "एउ लोओ नवि जाणइ, जं सगडालु रेस्सइ । नंदु राउ मारेविणु, सिरियउ रज्जि ठवेस्सई"
રી
191