________________
संवेगरंगशाला श्लोक नं. ६७४८-६७८२
बलमदे मल्लदेवस्य दृष्टान्तः - श्रुतमदे स्थूलभद्रदृष्टान्तः
॥४८॥
॥४९॥
॥५०॥
॥५१॥
॥५२॥
॥५४॥
Em
॥६४॥ |
सव्वऽप्पणा पयट्टो, जुज्झेउं देव! तुह पभावेण । अइरेण निज्जियं पर-बलं च बहुसुहडकलियं पि एत्थंतरम्मि सेणाऽहियुत - पुरिसेहिं तस्स भंडारो पुत्तो य अट्ठवरिसो, उवणीओ भूमिनाहस्स भणियं सेणावइणा, देव! इमो दाहिणेसभंडारो । पुत्तो य इमो तस्सेव, जमुचियं कुणसु तं इन्हिं तो रण्णो तं सुयमऽणि - मिसाए दिट्ठीए पेहमाणस्स । केवलमऽणुभवगम्मो, जाओ पुत्ते व्व पडिबंधो पयपीढम्मि उववेसिऊण, चुंबिय सिरम्मि भणितो य । अच्छाहि यच्छ ! नियमंदिरे व्य, इहई अणुव्विग्गो सन्निहिमाऽऽसीणाए, सव्वाऽऽयरसमप्पिओ य देवीए । एसो सुओ मए तुह, दिन्नो ति पयंपियं रन्ना ॥५३॥ अब्भुवगओ य तीए, कलाकलायो य अहिगओ तेण । निज्जियसुरसुंदेरं, कमेण तारुण्णमऽणुपत्तो अच्चंत भुयबलेणं, महल्लमल्ला विनिज्जिया तेण । तत्तो रन्ना ठवियं, नामं से मल्लदेवो त्ति अह जोगो त्ति नियपए, निवेसिऊणं तयं महीनाहो । घेत्तूण तावसाणं, दिक्खं वणवासमऽल्लीणो इयरो य पबलभुयबल - निज्जियसीमालसयलमहीवालो । उव्वहमाणो बलमय - मऽसमं पालेइ नियरज्जं घोसावियं च तेणं, जो मम पडिमल्लमुचइसइ कोई । दीणारलक्खमेक्कं नूणमऽहं तस्स देमित्ति सोऊण इमं एक्को, पाउयजरकप्पडो किसियकाओ । देसंतरिओ पुरिसो, रायाणमुवट्ठिओ भणड़ देव! निसामेसु मए, परिब्भमंतेण सयलदिसिचक्कं । पुव्वदिसाए दिट्ठो, राया नामेण वज्जहरो अप्पडिमपगिट्ठबलेण, तेणं निज्जियविपक्खचक्केण । गायाविज्जइ अप्पा, पयडं तेलोक्कवीरो ति न य संभवइ न एवं, जं लीलाए वि तेण भूवइणा । करडी चवेडपहओ, उम्मिंठो वि हु पहे ठाइ एवं निसामिऊणं, दाऊणं तस्स देयमाऽऽइट्ठा । नियपुरिसा रे! गंतुं तं भूयं एवमुल्लवह जड़ कहवि मागहेहिं, तिलोगवीरो ति कित्तिओ तं सि । दाणडत्थीहिं ता किं, तुमए ते नेव पडिसिद्धा ? अहवा किं एएणं, इन्हिं पि विसेसेणं चयसु एयं । इहराऽहमाऽऽगओ एस, जुज्झसज्जो भवेज्जासि ॥६५॥ पुरिसेहिं तओ गंतुं, तहत्ति सव्वं निवेइयं तस्स । तो बद्धभिउडिभीमाऽऽ - णणेण तेणेवमुल्लवियं En को सो रे तुम्ह नियो?, नामं पि हु इन्हि से मए नायं । को वा इय वत्तव्ये, तस्सऽहिगारोऽहवा होज्ज ॥६७॥ जड़ मह समरहुयासण - सिहाए पावड़ पयंगपयविं नो । स वरागो दुन्नयवाय - वलिय असमत्थपक्खबलो ता रे ! बच्चह सिग्घं, पेसह तं जेण तम्मयं कुणिमो । सोऊणेयं विणिय-त्तिऊण पुरिसेहिं से सिट्ठ अह सव्वसेन्नसहिओ, वारिज्जतो वि मंतिग्गेण । सो गंतुं आरद्धो, कमेण पत्तो य तद्देसं सोउं तस्साऽऽगमणं, वज्जहरो वि हु समागओ तुरियं । बहुसुहडक्खयजणणं, जायं च परोप्परं जुज्झं दट्ठणं लोयखयं वज्जहरेणं भणाविओ इयरो । जड़ वहसि बलमयं ता, तुममऽहमऽवि दो वि जुज्झामो ॥७२॥ किं निरवराहलोयक्खएण, एएण उभयपक्खे वि । पडिवन्नं तेणेयं, लग्गा अन्नोन्नजुद्धेण मल्लाणं पिव उट्ठाण - पडणपरियतणुव्वलणभीमो । विम्हइयदेवमणुओ, जाओ सिं समरसंमद्दो अह पबलभुयबलेणं, वज्जहरेणं स निज्जिओ झति । बलमयकयंतवसगो, इय सो पंचत्तमऽणुपत्तो एवंविहदोसविसेस - कारयं बलमयं वियाणित्ता । आराहणाठिओ खमग!, मा तुमं तं करेज्जासि बलमयनामगमेयं, चउत्थयं कित्तियं मयट्ठाणं । सुयगोयरं पि एतो, पंचमगं किं पि साहेमि " श्रुतमदे स्थूलभद्रदृष्टान्तः” संपइ पसरंतनिरंतरोरु-मिच्छत्ततिमिरपब्भारे । पभवंतपबलपरमय - जोइसचक्कप्पयारम्मि परमप्पमायनिब्भर - विलसंतसुदुव्वियड्ढघूयम्मि । दंसणपयत्तपरपाणि-निवहहयदिट्ठिपसरम्भि भुवणगयणंऽगणम्मि, सन्नाणदिवायरो अहं चेव । एवं तुमं सुयमयं, मणयं पि करेज्ज मा धीर ! किंच
॥६८॥
॥६९॥
॥७०॥
॥७१॥
॥७३॥
॥७४॥
सुत्तत्थतदुभएहिम्वि चोद्दसपुव्वाणि जाण होंताणि । छट्ठाणाऽऽवडियत्तं, सुव्वइ ताणं पि अन्नोन्नं जड़ ता को णु सुयमओ, विसेसओ अज्जकालियजईणं, जेसिं मइतुच्छत्ता, न तहाविहसुयसमिद्धी वि तथाहि
1. उर्म्मिठो = निरङ्कुशः = मदोन्मत्तः इत्यर्थः ।
॥५५॥
॥५६॥
॥५७॥
॥५८॥
॥५९॥
॥६०॥
॥६९॥
॥६२॥
॥७५॥ ॥७६॥
॥७७॥
॥७८॥
॥७९॥
॥८०॥
॥८१॥
॥८२॥
190