________________
संवेगरंगशाला श्लोक नं. ६७१३-६७४७
बलमदे मल्लदेवस्य दृष्टान्तः हिययवियंभियहासेण, तयडणु धणरक्खिएण सो वुत्तो । हंभो वयंस! एत्तो वि, उत्तरं किंपि ण करेसि ॥१३॥ तो उज्जुयभावेणं, संतावं परममुव्वहंतेणं । भणियमियरेण भाउय!, एतो वि हु किं भणेयव्यं ॥१४॥ बच्वसु सगिहम्मि तुमं, ममं तु किं जीविएण एताहे । जो रक्खसितुल्लाए, एवं तीए वि परिभूओ।
॥१५॥ धणरक्खिएण वुत्तं, पज्जतमिमेण अलियसोगेण । इत्थीसु पुरिसगुणदोस-विसयविन्नाणविमुहासु
॥१६॥ नीओ य कहवि गेहे, नवरं रयणीए नीहरेऊण । पडिवन्नो सो दिक्वं, तावसमुणिणो समीवम्मि ॥१७॥ काऊणं बालतवं, देवत्तं पाविओ मओ रूवी । एसो सो इब्भसुओ, जाओ वसुदेवनामो ति ॥१८॥ धणरक्खिओ वि बाढं, रूवमउम्मतमाणसो मरिउं । अक्यपरलोयकिच्चो, तिरियाऽऽइगईसु चिरकालं ॥१९॥ आहिंडिय रूवमउत्थ-दोसओ एस खंदनामो त्ति । उववन्नो एवंविह-विहीणसव्यंडगलायन्नो
॥२०॥ ता जो तुब्भेहिं पुरा, परमत्थो पुच्छिओ स एसो ति । आयन्निऊण य इम, जं उचियं तं समायरह ॥२१॥ | एवं निसामिऊणं, पडिबुद्धा पाणिणो तहिं बहवे । इब्भसुया पुण घेत्तुं, पव्वज्ज सिवपयं पत्ता ॥२२॥ इय रूवमयसमुत्थं, दोसं तच्चागसंभवं च गुणं । मुणिऊणं खवग! तुम, मा तं थेवं पि हु रेज्ज ॥२३॥ रुवमयट्ठाणमिमं, तइयं उवदंसियं मए किंपि । एतो बलमयठाणं, चउत्थमडक्खेमि संखेवा
૨૪ "बलमदे मल्लदेवस्य दृष्टान्तः" - खणउवचियम्मि खण-अवचियम्मि जंतूण सइ सरीरबले । अणिययरूवत्तणओ, को णु बुहो तम्मयं कुणइ ॥२५॥ तहाहोऊण पुरा बलवं, पुरिसो संपुण्णगलकवोलो य । भयरोगसोगवसओ, खणेण विबलो जया होइ ॥२६॥ विबलत्तमुवगतो तह होउं परिसुसियगलकवोलो वि । उदयारवसेण पुणो, सो वि य जायइ जया बलवं ॥२७॥ तह पबलबलो वि नरो, जया कयंतं पडुच्च निच्वं पि । अच्वंतं अबलो च्चिय, कह णु तया बलमओ जुत्तो॥२८॥ | सामन्नभूवईणं, बलेण भद्दा भयंति बलभद्दा । तत्तो य भद्दया चक्क-वट्टिणो होति तत्तो वि
॥२९॥ ततो वि अणंतबला, तित्थयरा उत्तरोत्तरपहाणे । एवं बलम्मि नूणं, अबुहा कुवंति बलगवं | खओवसमवसोवज्जिय-बललेसेणं पि जो उ मज्जेज्ज । सो तब्भवे वि निहणं, लभेज निवमल्लदेवो व्व ॥३१॥ तहाहिसिरिपुरनगरे राया, अहेसि निप्पडिमलच्छिविच्छड्डो । नामेण विजयसेणो, सरयनिसायरसमजसोहो सो एगया सभाए, जावडच्छड़ आसणे सुहनिसन्नो । दाहिणदिसिपेसियसेन्न-नायगो ताव संपत्तो ॥३३॥ क्यपंचंडगपणामो, तयऽणु निविट्ठो समीवदेसम्मि । सुसिणिद्धचक्खुणा पेखि-ऊण भणितो य नरवड़णा ॥३४॥ अइकुसलं तुह तेणं, पंयंपियं देवपयपसाएणं । कुसलं न केवलं चिय, विजिओ दाहिणनरेंदो वि ॥३५॥ तो गाढहरिसपयरिस-विप्फारियलोयणेण नरवड़णा । संलतं कहसु कहं, तेणं भणियं णिसामेह ॥३६॥ देवाऽऽएसेण अहं, हयगयरहजोहजूहसंजुत्तो । गंतूण ठिओ दाहिण-दिसिभूवइदेससंधीए ।
॥३७॥ दूयवयणेण तत्तो, भणाविओ सो मए जहा सिग्धं । सेवं मे पडियज्जसु, संगरसज्जोऽहवा होसु ॥३८॥ आयन्निऊण एवं, तेणं रन्ना पयंडकोयेणं । निद्धाडिऊण दूयं, आइट्ठा नियपहाणनरा
॥३९॥ रे! रे! सिग्धं सन्नाह-सूइगं भेरिमिन्हि ताडेह । पगुणीकरेह चउरंग-सेन्नमाउडणेह जयहत्थिं
॥४०॥ उवणेह पहरणं मे, सिग्धं च पयाणगं दयावेह । तखणमेव नरेहि, तहत्ति संपाडियं सव्वं
॥४१॥ तो मगरगरुलसदूल-पमुहथयभीसणाए सेणाए । कवलिउमणो व्य तइलोक्क-मेक्कहेलाए संचलिओ ॥४२॥ अहमऽवि चारनियेइय-तदाडगमो विहियसेन्नसंवाहो । अणवरयपयाणेहिं, गंतुं तदऽभिमुहमाऽऽरद्धो । ૪૩ नवरं चारेहिन्तो, तस्स समीयं गएण तस्सेणं । नाउं अपरिमियं इ-यवेण जुज्झिउमणेण मए ॥४४॥ दरिसायं से दाउं, अइजविणतुरंगमेहिं नियसेन्नं । पच्छाहुत्तं सिग्धं, नियत्तियं ताव जा दूरं .
॥४५॥ भीयं ति मं वयंतं, नाउं अच्वंतवडिढउच्छाहो । सो राया मुद्धमई, लग्गो सेन्नस्स पट्ठीए . अह पइदिणगमणवसा, दढसुढियं संकडे य आवडियं । अभयं पमत्तचित्तं च, पेच्छिउं तस्स सेन्नमऽहं ॥४७॥ 1. किं भण करेमि पाठां०।
189
.
॥३२॥