________________
संवेगरंगशाला श्लोक नं. ६६७४-६७१२
रूपमदविषये काकन्दीवास्तव्य-भ्रात्रोः दृष्टान्तः | बहुदेसपसिद्धाए, वियिहडच्छेरयनिवासभूयाए । कार्यदीए पुरीए, आसी इन्भो जसो नाम
॥७४॥ कणगवई से भज्जा, पुत्तो पढमो य ताण वसुदेवो । देवकुमारोवमरुव-लच्छिविम्हइयजियलोगो ॥७५॥ बीओ य खंदओ नाम. कायरडच्छो अर्डव मडहंडगो । किं बहणा सव्येसिं. निदंसणं सो विरूवाणं ॥७६॥ लोगुत्तरं च तेसिं, रूविविरुवित्तणं णिसामेत्ता । दूराओ एइ जणो, दटुं कोऊहलाऽऽउलिओ ॥७७॥ एवं वच्चंतेसुं, दिणेसु एगम्मि अवसरे सूरी । विमलजसो नाम तहिं, समोसढो ओहिनाणधरो ॥७८॥ तस्साऽऽगमणं नाउं, वंदणवडियाए भूवईपमुहो । नयरिजणो संपत्तो, ते वि य इब्भस्स दो वि सुया ॥७९॥ तिक्खुत्तो विहियपया-हिणा य उव्यूढगाढभत्तिभरा । क्यसूरिचलणनमणा, समुचियठाणेसु आसीणा ॥०॥ अह धम्मकहं कुणमाणस्स, दिट्ठी कहिं पि मुणिवइणो । इब्भसुएसु य तेसुं, पडिया पीऊसवुट्ठि व्य ॥८१॥ तो ताण चक्खुपेक्खिय, तप्पुयभवेण ईसि हसिरेण । संलत्तं गुरुणा अहह!, कम्मदुविलसियं भीमं રા जं निरुवमरूवो वि हु, होइ विरुयो दढं विरूवो य । विसमसरोवमरूव-तणेण परिणमइ सो चेव ॥३॥ अह विम्हिएण परिसाजणेण, भणियं क्यप्पणामेण । परमत्थमेत्थ साहसु, अम्ह कोऊहलं भंते! ૮૪ तो गुरुणा संलतं, होऊणं अवहिया निसामेह । एए हि इब्भपुता, नयरीए तामलितीए
॥८५॥ आसी दो वि वयंसा, धणरक्खियधम्मदेषनामाणो । एसिं रूवी पढमो, परमविरुयो बिइज्जो य ॥८६॥ कीलंति य अन्नोन्नं, नवरं धणरक्खिओ बहुपयारं । रूवमएणं परिहसइ, धम्मदेवं जणसमक्वं ટળી अह एगम्मि अवसरे, भणिओ धणरक्खिएण सो भद्द! । भज्जाए विणा विहलो, सयलो गिहवासवासंगो ॥८८॥ दारपरिग्गहविमुहो, ता किं दिणगमणियं करेसि मुहा । एवं पि जड़ समीहसि, ठाउं ता होसु पव्वइओ ॥८९॥ उज्जुसभावत्तणओ य, जंपियं तेण मित्त! सच्चमिणं । णवरं इत्थीलाभे, दो चेव भवंति इह हेऊ ॥१०॥ जणमणहरणं रुवं, लच्छी या दूरपत्तवित्थारा । एयमुभयं पि हयविहि-वसेण नो मज्झ संपन्नं ११॥ अह एवं पि तहाविह-बद्धिवसा संभवेज्ज थीलाभो । ता साहेस तमं चिय, कओ पणामंडजली तुज्झ ॥१२॥ एवं तेण पवुत्ते, युत्तं धणरक्खिएण हे मित! । निच्चिंतो अच्छ तुमे, एत्थडत्थे हं भलिस्सामि
९३॥ अत्थेणं बुद्धीए, परक्कमेणं नएण अनएण । किं बहुणा जह तह तुज्झ, पंछियउत्थं करिस्सामि
॥९४ तेणं पयंपियं कुणसु, किंपि निक्कवडपेम्मनिम्माए । तइ उवणीयसदुक्खो, संयुत्तो हं सुही एतो ॥९५॥ धणरक्खिएण ततो, कुबेरसेट्ठिस्स संतिया धूया । तत्तुल्लरुयविहया, भणाविया दूइवयणेण
॥१६॥ कुसुमाऽऽउहसमरूवं, तुज्झ अहं पिययमं पणामेमि । जमऽहं भणेमि तं जड़, पडिवज्जसि मुक्ककुवियप्पा ॥९॥ तीए भणावियं निव्यि-संकमाऽऽइससु तेण तो युत्तं । अज्ज निसाए केणइ, अमुणिज्जंती मुगुंदगिहे ॥९८॥ एज्जासि जेण सम्म, तेण समं तुह घडेमि वीवाहं । पडियन्नं तीए तओ, अत्थमिए कमलबंधुम्मि ॥१९॥ पसरतेसं कलकंठ-कंठकलसेस तिमिरनियरेस । होतीस य पड़वेलं, निस्संचारास रत्थास
॥६७००॥ परिणयणोचियउवगरण-धारिणा परमहरिसियमणेण । सो तत्थ मुगुंदगिहे, गओ समं धम्मदेवेण
॥१॥ तक्कालोचियनेवत्थ-धारिणी सा वि तत्थ संपत्ता । विहियं संखेवेणं, पाणिग्गहणं तओ तेसिं
R उवणेऊण पईवं, तत्तो धणरक्खिएण हसिरेणं । भणिया भद्दे! पड़णो, तारामेलं रेसु ति
॥३॥ तो दीयुज्जोएणं, लज्जावसथिमियलोयणा जाय । ईसुन्नमंतवयणा, पलोयणं काउमाऽऽरद्धा ताव अहरडग्गलग्गोरु-दसणमडच्यंतचिबिडनासग्गं । चिबुगेगदेसनिग्गय-कड़वयबीभच्छखरोमं
॥५॥ घूयाऽणुरुवनयणं, वयणऽब्भंतरपविट्ठगंडयलं । तिरियट्ठियधूमलयाऽ-णुरुवभुमयं मसिच्छायं
॥६॥ पडियं चक्नुपहम्मि, तस्स मुहं तीए ययणमऽवि तस्स । तत्तुल्लगुणं नवरं, तत्तो भेओ अरोमते ॥७॥ अह झत्ति बलियकंठं, तीए परियत्तिऊण नियवयणं । भणियं धणरक्खिय! विप्प-यारिया हं धुवं तुमए ॥८॥ मयणोवमं पयंपिय, पिसल्लतुल्लं पई कुणंतेणं । मह तुमए आचंदं, अप्पा अजसेण उवलितो ॥९॥ धणरक्खिएण भणियं, मा मे कुप्पसु जओ विही चेव । सरिसं सरिसेण समं, संघडइ क एव मह दोसो ॥१०॥ अह तिव्वकोवदंतजग्ग-दट्ठउट्ठा सभावकसिणं पि । सविसेसं कसिणंती, ययणं अफुडडक्खरं किंपि ॥११॥ मंदं समुल्लवंती, पल्हत्थियहत्थकंकणा झत्ति । अप्परिणीय व्य तओ, मुगुंदगेहाउ निक्वता
॥१२॥ ... 188