________________
संवेगरंगशाला श्लोक नं. ६६४४-६६७३
रूपमदविषये काकन्दीवास्तव्य-भ्रात्रोः दृष्टान्तः
यायंतेसु य पवणेसु, सक्करुक्केरफरुसफरिसेसु । अन्हाणवसकिलंतो, इमं कुलिंगं विचिंतेड़
॥३७॥ समणा तिदंडविरया, भगवंतो निहुयसंकुचियगता । अजिइंदियदंडस्स य, होउ तिदंडं महं चिंथं રેટા लोइंदियमुंडा संजया उ, अहयं खुरेण ससिहागो । थूलगपाणिवहाओ, बेरमणं मे सया होउ ॥३९॥ | निक्किंचणा य समणा. ममं पणो होउ किंचणं किंचि । सीलसयंधा समणा, अहयं सीलेण दुग्गंधो ॥४०॥ यवगयमोहा समणा मोहच्छन्नस्स छत्तयं होउ । अणुवाहणा य समणा, मज्झं तु उवाहणा होतु ॥४१॥ सुक्कंडबरा य समणा, निरंडबरा मज्झ धाउरत्ताई । वत्थाई होंतु जमऽहं, अरिहामि कसायकलुसमई ॥४२॥ वज्जेंति वज्जभीरू, बहुजीयसमाऽऽउलं जलाऽऽरंभं । होउ मम परिमिएणं, जलेण पहाणं च पियणं च॥४३॥ इय सच्छंदविगप्पिय-विचित्तबहुजुत्तिनिवहसंजुतं । समणविलक्खणरुवं, पारिव्यज्जं पवत्तेइ
॥४४॥ विहरइ य जिणेण सम, भब्बे पडिबोहिउं समप्पड़ य । सीसत्तेणं भुवणेक्क-भाणुणो उसभसामिस्स ॥४५॥ अह भरहेणोसरणे, निप्पडिमिस्सरियम रहओ दटुं । होहिन्ति केत्तिया ताय!, तुज्झ सरिस ति पुढेण ॥४६॥ सिट्ठा अजियाऽऽइजिणा, जयगुरुणा चक्किणो य पुढेण । अप्पुढेण वि सिट्ठा, हरिहलिणो पुण भणड़ भरहो ॥४७॥ भयवं! किमेतियाए, सदेवमणुयाऽसुराए परिसाए । तुह संतियाइ होही, इह भरहे कोई तित्थयरो ॥४८॥ तो एगंतनिलीणं, सिरोवरि भरियछत्तयं मिरिइं । दंसेड़ जिणो भरहस्स, एस चरिमोडरिहा होही ॥४९॥ एसो च्चिय विण्हूणं, पढमो पोयणपुरम्मि आयाही । मूयाए विदेहे चक्क-वट्टिलच्छिं लहिस्सइ य ॥५०॥ एवं सोउं भरहो, हरिसवसविसप्पिबहलरोमंचो । सामि आपुच्छित्ता, मिरिइं अभिवंदिउं जाइ ॥५१॥ तो तिक्खुत्तो दाउं, पयाहिणं परमभत्तिसंजुत्तो । सम्ममऽभिवंदिऊणं, महुरगिरा भणिउमाऽऽढतो ॥५२॥ धन्नो तुमं महायस!, तुमए च्चिय पावणिज्जमिह पत्तं । जं होहिसि तित्थयरो, अपच्छिमो वीरनामो ति ॥५३॥ पढमो य वासुदेवाण, भरहवासऽद्धमहियइनाहो । छक्खंडखोणीमंडल-सामी मूयाए चक्की य ॥५४॥ |पारिव्यज्जं जम्मं च, तुज्झ नो मणहरं ति वंदामि । किं तु जिणो होहिसि जं, अपच्छिमो तेण पणमामि ॥५५॥ एमाऽऽइ संथुणित्ता, गयम्मि भरहे जहाडडगयं मिरिई । उप्पण्णगाढहरिसो, विसट्टकंदोट्टदलनयणो ॥५६॥ रंगगओ मल्लो इय, तिवई अप्फोडिऊण तिक्खुत्तो । तं नियवियेयमऽवहाय, जंपिउं एवमाडउढतो ॥५॥ "जइ वासुदेवपढमो, मूयविदेहाए चक्कवट्टी वि । चरिमो तित्थयराणं, अहो! अलं एत्तियं मज्झ ॥५८॥ पढमो हं विण्हूणं, पिया य मे चक्कवट्टियंसस्स । अज्जो तित्थयराणं, अहो! कुलं उत्तम मज्झ" . ॥५९॥ एवं नियकुलचंगिम-संकित्तणकलुसभाववसगेणं । नीयागोयं कम्म, बद्धं तप्पच्चयं च तओ स महप्पा उप्पन्नो, छ भवग्गहणाई माहणकुलेसु । नीएसुं अन्नेसुं य, हरिचक्किसिरिं च अणुभविउं ॥१॥ अरिहंताऽऽइवीसं, ठाणाई फासिऊण चरिमभवे । चिरबद्धनीयकम्मस्स, दोसओ माहणकुलम्मि
રા देवाणंदाए माहणीए, गब्भे अरिहा वि उप्पन्नो । बायासीइदिणंडते, नवरं सक्केण नाऊण
॥३॥ अणुचियमेयं ति विभाविउं च, हरिणेगमेसिमाऽऽइसिउं । सिद्धत्थरायगेहिणि-तिसिलाए ठाविओ गब्भे ॥६४॥ उचियसमए पसूओ, अहिसित्तो मंदरम्मि तियसेहिं । तित्थं पवत्तिऊणं, संपत्तो सो य परमपयं ॥६५॥ इय जड़ सकुलपसंसण-समुवज्जियनीयकम्मदोसेण । एवंविहं अवत्थं, उति सिरितित्थनाहा वि ॥६६॥ ता कह मुणियभवाणं, कुलमयविसया भवेज्ज बुद्धी वि । एवं च खमग! तुममिम-मित्तो मा काहिसि कहं पि॥६॥ इय कुलमयपडिदारं, बीयं पन्नत्तमिन्हि तइयं पि । रूवमयगोयरमऽहं, लेसुद्देसेण किमि
દળો “रूपमदविषये काकन्दीवास्तव्य-भ्रात्रोः दृष्टान्तः' - पढम पि सक्कसोणिय-संजोयवसेण जस्स उप्पत्ती । रुवस्स तं पि आसज्ज, न ह मओ होइ कायव्यो॥६९॥ रोगा पोग्गलगलणं, जरा य मरणं च जस्स नासम्मि । कारणगणो सहचरो, तम्मि वि रुवे मओ न मओ ॥७०॥ वत्थाऽऽहरणाऽऽईणं, संजोगा चेय किंचि रमणीए । निच्चं परिसंठप्पे, निच्वं च चयाऽयचयथम्मे ॥१॥ अंतो कलुसाऽऽउण्णे, बाहिं तु तयाए येढिए अथिरे । रूचे मयाऽवगासो चि, नऽत्थि चिंतिज्जमाणम्मि ॥७२॥ होइ विरूवो रूवी, कम्मवसा रूव पि गयरूयो । कायंदीवत्थव्वा, इह नायं भायरो दोन्नि
॥७३॥ तहाहि
187