________________
संवेगरंगशाला श्लोक नं. ६६००-६६३६
कुलमदेमरिचिदृष्टान्तः
॥६६००॥ ॥१॥
રો
un
॥४॥
En
एवं परिभाविता, अकहित्ता निययसुयणमित्ताण | केणाऽवि अनज्जंतो अवकंतो सो सनयरीओ पत्तो य दूरतरदेस - संठिए कुंडिणम्मि नयरम्मि । ओलग्गिउं पयत्तो, तहिं च रण्णो दियाऽमच्चं जाओ य नियगुणेर्हि, पसायठाणं परं अमच्चस्स । निस्संकं विसयसुहं, भुंजड़ पंचप्पयारं पि एगम्मि य पत्थाये, सावत्थीउ वयंसया तस्स । अच्चंतगीयकुसला, भममाणा तत्थ संपत्ता गायंतेहिं तेहि य, अमच्चपुरओ पलोइओ एसो । तो हरिसुक्करिसवसा, अविभावियभाविदोसेहिं भणिओ वयंस! इहइं, उवेहि चिरदंसणोचियं जेण । आलिंगणाऽऽइ कुणिमो, पियाऽऽइवत्तं च साहेमो ॥५॥ अह सो ते दट्ठूणं, ययणं पच्छाइउं अयक्कंतो । तो विम्हिएण पुट्ठा, ते वृत्तंतं अमच्चेणं मुद्धत्तणेण सिट्ठो, जहट्ठिओ तेहि तो अमच्येण । कुविएणं आणतो, वज्झो सूलापओगेण तो रासहम्मि आरोविऊण, पुरिसेहिं नयरिमज्झम्मि । सनिकारं हिंडाविय, नीओ सूलापएसम्मि एत्थंतरम्मि अंजण- सिद्धेण अदिस्समाणरूयेण । जोगेसरनामेणं, उप्पन्नाऽपुव्यकरुणेण कह यच्चिही वराओ, अपत्तकाले वि एस पंचतं । थोययओ इन्हिं चिय, एवं परिभावयंतेणं अंजणसलाइयाए, झडति से अंजियाई नयणाई । भणिओ य यच्च एत्तो, अबीहमाणो जमाओ वि तो सो तओ पलाणो, अंजणसिद्धं नमित्तु विणएण । मरिऊण य उववन्नो, कइ वि भवे हीणजोणीसु ॥१२॥ तो पाविय माणुस्सं, केवलिकहणाउ मुणियपुव्यभयो । घेत्तूणं पव्वज्जं, महिंदकप्पे सुरो जाओ
॥७॥
॥८॥
॥९॥
॥१०॥
॥११॥
॥१५॥
Kn | इय जाइमयसमुब्भव - दोसं दट्ठे अणिट्ठफलजणगं । मा काहिसि जाइमयं, तुमं मणागं पि हे खमग ! ॥१४॥ एवं पढमं वृत्तं मयठाणं संपयं च वोच्छामि । कुलविसयं बीयमऽहं, मयठाणं किंचि लेसेणं एमेव कुलमयं पि हु, कुणमाणा माणवा गुणविहीणा । परमत्थम जाणंता, अप्पाणं चिय पिडंबंति |जओ“कुलमदेमरिचिदृष्टान्तः”
॥१६॥
॥१९॥
गुणसंकुलं कुलं किं, काहीह दुरडप्पणो सयमऽगुणिणो । किं किमिणो कुसुमेसुं, गंधड्ढेसुं न जायंति हीणकुलुप्पन्ना वि हु, गुणवंतो सव्वहा जणऽग्धविया । पंकुब्भवं पि पउमं, सिरोवरिं वब्भइ जणेण | सीलबलरूवमइसुय - विहवप्पमुहऽन्नपुन्नगुणसुन्नो । जइ जायइ सुकुलीणो वि, ता अलं कुलमएणाऽवि होउ कुलं सुविसालं, साऽलंकारो वि कीरउ कुसीलो चोराऽऽइदुट्ठसंभावणस्स - किं कुलमओ कुणउ ॥२०॥ |हीणकुलस्स वि सुकुलु-ग्गया वि जड़ इह मुहं पलोयंति । ता सेउ मरणं चिय, न कुलमओ ताण अण्णं च ॥ २१ ॥ जड़ नऽत्थि गुणा ता किं कुलेण गुणिणो कुलेण न हु कज्जं । कुलमऽकलंकं गुणव-ज्जियाण गरुयं कलंकं ॥२२॥ | जइ ता न कुणंतो च्चिय, मिरिई कुलगोयरं मयं तइया । ता नाऽणुभवंतो च्चिय, चरमभवे कुलपरावतं ॥२३॥ |तहाहि
| नाहिसुयरज्जकज्जुज्जमंत - नरविणयतुट्ठहियएणं । सक्केण विनिम्मविया, आसि विणीया पुरी पवरा |तिहुयणपहुउसभजिणिंद - चलणतामरसफरिसपूयाए । अमराई वि जीए, न पुरो परभागमुवलभइ सुंदेरमुदारं जीए, अणिमिसऽच्छीहिं पेच्छमाणेहिं तियसेहिं अणिमित्तं तयाऽऽइ पत्तं अहं मन्ने तं पालित्था पत्थिय-मत्थयमणिकिरणविच्छुरियचरणो । लल्लक्कचक्कनिक्क- तियाऽरिचक्को भरहराया | थणवीढलुढतंऽसुय-मुरुपहरयणासियंडगरुइपसरं । मुत्ताहारपरिग्गह-मुवभुंजियसिरिफलसमूहं | हरिपीलुकलियमंदिर- मडल्लीणं पयडवालवियणं च । जस्साऽरिवहूविंदं होत्था दुत्थं पि सुत्थं व तस्स पियपणइणीए, वम्मानामाए उचियसमयम्मि । सूरो व्व सुओ जाओ, मिरीइजालं विमुंचंतो पत्ते य बारसाऽहे, परमविभूईए तस्स नरवइणा । जम्मसमयाऽणुरूवं, मिरिइ-त्ति पट्ठियं नामं वोक्कतबालभावो, स महप्पा एगया जिणिंदस्स । उसभस्स समीयम्मि, धम्मं सोऊण पडिबुद्धो |नलिणिदल ऽग्गविलग्गंडबु-बिंदुलोलं पलोइउं जीयं । विसरारुभयुत्थसमत्थ-- वत्थुसत्थं च नाऊण परिचतविसयसोक्खो, अणवेक्खियबंधवाऽऽइपडिबंधो । भुवणगुरुणो समीवे, पडिवन्नो संजमुज्जोगं विहरित्था य जिणेणं, समं पढ़तो पराए सद्धाए । थेराए अंतियम्मि, सामाइयमाऽऽइ अंगसुयं अह अन्नया कयाई, पयंडमायंडकरकरालम्मि । जायम्मि गिम्हयाले संतत्ते मेइणितलम्मि
॥१७॥
॥१८॥
॥२४॥
॥२५॥
॥२६॥
॥२७॥
॥२८॥
॥२९॥
॥३०॥
॥३१॥
॥३२॥
॥३३॥
॥३४॥
॥३५॥
॥३६॥
186