Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group
View full book text
________________
संवेगरंगशाला श्लोक नं. ७४२७-७४६०
द्यूतस्वरूपम् - अन्यप्रकारेप्रमादस्य अष्टस्थानानि आणंदसंदिराई, जिणिंदचंदाण मंदिराई जहिं । अन्नययइरेगगया, गुणा य तेरस इमे जत्थ
રળી चिखल्लपाणथंडिल-यसहीगोरसजलाऽऽउले वेज्जे । ओसहनिचयाडहिवइ-पासंडा भिक्खसज्झाए ૨૮ साहम्मियजणपउरो, अणुड्डओ आरिओ अपच्वन्तो । संजमगुणेक्कहेऊ, साहुविहाराऽरिहो देसो ॥२९॥ चंडभुयदंडमंडव-निवेसियाउसेसचक्कयट्टिसिरी । नमिरनरनाहसिरमणि-मऊहविच्छुरियपययीढो
॥३०॥ भरहो राया रयणंड-गुलीयगलणुब्भवन्तसंवेगो । अंतेउरमज्झगओ वि, केवलं झत्ति संपत्तो
॥३१॥ एवंविहाउ थीभत्त-देसनरनाहगोयराओ वि । धम्मगुणहेउयाओ, कहाओ ताओ न विकहाओ
॥३२॥ इय जइ विगहागहगसिय-धम्मसारस्स परिगलंति गुणा । संजमगुणोवउत्तस्स, ता वरं चिट्ठिउं जुत्तं ॥३३॥ एस विकहापमाओ, भणिओ भणणओ य पुण भणिओ । मज्जाऽऽइलक्खणो खलु, पंचपयारो पमाओ वि॥३४॥ अन्नं पि समयविउणो, जयपमायं भणंति किर छटुं । सो पुण लोगद्गस्साऽवि, बाहगो चेव निद्दिट्टो ॥३५॥ इहलोगे ताव नरो दुज्जयजूयप्पमायसन्तुजिओ । चउरंगबलसमेयं, सज्जो रज्जं पि हारेइ ।
॥३६॥ हारेड़ धणं धन्नं, खेत्तं वत्थु सुवन्नयं रुप्पं । दुपयं चउप्पयं पि हु, निस्सेसं कुवियजायं च
રૂથી किं बहुणा अंगगयं पि, जाय कच्छोटयं पि हारिता । पहपडियपत्तप्पड-पच्छाइयकड़ियलविभागो ૨૮ हारियसव्यसो वि हु, देहाऽवयवं पि हत्थपायाऽऽई । उड्डिय जूयाराणं, जूयं चिय रमइ मूढमणो
॥३९॥ "द्युतस्वरूपम्" - ढिंढो रणाऽवणीए, अगणियअत्थव्यओ सह परेहिं । जयबद्धमणो विलसड़, जूयारो रायपुत्तो व्य ॥४०॥ अहवाअगणियछुहापियासो, अगणियसीउण्हदसमसगो य । अगणियअत्तसहदहो. अगणियसयणाऽऽइपडिबंधो अगणियपरोयहासो, निप्पडिकम्मो निराऽऽयरणदेहो । जियनिद्दो थिरएगग्ग-धारणो पत्थुयत्थम्मि ॥४२॥ अन्नतो विणियत्तिय, तुरंगतरतरलइंदियप्पसरो । ओ! नज्जड़ जूयारो, झाणोयगओ महरिसि व्य ॥४३॥ जरचीरियानियसणो, लीहालयवडियखरडियसरीरो । कंडूयणुट्ठियरहो, समंतओ लुलियकेसो य ॥४४॥ खरफरुससरीरच्छवि-कडितघसणुत्थहत्थकिणजालो । अवणिद्दयरत्तऽच्छो, उवमिज्जड़ केण जूयारो ॥४५॥ सो तारिसो वराओ, पइदिणवढंतजूयदढराओ । पइखणअवरोप्परविहिय-संपराओ अगाराओ
૪૬ો किंपि हु अपायमाणो, हारइ भज्जं पि तं च मोएउं । चिंतेइ चोरियं पि हु, तप्परिणयमाणसो य तओ ॥४७॥ तत्थेव संपयट्टइ, तहा पयट्टो य पावइ पायो । सो तइयपावठाणग-यन्नियदोसे असेसे यि
૪૮ળા | ओवाइयाई इच्छड, कलदेवयजक्खसक्कमाईणं । निवडंतसमत्थाडणत्थ-सत्थनित्थरणकज्जकए ॥४९॥ जहाअहियं सहिओ खिज्जउ, जूययरा ख्यमुवेंतु सव्ये वि । पसमंतु अणत्था पुण, होउ य अत्थो महं विउलो ॥५०॥ एवं च चिंतयंतो, अपुन्नयंछो वहं च बंधं च । रोहं अंगच्छेयं, तेहिंतो लहइ मरणं पि एवं च कुलं सीलं, कित्तिं मित्तिं परक्कम सकम । सत्थं अत्थं काम, जूयप्पसत्तो पणासेड़ ગોધરા इय इहलोइयगुणव-ज्जिओ कहं सुगइहेउणो सम्म । सक्को समज्जिणेउं, गुणे जणे लद्धधिक्कारो ॥५३॥ पामाकंडुयणसुहेल्लि-तुल्लमऽवि यासणाजणियमऽणुयं । किर किंपि कामकीलाए, कामुओ कलयइ सुहं पि ॥५४॥ नीरसचिरकालियहड्ड-खंडकवलणसमेण साणो व्य । जूयरमणेण किर किं, जूयारो पुण मुणइ सोक्खं ॥५॥ गेहसिरी देहसिरी, सिठ्ठत्तसिरी ए सुहसिरी अहया । इहपरलोयगुणसिरी, सज्जो जूयाओ जाइ खयं ॥५६॥ सुव्यंति य एत्थउत्थे, सत्थेसु अणेगहा कहाणाई । हारियरज्जाऽऽईणं, नलपंडयपमुहराईणं
॥५७॥ "प्रमादस्य अष्टस्थानानि" - अन्ने पुण अन्नाणं', मिच्छानाणं च संसयं रागं' । दोसं सुईए भंसं, अणाऽऽयरं तह य धम्मम्मि ॥५८॥ मणययणकायजोगाण, दुप्पणिहाणाणमडह परं काउं । पत्थुयपमायमेयं, अट्ठपयारं परुति .
॥५९॥ तत्थ य नाणाऽभावं, अन्नाणं नाणरासिणो बेंति । तं पुण सव्वाणं पि ह, जीयाणं दारुणो सत्त ॥६०॥ 1. ढिंढो = पतितः ।
209
Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308