Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 235
________________ संवेगरंगशाला श्लोक नं. ७४६१-७४६७ अन्यप्रकारेप्रमादस्य अष्टस्थानानि ॥६१॥ कट्ठाण परमकट्टं, अहिट्ठिओ जेण एस जंतुगणो । अप्पगयं पि हियाहिय - मट्ठे न मुणइ मागं पि नवरं नाणाऽभावो, थोयत्तविवक्खया इहं नेयो । नो पुण स सव्यह च्चिय, जहा इमा अणुदरी कृण्णा ॥ ६२ ॥ थेवत्तणे वि नाणस्स, मासतुसयाऽऽइयाण जइ वि सुए । सुव्वंति केवलाई, बहुनाणत्तं खु तहवि वरं ॥६३॥ |जओ ૫૬૪ા ॥६५॥ ॥६६॥ ॥७७॥ ॥८०॥ जह जह सुयमऽवगाहड़, अइसयरसपसरनिब्भरमऽपुब्वं । तह तह पल्हाड़ मुणी, नवनवसंवेगसद्धाओ सुगुरुपरतंतयाए, सिद्धे वि हु मासतुसपमोक्खाणं । नाणिते अन्नाणं, बहुनाणाऽभावओ नेयं पायं पमायदोसा, जम्हा जाय जियाणमन्नाणं । कारणकज्जुवयारा, ता अन्नाणं चिय पमाओ नाणं पुण थेयं पि हु, भवंतमिह किंपि जायए सम्मं । अन्नं न तहा तं पुण, मिच्छानाणं मुणेयव्यं ॥६७॥ मिच्छत्तभणणओ च्चिय, हेट्ठा खलु तं निदंसियमिहेव । अह संसओ त्ति सो पुण, मिच्छानाणस्स चेवंडसो ॥६८॥ | दोलायमाणमाणस - करणाओ देससव्वगो एस । उपज्जंतो जीवाऽऽ - इएस जिणदेसियऽत्थेसु ॥६९॥ सम्मत्तमहारयणं, निम्मलमऽवि जेण कुणड़ अइमलिणं । जिणऽपच्चयादऽ किच्चो, जीवाऽऽइसु संसओ तम्हा ॥ ७० ॥ रागद्दोसपमाया वि, हेट्ठओ पेज्जदोसभणणेण । भणिय च्चिय ता ते वि हु, खमग! तुमं परिचयसु जेण ॥७१॥ जं न लहड़ सम्मतं, लक्षूण य जं न एइ संवेगं । विसयसुहेसु य रज्जइ, सो दोसो रागदोसाणं ॥७२॥ न वि तं कुणड़ अमित्तो, सुट्टु वि सुविराहिओ समत्यो वि । जं दो वि अणिग्गहिया, करेड़ रागो य दोसो य॥७३॥ इहलोए आयासं, अयसं च करेंति गुणविणासं च । पसवंति य परलोए, सारीरमणोगए दुक्खे ॥७४॥ धी! धी! अहो अकज्जं, जं जाणंतो वि रागदोसेहिं । फलमऽउलं कडुयरसं तं चेव निसेवए जीवो ॥७५॥ को दुक्खं पावेज्जा, कस्स व सोक्खेहिं विम्हओ होज्जा । को व न लभेज्ज मोक्खं, रागद्दोसा जड़ न होता ॥७६॥ तो बहुगुणनासाणं, सम्मत्तचरितगुणविणासाणं । न हु वसमाऽऽगंतव्यं, रागद्दोसाण पायाणं सुइभंसो पुण नेओ, जिणिदययणस्स सवणविद्धंसो । सपरोभयाण विगहा - कलहाऽऽइविग्घकरणेणं एसो य महापावो, पयासिओ परमसमयकेऊहिं । निविड्डक्कडनाणाऽऽवरण-कम्मबंधेक्कहेउ त्ति धम्मे अणाऽऽयरो पुण, पमायभेओ सुदारुणो चेव । धम्माऽऽयराउ जम्हा, समत्थकल्लाणनिप्फत्ती को नाम किर सकन्नो, कहिं पि चिंतामणिं पि पाविता । कल्लाणेक्कनिहाणे, होज्जाऽणाऽऽयरपरो तत्थ ॥८१॥ दुप्पणिहाणंतिगं पि हु, निस्सेसाऽणट्ठदंडमूलपयं । सम्ममऽवगम्म सुप्पणि-हाणतिगे चेव जइयव्यं एवं एस पमाओ, मज्जाऽऽइबहुप्पयारनिम्माओ । सद्धम्मगुणाऽवाओ, भणिओ कयकुगइविणियाओ दव्यं खेत्तं कालं, भावं च पडुच्च भवकडिल्लम्मि । कट्ठाऽयत्था जायड़, जीवाणं एत्थ जा का वि तं सव्वं पि वियाणसु, इमस्स अच्चन्तकडुवियागस्स । जम्मंऽतरनिव्यत्तिय - पायपमायस्स विप्फुरियं सुबहु पि सुयमऽहिज्जिय, सुदीहमऽवि पालिऊण परियायं । पायपमायपरवसा, मूढा हारंति सव्यं पि तं सामग्गिं संजमगुणाण, तं तरिसं महापयविं । ओहारेड़ पमाई, धिरत्थु ही! ही! पमायस्स देवा वि दिणभावं, पच्छायायं परव्यसत्ताऽऽई । जमऽणुभवंति फलं तं, जम्मंऽतरकयपमायस्स तिरियत्तमऽणेगविहं, हीणनरतं च नारगतं च । जं जीवाणं तं पि हु, जम्मऽन्तरकयपमायफलं एसो परमत्थरिऊँ, एसो परमत्थदारुणो नरओ । एसो परमत्थवाही, एसो परमत्थदारिद्दं एसो परमत्थखओ, एसो परमत्थदुक्खसमयाओ । एसो परमत्थरिणं, जीवाणमिमो पमाओ जो सुयकेवली वि आहारगो वि, उवसमियसव्यमोहो वि । जड़ पडड़ पमायवसा, कहा वि ता का परेसिं तु ॥९२॥ धम्मो अत्यो कामो, मोक्खो य पमायओ परिगलंति । विरलतरंऽगुलिकरयल - निलीणसलिलं व पुरिसस्स ॥ ९३ ॥ | इमिणा विडंबिओ एक्क- सिं पि जो होज्ज इह भवे जीवो । भवकोडिसयसहस्से, अडेज्ज स विडंबणानडिओ || ९४॥ एयम्मि अणिग्गहिए, समग्गकल्लाणनिग्गहो विहिओ । अह निग्गहो पमायस्स, सयलकल्लाणपभयो ता ॥९५॥ इय भो देवाणुप्पिय!, पिया व इह निग्गहो पमायस्स । विहिओ हियावहो होही, तुह ता तित्थेव कुण जत्तं ॥९६॥ एवमऽणुसट्ठिदारे, सवित्थरडत्थं सभेयपडिभेयं । भणियं पमायनिग्गह- नामं तुरियं पडिद्दारं ॥९७॥ ॥८२॥ ૫૫ ॥८४॥ ॥८५॥ ॥८६॥ ॥८७॥ ॥८८॥ ॥८९॥ ॥९०॥ ॥९१॥ 1. तत्ते व पाठां० । ॥७८॥ ॥७९॥ 210

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308