Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group
View full book text
________________
सर्वप्रतिबन्धत्यागनामकपञ्चममूद्वारम्
संवेगरंगशाला श्लोक नं. ७४६८-७५३२
एतो पमायनिग्गह- निमित्तभूयं भणामि संखेवा । सव्यपडिबंधवज्जण - नामं पंचमपडिद्दारं
“सर्वप्रतिबन्धत्यागद्वारम् "
अभिसंगलक्खणं खलु, पडिबंधं बेंति बुद्धययणविऊ । दव्वं खेत्तं कालं भायं च पडुच्च सो चउहा ॥९९॥ तत्थ सचित्तमऽचित्तं, मीसं च तिभेयमिह भये दव्यं । दुपयं चउप्पयं अपय-मिय पुणो तं तिहेक्केक्कं ॥ ७५०० ॥ एवं च विसयभेया, तब्भेयन्नूहि समयकेऊहिं । संखेवेणऽक्खाओ, नवभेओ दव्यपरिबंधो
॥१॥
| पढमो पुरिसित्थिसुगाऽऽइएसु, बीओ य हयगयाऽऽईसु । तइओ पुप्फफलाऽऽइसु, इय ता सच्चित्तदव्यगओ ॥२॥ | सगडरहाऽऽइसु तुरिओ उ, पट्टखट्टाऽऽइएस पंचमओ । कणगाऽऽइएसु छट्टो, इमो उ अच्चित्तदव्यगओ ॥३॥ सत्तट्ठमा उ कमसो, साऽऽहरणाऽऽचरणनरगयाऽऽईसु । नवमो य कुसुममालाऽऽ - इएंसु इय मीसदव्वगओ ॥४॥ अह गामनगरगेहाSS - वणाऽऽइविसएस खेत्तपडिबंधो । काले वसंतसरयाऽऽ - इएस राओ दियाओ वा ॥५॥ भाये पुण पडिबंधो, सुंदरसद्दाऽऽड़गोयरा गिद्धी | अहवा उ कोहमाणाऽऽ - इयाण निच्चं अचाओ जो एसो य कीरमाणो, सव्यो वि दुरंतदीहदुहदाई । दिट्ठो विसिट्ठदिट्ठीहिं, देसिए सासणे जड़णे किंच
F
॥७॥
॥९८॥
॥८॥
usu
जत्तियमेत्तो एसो, पडिबंधो तत्तिओ दुहो होड़ । जायड़ जीवाण जओ, ता वरमेसो परिच्चत्तो एयम्मि अपरिचत्ते, न होड़ चत्ता अणत्थरिंछोली । अह सो परिचतो ता, सा वि हु दूरं परिच्चत्ता पडिबंधो वि हु कीरड़, जड़ ता तव्विसयवत्थुजायम्मि । सारतं किंपि भये, अह नो ता किं च एएण ॥ १० ॥ पयइखणभंगुरेसु वि, पयइअसारेसु पयइतुच्छेसु । का भल्लिमा भणिज्जइ, संसारसमुत्थवत्थूसु तहाहि
॥११॥
॥१२॥
॥१३॥
॥१४॥
काओ करिकन्नचलो, रूवं पुण खणलिणस्सरसरुवं । तारुण्णं पि परिमियं, लायन्नं दिन्नवेयन्नं सोहग्गं पि हु विहडड़, विगलत्तमुर्वेति इंदियाई पि । सरिसवमेत्तं पि सुहं सुरगिरिगुरुदुहभरऽक्कतं चवलत्तमुवेइ बलं, जीयं पि य जलतरंगतरलमिणं । सुमिणसमाणं पेम्मं, छायसरिच्छाओ लच्छीओ भोगा सुरचावचवला, संजोगा सिहिसिहोयमा सव्ये । तं नऽत्थि सेसवत्युं पि किं पि जं सासयसहावं ॥१५॥ एवं च समत्थेसु वि, भयुत्थयत्थूसु सोक्खकज्जेण । कीरंतो पडिबंधो, सुंदर ! दुक्खेण परिणमिही ॥१६॥ जाओ न समं बंधूहिं, किर तुमं न य मओ वि सह तेहिं । ताडलं तेहिं पि समं, सुंदर ! पडिबंधकरणेणं ॥१७॥ जं भवजलहिम्मि जिया, कम्ममहालहरियेगयुमंता । संघडणविहडणाओ, लहन्ति ता कस्स को बंधू ॥१८॥ पुणरुत्तजम्ममरणे, चिरं भमंतो भवम्मि न हु कोई । अत्थि स जीयो जाओ, जो न मिहोऽणेगहा बंधू ॥१९॥ जं चेच्चा गंतव्यं, तम उप्पणिज्जं कहं भये नाम । इय चिंतिउं चएज्जा, बुहो सरीरे वि पडिबंधं ॥२०॥ | चिरमुवयरियं विविहो - वयारकरणेहिं जड़ सरीरं पि । दरिसड़ वियारमंडते, ता सेसऽत्थेसु का आसा पडिबंधो बुद्धिहरो, पडिबंधो बंधणं धणियमुग्गं । पडिबंधो भवसंघो, पडिबंधं धीर! ता चयसु जड़ पुण तुमं महायस!, सक्को न हु सव्यहा इमं चइउं । पडिबंधं ता सुपसत्थ- वत्थुविसयं करेसु जओ ||२३|| तित्थयरे पडिबंधो, पडिबंधो सुविहिए जड़जणे य । एसो पसत्थगो च्चिय, सरागसंजमजईणऽज्ज अहवा सिवसुहसाहग - गुणसाहणहेउगम्मि दव्ये वि । तह सिवसाहगगुणसा - हणाऽणुकूलम्मि खेत्ते वि ॥२५॥ तह सिवसाहगगुणसा - हणाऽवसरलक्खणम्मि काले वि । सिवसाहगगुणरूये, भावम्मि वि कुणसु पडिबंधं ॥२६॥ एयं पि पसत्थपयत्थ-विसयपडिबंधकरणमऽच्वंतं । केवलनाणदिवायर - पयासविक्खंभगं भणियं ॥२७॥ एत्तो च्चिय जयगुरुवीर - नाहविसए वि बद्धपडिबंधो । सुचरियचरणो वि चिरं, न गोयमो केवलं पत्तो ॥२८॥ हंभो देवाणुप्पिय!, इह जड़ सुहवत्थुगोयरो वि इमो । एवंविहपरिणामो, पडिबंधो ता अलं तेण ॥२९॥ किं च सुहत्थी जीवो, सुहं च संजोगओ इहं पायं । ता संजोगं इच्छड़, सो दव्वाऽऽईहिं सुहहे ॥३०॥ दव्याण य निच्चयओ, खेत्ताणि वि निच्चमेव न रइकए । कालो वि परायत्तइ, एगसहावो न भावो वि ॥३१॥ संजोगो वि इमेहिं, जो होत्था अत्थि होहिड़ कोवि । कस्स वि सो सव्यो वि हु, नियमेण वियोगपज्जंतो ॥३२॥
॥२१॥ ॥२२॥
॥२४॥
1. अप्पणिज्जं = आत्मीयम् ।
211
Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308