Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 217
________________ संवेगरंगशाला श्लोक नं. ६८२१-६८५७ तपमदस्वरूपम् - दृढप्रहारिदृष्टान्तः सुणियं च इमं रण्णा, चरेहिं पहावियं च मंतिगिहं । दठ्ठण कीरमाणं, पच्छण्णं आउहाडइबहुं ॥२१॥ सिटुं रन्नो तेहिं, कविओ राया ठिओ पराहुतो । सेवागयस्स चलणेसु, निवडमाणस्स मंतिस्स ॥२२॥ कुविय ति नियं नाउं, सयडालो मंदिरम्मि गंतूण । कहइ सिरियस्स पुत्तय!, राया मारेइ सव्वाइं ॥२३॥ जड़ न मरिस्सामि अहं, ता रन्नो पायनिवडियं वच्छ! । मं मारेज्जासि तुम, ठइया सिरिएण तो सवणा ॥२४॥ सयडालेणं भणियं, तालउडे भक्खियम्मि मयपुव्वं । निवपायपडणकाले, मारेज्जसु तं गयाऽऽसंको ॥२५॥ सव्यविणासाऽऽसंकिय-मणेण पडिसुयमिमं च सिरिएण । तह चेव पायपडियस्स, सीसमेयस्स छिण्णं ति ॥२६॥ हा! हा! अहो! अकज्जं ति, जंपिरो उट्ठिओ य नंदनियो । भणिओ सिरिएण तओ, देव! अलं याउलतेण ॥२७॥ जो तुम्हं पडिकूलो, तेणं पिउणा वि नत्थि मे कज्जं । तो सो रन्ना युत्तो, पडिवज्जसु मंतिपयविं ति ॥२८॥ | तेणं भणियं भाया, जेट्ठो मे थूलभद्दनामोऽथि । बारसमं से परिसं, येसाए गिहे वसंतस्स ॥२९॥ सद्दाविओ स रण्णा, वुत्तो य भयाहि मंतिपयविं तिं । तेणं भणियं चिंतेमि, राइणा पेसियो ताहे ॥३०॥ सन्निहियअसोगवणे, तत्थ य सो चिंतिउं समारद्धो । परज्जयावडाणं, के भोगा किं च सोक्खं ति ॥३१॥ सोक्खे वि हुं गंतव्यं, नरए अवस्सं अलं तदेतेहिं । इय चिंतिऊण येरग्ग-मुवगओ भवविरतमणो ॥३२॥ काऊण पंचमुट्ठिय-लोयं सयमेव गहियमुणिवेसो । गंतूणं भणइ निवं, इमं मए चिन्तियं राय! ॥३३॥ | उवयूहिओ निवेणं, नीहरिओ मंदिराओ स महप्पा । गणियाए घरे जाहि ति, पेहिओ राइणा जंतो ॥३४॥ दठूण मयकलेवर-दुग्गंधपहेण वच्चमाणं तं । रन्ना नायं निम्विन्न-कामभोगो धुवमिमो ति ठविओ पयम्मि सिरिओ, इयरो संभयविजयपामले । पव्वइओ अच्चग्गं, करेड़ विविहं तवच्चरण ॥३६॥ एत्थाऽवसरे वररुइ-विणासणाऽऽइ सुयाउ यत्तव्यं । ता जाव भद्दबाहुस्स, थूलभद्दो गओ पासे ॥३७॥ पढियाई पुव्वाई, देसूणाई च तेण दस तत्तो । सुयगुरुणा सह पत्तो, पाडलिपुत्तम्मि विहरतो ॥३८॥ जखापामोक्खाओ, सत्त वि भइणीओ गहियदिक्खाओ । भाउययंदणहेडं, समागयाओ तओ सूरिं ॥३९॥ यंदित्ता पुच्छंति, जेट्ठज्ज़ो कत्थ सूरिणा भणियं । सुत्तं परियतंतो, अच्छड़ इह देवउलियाए ૪ની तो पत्थियाउ तहियं, दटुं इंतीउ थूलभद्दमुणी । नियरिद्धिदंसणत्थं, केसरिरुयं विउव्येइ ॥४१॥ |तं दटुं नट्ठाओ, अज्जाओ सूरिणो निवेइंति । भयवं! कुरंगराएण, भक्खिओ नूण जेट्ठज्जो ॥४२॥ | उवउत्ता आयरिया, भणंति सीहो न थूलभद्दो सो । बच्वह इन्हिं ताओ, गयाओ वंदति तं तत्तो ॥४३॥ पुच्छिय विहारवत्तं, ठाऊण खणं गयाओ सट्ठाणं । बीयदिणे उद्देसण-कालम्मि उवढिओ संतो ॥४४॥ पडिसिद्धो सूरीहिं, तुम अजोगो ति थूलभद्दमुणी । सीहविउव्वणरुवं, तेण य मुणिऊण नियदोसं ॥४५॥ भणिओ सूरी भंते!, न पुणो काहामि खमह मह एयं । पडियन्नं मुणिवइणा, कहंपि महया किलेसेण ॥४६॥ नवरं गुरुणा युत्तो, अंतिमपुव्वाणि पढसु चत्तारि । अन्नेसिं मा देज्जसु, वोच्छिन्नाइं तओ ताई ॥४७॥ एवं विहियाऽणत्थो, न सम्मओ सुयमओ वरमुणीणं । ता खमग! तं विवज्जिय, पत्थुयज्जे समुज्जमसु ॥४८॥ इय पंचमडक्वायं, सुयमयठाणं इओ पवक्खामि । तवयिसयमयनिसेहण-परमं छठें समासेण ॥४९॥ “तपमदस्वरूपम्" - उग्गं पि तवो तवियं, चिरकालं बालिसो कणड विहलं । अहमेव दक्करतयो-कारि ति मयं परिवहतो ॥५०॥ वंसाउ व्व तवाउ, मओ हयासो व्व अहह! संभूओ । सट्टाणं डहइ न किं नु, सेसगुणतरूसमूहं पि ॥५१॥ सेसाऽणुट्ठाणाणं, सुदुक्करं वागरेंति तवमेव । तं पि मएणं हारिंति, ही! महं मोहमाहप्पं ॥५२॥ किं च जिणिंदाऽऽईणं, अगिलाए अणुवजीवणेणं च । अणिगूहियबलवीरिय-तणेण निरवेक्ववित्तीए ॥५३॥ तिहुयणदिण्णऽच्छेरं, तवकम्ममऽणुत्तरं निसामेत्ता । मज्जेज्ज को अणज्जो, थेवेणाऽवि हु नियतवेण ॥५४॥ अच्छंतु पुव्यपुरिसा, असरिसबलबुद्धिबंधुरा धणियं । जो न तहाविहअहिगय-सुओ वि सामन्नरुयो वि ॥५५॥ साहू दढप्पहारी, तस्स वि नाऊण घोरतवचरणं । तवविसए थेवं पि हु, को णु सयण्णो मयं कुज्जा ॥५६॥ तहाहि "दृढप्रहारिदृष्टान्तः" | एगम्मि महानगरे, नयवंतो माहणो वसइ एक्को । पुत्तो दुइंतो से, अविणयमाऽऽयरइ अविरामं ॥५॥ 192

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308