Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 215
________________ संवेगरंगशाला श्लोक नं. ६७४८-६७८२ बलमदे मल्लदेवस्य दृष्टान्तः - श्रुतमदे स्थूलभद्रदृष्टान्तः ॥४८॥ ॥४९॥ ॥५०॥ ॥५१॥ ॥५२॥ ॥५४॥ Em ॥६४॥ | सव्वऽप्पणा पयट्टो, जुज्झेउं देव! तुह पभावेण । अइरेण निज्जियं पर-बलं च बहुसुहडकलियं पि एत्थंतरम्मि सेणाऽहियुत - पुरिसेहिं तस्स भंडारो पुत्तो य अट्ठवरिसो, उवणीओ भूमिनाहस्स भणियं सेणावइणा, देव! इमो दाहिणेसभंडारो । पुत्तो य इमो तस्सेव, जमुचियं कुणसु तं इन्हिं तो रण्णो तं सुयमऽणि - मिसाए दिट्ठीए पेहमाणस्स । केवलमऽणुभवगम्मो, जाओ पुत्ते व्व पडिबंधो पयपीढम्मि उववेसिऊण, चुंबिय सिरम्मि भणितो य । अच्छाहि यच्छ ! नियमंदिरे व्य, इहई अणुव्विग्गो सन्निहिमाऽऽसीणाए, सव्वाऽऽयरसमप्पिओ य देवीए । एसो सुओ मए तुह, दिन्नो ति पयंपियं रन्ना ॥५३॥ अब्भुवगओ य तीए, कलाकलायो य अहिगओ तेण । निज्जियसुरसुंदेरं, कमेण तारुण्णमऽणुपत्तो अच्चंत भुयबलेणं, महल्लमल्ला विनिज्जिया तेण । तत्तो रन्ना ठवियं, नामं से मल्लदेवो त्ति अह जोगो त्ति नियपए, निवेसिऊणं तयं महीनाहो । घेत्तूण तावसाणं, दिक्खं वणवासमऽल्लीणो इयरो य पबलभुयबल - निज्जियसीमालसयलमहीवालो । उव्वहमाणो बलमय - मऽसमं पालेइ नियरज्जं घोसावियं च तेणं, जो मम पडिमल्लमुचइसइ कोई । दीणारलक्खमेक्कं नूणमऽहं तस्स देमित्ति सोऊण इमं एक्को, पाउयजरकप्पडो किसियकाओ । देसंतरिओ पुरिसो, रायाणमुवट्ठिओ भणड़ देव! निसामेसु मए, परिब्भमंतेण सयलदिसिचक्कं । पुव्वदिसाए दिट्ठो, राया नामेण वज्जहरो अप्पडिमपगिट्ठबलेण, तेणं निज्जियविपक्खचक्केण । गायाविज्जइ अप्पा, पयडं तेलोक्कवीरो ति न य संभवइ न एवं, जं लीलाए वि तेण भूवइणा । करडी चवेडपहओ, उम्मिंठो वि हु पहे ठाइ एवं निसामिऊणं, दाऊणं तस्स देयमाऽऽइट्ठा । नियपुरिसा रे! गंतुं तं भूयं एवमुल्लवह जड़ कहवि मागहेहिं, तिलोगवीरो ति कित्तिओ तं सि । दाणडत्थीहिं ता किं, तुमए ते नेव पडिसिद्धा ? अहवा किं एएणं, इन्हिं पि विसेसेणं चयसु एयं । इहराऽहमाऽऽगओ एस, जुज्झसज्जो भवेज्जासि ॥६५॥ पुरिसेहिं तओ गंतुं, तहत्ति सव्वं निवेइयं तस्स । तो बद्धभिउडिभीमाऽऽ - णणेण तेणेवमुल्लवियं En को सो रे तुम्ह नियो?, नामं पि हु इन्हि से मए नायं । को वा इय वत्तव्ये, तस्सऽहिगारोऽहवा होज्ज ॥६७॥ जड़ मह समरहुयासण - सिहाए पावड़ पयंगपयविं नो । स वरागो दुन्नयवाय - वलिय असमत्थपक्खबलो ता रे ! बच्चह सिग्घं, पेसह तं जेण तम्मयं कुणिमो । सोऊणेयं विणिय-त्तिऊण पुरिसेहिं से सिट्ठ अह सव्वसेन्नसहिओ, वारिज्जतो वि मंतिग्गेण । सो गंतुं आरद्धो, कमेण पत्तो य तद्देसं सोउं तस्साऽऽगमणं, वज्जहरो वि हु समागओ तुरियं । बहुसुहडक्खयजणणं, जायं च परोप्परं जुज्झं दट्ठणं लोयखयं वज्जहरेणं भणाविओ इयरो । जड़ वहसि बलमयं ता, तुममऽहमऽवि दो वि जुज्झामो ॥७२॥ किं निरवराहलोयक्खएण, एएण उभयपक्खे वि । पडिवन्नं तेणेयं, लग्गा अन्नोन्नजुद्धेण मल्लाणं पिव उट्ठाण - पडणपरियतणुव्वलणभीमो । विम्हइयदेवमणुओ, जाओ सिं समरसंमद्दो अह पबलभुयबलेणं, वज्जहरेणं स निज्जिओ झति । बलमयकयंतवसगो, इय सो पंचत्तमऽणुपत्तो एवंविहदोसविसेस - कारयं बलमयं वियाणित्ता । आराहणाठिओ खमग!, मा तुमं तं करेज्जासि बलमयनामगमेयं, चउत्थयं कित्तियं मयट्ठाणं । सुयगोयरं पि एतो, पंचमगं किं पि साहेमि " श्रुतमदे स्थूलभद्रदृष्टान्तः” संपइ पसरंतनिरंतरोरु-मिच्छत्ततिमिरपब्भारे । पभवंतपबलपरमय - जोइसचक्कप्पयारम्मि परमप्पमायनिब्भर - विलसंतसुदुव्वियड्ढघूयम्मि । दंसणपयत्तपरपाणि-निवहहयदिट्ठिपसरम्भि भुवणगयणंऽगणम्मि, सन्नाणदिवायरो अहं चेव । एवं तुमं सुयमयं, मणयं पि करेज्ज मा धीर ! किंच ॥६८॥ ॥६९॥ ॥७०॥ ॥७१॥ ॥७३॥ ॥७४॥ सुत्तत्थतदुभएहिम्वि चोद्दसपुव्वाणि जाण होंताणि । छट्ठाणाऽऽवडियत्तं, सुव्वइ ताणं पि अन्नोन्नं जड़ ता को णु सुयमओ, विसेसओ अज्जकालियजईणं, जेसिं मइतुच्छत्ता, न तहाविहसुयसमिद्धी वि तथाहि 1. उर्म्मिठो = निरङ्कुशः = मदोन्मत्तः इत्यर्थः । ॥५५॥ ॥५६॥ ॥५७॥ ॥५८॥ ॥५९॥ ॥६०॥ ॥६९॥ ॥६२॥ ॥७५॥ ॥७६॥ ॥७७॥ ॥७८॥ ॥७९॥ ॥८०॥ ॥८१॥ ॥८२॥ 190

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308