Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 225
________________ संवेगरंगशाला श्लोक नं. ७११५-७१४६ मद्यमांसादिस्वरूपम् तहाहिरे! रे! मारेह लहुं, भक्खामो एयमेवमाउडईयं । अच्वंतकक्कसगिरं, सोत्तंडता सुणइ फुडमेय ॥१५॥ उक्खयसुतिक्खखग्गाऽऽइ-बग्गकरपुरिसओ पहारं पि । भयभमिरतरलतारा-उ हत्थमडच्छीओ पेच्छंति ॥१६॥ चित्तं च वेयइ भयं, जायभओ पुण पकंपिरसरीरो । कप्पेड़ इय वराओ, अहह! ममोवट्ठियं मरणं ॥१७॥ एवं च जियत्तम्मि, तुल्ले वि पणिंदियो जहा तिक्खं । दुक्खं अणुहवइ फुडं, न तहा मुग्गाऽऽइएगिंदी ॥१८॥ किंचमणवइकायतिगेण वि, साऽवेक्त्रेणं परोप्परमऽवस्सं । अच्वंतं 'वत्तं चिय, दुक्खं अणुहवइ पचिंदी ॥१९॥ मुग्गाऽऽइणो य एगिदिया उ, संपज्जमाणमयि दुक्खं । काएणं चिय तं पि हु, अव्वत्तं किंचि वेयंति ॥२०॥ अन्नं च मरणभीओ, दतॄणमुवट्ठियं कहवि वहगं । नियजीयरवणकए, इओ तओ जह जह वराओ ॥२१॥ चलवलइ तसइ नासइ, लुक्कड़ अवलोक्कई य पंचेंदी। तह तह यहगो वि दढं, जायाऽऽवेसो पिसियगिद्धो॥२२॥ तव्विस्सासणवंचण-संगिण्हणमारणाऽऽइओवाए । जह चिंतड़ एगिदिय-हणणम्मि नो तहा नियमा ॥२३॥ ता जत्थ जत्थ बहुदुक्ख-संभवो घायणिज्जविसयम्मि । घायगविसयम्मि य जत्थ, जत्थ दुट्ठाऽभिसंधित्तं ॥२४॥ तत्थेय य बहुदोसो, तं पुण संभवति तसजिएसु फुडं । तेणं तदंडगमेव हि, मंसं तं चेव य निसिद्धं ॥२५॥ तब्विवरीयत्तणओ, जीयबहुत्ते वि मुग्गमाऽऽईया । नो मंसं न य दुट्ठा, लोगम्मि वि तह पसिद्धीउ ॥२६॥ न य जीवंडगतादेव, केवलमेयमभक्खणीयमिमं । किं तु तदुब्भवबहुअन्न-जीवभावा जओ भणियं ॥२७॥ "आमासु य पक्कासु य, विपच्चमाणासु मंसपेसीसु । आयंतियमुववाओ”, भणिओ य निओयजीवाणं" ॥२८॥ अन्ने उ पंचमुग्गाण, भक्खणे भक्खणं पणिंदिस्स । जंपति मूढमइणो, तण्ण जओ मोहवयणं तं ॥२९॥ अवरोप्पसाऽवेक्खत्त-संगया तंतवो जह पडतं । पावेंति न उण निरवेक्ख-याए मिलिया सुबहवो वि ॥३०॥ इय साऽवेक्वाण मिहो, समवायो इंदियाण एगत्थ । पावइ पणिंदियत्तं, सगोयरग्गहणपवणाणं ॥३१॥ विन्नाणपयरिसो वि हु, सुहदुहसंवेयगो तहिं चेय । पडिभिन्नइंदिएसुं, मुग्गाऽऽइसु बहुसु वि न सो उ ॥३२॥ इय अच्चतमऽवत्तं, फासिंदियनाणमेक्कमाउसज्ज । मुग्गाऽऽइसु बहुएसु वि, पणिंदियत्तं अजुत्तं ति ॥३३॥ लोइयसत्थे मंसं, भणियकमा वारिउं पडणुन्नायं । आवइसद्धाऽऽईसुं, तत्थेव य जेण भणियमिणं ॥३४॥ प्रोक्षितं भक्षयेन्मांस, ब्राह्मणानां च काम्यया । यथाविधिनियुक्तस्तु, प्राणानामेव वाऽत्यये ॥३५॥ यथाविधिनियुक्तस्तु, यो मांसं नाति वै द्विजः । स प्रेत्य पशुतां याति, संभवान्नेकविंशतिम् ॥३६॥ एवमऽणुन्नायस्स वि, इमस्स परिवज्जणं चिय पहाणं । जम्हा तस्सत्थेसु वि, पुणो वि एवं समक्खायं ॥३७॥ आपद्यपि च श्राद्धे च, यो मांसं नाऽत्ति वै द्विजः । सदायादः सगोत्रोऽसौ, सूर्यलोके महीयते ૨૮ ता लोइयलोउत्तर-सत्थनिरत्थं अउ च्चिय अवत्थु । परिवज्जणिज्जमेव हि, रेण धीरेहिं ॥३९॥ सव्वजणाउ अवन्ना, भवंतरे दारुणं दरिदत्तं । जाइकुलाणमडलाभो, सुनीयकम्मोवजीवित्तं ૪૦ देहे असत्तिमत्तं, भयाऽऽउरतं सुदीहरोगित्तं । सव्वत्थाऽणिट्ठतं, जायइ मंसाऽसिणो नियमा ॥४१॥ विक्किणगो धणलोभा, उपभोगविहाणओ य भक्खागो । बंधणवहेहिं हंता, तिण्ह वि मंसाउ वहगत्तं ॥४२॥ जो किर मंसं नाडसइ नासइ सो अप्पणो अजसवायं । जो पुण तयमाऽऽसेवइ, सेवइ सो नीयठाणाणि ॥४३॥ एवं अच्वंतदुरंत-दुक्खनरएक्ककारणं मंसं । अपवित्तमडणुचियं सव्व-हा वि हेयं ति नाडडदेयं ॥४४॥ जं दुटुं ववहारे, लोए सत्थे य दूसियं जं च । तं मंसमभक्खं चिय, चक्खूहि वि नो निरिक्वेज्जा ॥४५॥ करगहियमंसपेसी, चंडालाई वि कहवि मग्गम्मि । पुरओ आगच्छंतं, लज्जड़ दटुं विसिट्ठजणं ॥४६॥ गोहेममहीदाणाणि, तेण दिन्नाणि लक्खसंखाणि । जो बहुदोससमुस्सय-मडसेज्ज मंसं न मणसा वि तहाजह परमसं तह जड़, समंसमेवाऽऽयरेज्ज तब्भोई । ता न तहा दोसं पि हु, परपीडाऽभावओ मन्ने ॥४८॥ संभवड़ न उण एयं, अट्ठारसकणयकोडिओ इहरा । मंसजवतिगकए कह, मिलिया सुव्यंति अभयस्स ॥४९॥ 1. वत्तं = व्यक्तम् । 2. सययं चिअ उववाओ। 200

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308