Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group
View full book text
________________
सवारशाला श्लोक नं. ७२६१-७२६३
कषायस्वरूपम् - निद्रास्वरूपम् ता सुंदर! दरिसियदोस-दूसिए निरसिऊण हयविसए । आराहणाकयमणो, मणोडणवज्ज चिय धरेज्जा ॥१॥ एवं विसयद्दारं, निदंसियं संपयं च लेसेणं । तइयं कसायदारं, कमपत्तं चिय परूवेमि
॥६२॥ “कषायस्वरूपम्" - जइ वि कसाया हेट्ठा, उवट्ठा भूरिभणिइनियहेण । दुज्जेय ति तहायि हु, पुणो वि भण्णंति लेसेण ॥३॥ | एए दुट्ठकसाया, विडंबणाकारिणो जह पिसाया । पच्छा विहियविसाया, असुहविहाणेक्कयवसाया ॥६४॥ जणियदुरऽज्झवसाया, अणिट्ठदाणेण दावियपसाया । संरुद्धसिद्धिसाया, परलोगे विहियविरसाउडया ॥६५॥ आणेति परं वसणं. गालेंति य संपयं सविउलं पि । कज्जं च हारवेंति, सेविज्जन्ता इह कसाया ॥६६॥ धम्मस्स सुयस्स जसस्स, अहया सव्वस्स गुणकलावस्स । अव्यो! कसायकरणा, पुरिसेण जलंडजली दिण्णो ॥६७॥ सव्वजणगरहियत्तं, कसायकरणेण एत्थ लोगम्मि । परलोए संसारो, जायइ जमरणदुत्तारो अह पुन्नपावखेलय-चउगइसंसारवाहियालीए । गिरिउ व्व भमइ जीवो, कसायचोयाण हम्मंतो ॥६९॥ सव्वाऽवत्थासु पि हि अ-णिट्ठियाऽणिट्ठकारिणो चेव । जीवाण हयकसाया, पुव्यमुणीहि वि जओ भणियं ॥७०॥
यकसायतरूणं, पप्पं च फलं च दो वि विरसाई । पुप्फेण झाइ कविओ, फलेण पावं समायरड़ ॥७१॥ जं किर मणुयाण सुहं, जं च सुहं सव्वसुरवराणं पि । ततोडणंतगुणं तं, कसायजइणो जिणा बेति ॥७२॥ पीडाकर पि लोए, खलाउ अक्कोसहणणमाइयं । चंदणरसं व मण्णइ, सुतवस्सिजणो अओ चेव ॥७३॥ अक्कोसहणणमारण-धम्मभंसाण बालसुलभाणं । लाभं मन्नइ धीरो, जहुत्तराणं अभावम्मि
॥७४॥ अहह! बलिया कसाया, विजिया विजिया समुच्छलंति पुणो । तविजयकयमणाण वि, मुणीण समए वि जं भणिय॥७५॥ उवसामं पुवणीया, गुणमहया जिणचरित्तसरिसं पि । पडियायंति कसाया, किं पुण सेसे सरागत्थे ॥६॥ जीयो कसायकलुसो, चउगइसंसारसायरे घोरे । भिन्नं व जाणवतं, पूरिज्जइ पायसलिलेण
॥७७॥ किंच| कोहो माणो माया. लोभो रागो य दोसमोहो य । कंदप्यो दप्पो मच्छ-रो य एए महारिउणी ૭૮ एए हि जीवसव्यस्स-हारिणो कारिणो अणत्थाणं । सम्म विवेयपडियूह-विरयणा कुणसु निप्पसरे ॥७९॥ दुम्महणकसायपयंड-सत्तुणा पीडियं जयं सव्यं । ता सो धन्नो जो तं, हंतूण समं समल्लियइ कामत्थरइपरद्धा, मुज्झन्ति जमेत्थ धीरपुरिसा वि । तं मन्ने हं नूणं वियंभियं हयकसायाणं । ॥८१॥ ता तह कहविहु किच्चं, जह न कसाया उइंति उड्या या । अंतो चेव सुरंगाधूली-निचउ व्य निसमिति ॥८२॥ जड़ जलइ जलउ लोए, कुसत्थपवणाऽऽहओ कसायडग्गी। तमजुत्तं जं जिणवयण-सलिलसित्तो वि पज्जलइ॥८३॥ उक्कडकसायरोग-प्पकोयओ जायनिविडपीडस्स । पसमाउरोग्गं जायइ, जिणवयणरसायणाहिंतो ૮૪ अइभीमकसायविसप्पि-दप्पसप्पेहिं परिगयंडगाणं । तणुसत्ताणं ताणं, जिणवयणमहंतमंताओ
॥८५॥ किंचजइ ताव कसाय च्चिय, विणिज्जिया दुज्जया महारिउणो । ता निज्जियं तुमे खलु, सव्वं जेयव्यचक्कं पि ॥८६॥ हंतुं कसायतेणे, मोहमहावग्घपेल्लणं काउं । नाणाडइमग्गलग्गो, लंघसु भीमं भवारण्णं
૮ળો एवं कसायदारं, परुवियं संपयं कमप्पतं । जहठियदोसाडणुगयं, निदादारं निदंसेमि
૮૮ "निद्रास्वरूपम्' - अद्दिस्समाणरुयो, निद्दाराहू जयम्मि कोई इमो । जो जीयससिरवीणं, करेड़ गहणं निराऽऽलोयं ॥८९॥ सा खयमुवेउ निद्दा, जीवन्तो च्चिय मओ व्य जीए नरो । मतो. व्य मुच्छिओ इय, पण?सत्तो लहुं होड़ ॥१०॥ जह पयइकुसलसयलिं-दियगामो वि हु नरो विसं पाउं । लहु उवहयतस्सत्ती, जायइ तह निद्दवसगो यि ॥११॥ किंचनिउणनिमीलियनयणं, पुणरुत्तविमुक्कघोरघुरुडुक्कं । विहडियउट्ठउडुग्घाड-दंतविगरालमुहकुहरं
॥९२॥ अस्संठवियनियसणं, इओ तओ खित्तअंगुवंगं च । गयलायन्नमसन्नं, नियसु पसुत्तं मरंतं व ॥९३॥ तहा
204
Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308