Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 228
________________ संवेगरंगशाला श्लोक नं. ७२२४-७२६० कण्डरिकस्य दृष्टान्तः ता नरययेयणाओ, तिरियगतीओ य पाउणइ बहुसो । इय जरियजंतुणो मज्जि-याऽऽइपाणोवमा विसया॥२४॥ जड़ होज्ज गुणो विसयाण, कोई ता न हु जिणिंदचक्किबला । दुरुज्झियविसयसुहा, धम्माऽऽरामे तह रमंता॥२५॥ ता भो देवाणुपिया!, पयओ परिभाविऊण तुममेयं । चयसु 'मियं विसयसुहं, अपरिमियं भयसु पसमसुहं ॥२६॥ जेणमडकिलेससाहण-मडलज्जणीयं वियागसुंदरयं । पसमसुहमिमाहिंतो-डणंताणंतेहिं संगुणियं રેરણા ता सुक्यथा एत्थेव, गाढपडिबद्धमाणसा धीरा । धन्ना ते च्चिय परमत्थ-साहगा साहुणो निच्चं ॥२८॥ अणवरय-मरण-रणरणय-भीसणं पेच्छिऊण संसारं । चत्तं विसं व विसमं, विसयसुहं जेहिं दूरेण ॥९॥ विसयाउडसासंदाणिय-चित्ता य अपत्तविसयसोक्खा यि । हिंडंति कंडरीउ व्य, नियमओ घोरसंसारे ॥३०॥ तहाहि "कंडरिकस्य दृष्टान्तः" पुंडरीगिणीपुरीए, पयंडभुयदंडखंडियविपक्खो । आसी पुंडरीयनियो, जिणिंदधम्मक्कपडिबद्धो ॥३१॥ सो य महप्पा तडिदंड-भंगुरं जाणिऊण रज्जसिरिं । खरपवणाऽऽहयदीवय-सिहं व जीयं पि परिलोलं ॥३२॥ किंपागफलं व विराम-दिन्नदुक्खं च विसयसोक्खं पि । लक्खित्ता सविसेसं, सुगुरुसमीवाउ पडिबुद्धो ॥३३॥ पव्यजं काउमणो, कणिट्ठनियभायर, दढप्पणयं । कंडरीयनामधेयं, वाहरिउं भणिउमाऽऽढतो हे भाय! रज्जलच्छिं, उव जसु संपयं तुमं एत्थ । भयवासाउ विरत्तो, अहमिन्हेिं पव्वइस्सामि कंडरीएणं भणियं, दुग्गइमूलं ति जइ तुमं रज्जं । मोत्तूणं पव्यजं, वंछसि घेत्तुं महाभाग! । ॥३६॥ ता किं मज्झ वि रज्जेण, सव्वहा हं गुरुस्स पामूले । इन्हेिं चिय निस्संगो, जिणिंददिक्खं गहिस्सामि ॥३७॥ अह नरवइणा सुबहु-प्पयारहेऊहिं पारियो वि दढें । अच्चततरलयाए, सूरिसमाव स निक्खतो गुरुकुलयासोयगओ य, विहरमाणो पुराऽऽगराऽऽईसु । अणुचियआहारयसा, संजायसरीरगेलन्नो ॥३९॥ चिरकालाओ पुंडरि-गिणीए नयरीए आगओ संतो । उययरिओ येज्जोसह-विहीए पुंडरियनरवइणा ॥४०॥ |जाओ पगुणसरीरो, रसगिद्धीए तहाडयि अन्नत्थ । विहरिउमडणुच्छहतो, रन्ना उच्छाहिओ एवं ॥४१॥ धन्नो तुमं महायस!, निस्संगो जो न दव्यमाडाईस । थेवं पि ह पडिबंध. करेसि तवससियदेहो वि. ॥४२॥ तुममेव अम्ह कुलनह-यलम्मि संपुन्नपुन्निमाचंदो । सच्चरियपहापसरेण, जस्स धवलिज्जए भुवणं ॥४३॥ अप्पडिबद्धविहारो, तुमए च्चियऽणुष्टिओ महाभाग! । जो मज्झडणुवित्तीए यि, ठासि नो एत्थ ठाणम्मि ॥४४॥ इय उच्छाहगवयणेहिं, राइणा तह कहं पि पन्नयिओ । जह सीयविहारी व हु, कंडरिओ विहरिओ बहिया ॥४५॥ संजमपडिभग्गमणो, भूसयणासारभोयणाऽऽईहिं । सीलमहाभरपडिवहण-भंगुरो चत्तमज्जाओ ॥४६॥ विसयाऽभिसंगगरुओ, गुरुकुलयासाउ सो विनिक्खमिउं । रज्जोय जणट्ठा, समागओ पुण सनयरीए ॥४७॥ तत्तो निवउज्जाणे, तरुसालोलइयधम्मउवगरणो । हरियाऽऽउलधरणियलम्मि, संनिसन्नो य निल्लज्जो. ॥४८॥ तं च तहट्ठियमाऽऽयन्निऊण, राया समागओ नमिउं । संजमथिरकरणट्ठा, एवं भणिउं समारतो . ॥४९॥ तुममेक्को च्चिय धन्नो, क्यपुन्नो लद्धजीवियफलो य । पालेसि निरइयारं, जो पब्बज्जं जिणुद्दि8 ॥५०॥ दोग्गइनिबंधणेणं, रज्जेणं निबिडबंधणेण व । बद्धो हं पुण न लभामि, धम्मजं किमवि काउं ॥५१॥ एवं युत्तो वि हु रुक्ख-चक्नुक्खेवो न जाव सो किंपि । जंपेड़ ताव रन्ना, वेरग्गं उव्वहंतेणं ॥२॥ पुणरवि भणिओ हे मूढ!, पुव्यकाले वि वारिओ बाढं । पव्यज्जापडियत्तिं, तुम कुणंतो मए तइया ॥५३॥ दितो य रज्जमिन्हेिं च, तस्स दाणे वि किं सुहं तुज्झ । उज्झियनिययपइण्णस्स, तिणलवाओ वि लहुयस्स॥५४॥ एवं भणिऊण नराऽहियेण, रज्जं पणामियं तस्स । काऊण सयं लोयं, गहिओ सव्यो वि तव्येसो ॥५५॥ तो सयमवि पडिवज्जिय, पव्यजं अइगओ गुरुसमीवे । तत्थ पुणं गहियदिक्खो, छट्ठक्खमणस्स पारणए ॥५६॥ अणचियआहारयसा. बाढं संजायपोट्टसलो य । मरिऊणं उयवन्नो. देवो सव्यद्रसिन्दिम्मि ॥५॥ इयरो य मंतिसामंत-दंडनाहाऽऽइसयललोगेण । हीलिज्जतो पव्यज्जा-चायकारि ति पायो ति ૧૮ના अच्वंतविसयगिद्धीए, पउररसपाणभोयणाऽऽसत्तो । रुद्दज्झाणोवगओ, विसूइयादोसनिहयाऽऽऊ. ॥५९॥ मरिउणं नेरइओ, उप्पन्नो सत्तमाए पुढवीए । एवमऽपावियविसया, विसड़णो दुग्गइमुवन्ति ૬૦ 1. मितम् = अल्पम् । 203

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308