Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group
View full book text
________________
संवेगरंगशाला श्लोक नं. ७२६४-७३३०
अगडदत्तस्यदृष्टान्तः निदायसेण पुरिसो असमंजससंभयंततणुचेट्ठो । सुहुमे य बायरे वि हु, उवमद्दइ पाणिणोऽणेगे ॥९४॥ निद्दा उज्जमविग्यो, निद्दा विसघारियत्तमिव परमं । निद्दा असिट्ठचेट्ठा, निद्दा भयसंभयो परमो ॥९५॥ निद्दा नाणाऽभायो, निद्दा निस्सेसगुणगणंडतरणं । निद्दा विवेयससिणो, बहलमहामेहपडलसमा ॥९६॥ इहलोयपारलोइय-यवसायाणं निरंभणी निद्दा । सव्वाऽयायाण परं, निबंधणं निच्छियं निदा
॥९७॥ तेणेय अगलदत्तो, निद्दाचागेण जीवियं पत्तो । इयरनर पुण निद्दा-पमायओ पाविया निहणं ॥९८॥ तथाहि
__ "अगडदत्तस्यदृष्टान्तः" उज्जेणीए जियसत्तु-राइणो सम्मओ अमोहरहो । नामेण आसि रहिओ, जसोयई पणइणी तस्स ॥९९॥ पत्तो य अगलदत्तो, तम्मि य बाले मओ अमोहरहो । तं जीवणं च दिन्नं, रन्ना अन्नस्स रहियस्स ॥७३००॥ अह तं जसोमई पेच्छि-ऊण विलसंतमत्तणो य सुयं । अकलाकुसलं बाढं, सोगेण अभिक्खणं रुयइ ॥१॥ पुट्ठा पुत्तेणं सा, अम्मो! तं कीस रुयसि निच्वं । निब्बंधे 'सिटुं तीए, कारणं तेण तो वुत्तं
॥२॥ अम्मो! किमऽत्थि इह कोयि, सो ममं जो कलाउ सिक्खवइ । तीए युत्तं पुत्तय! नत्थि इहं किं तु पिउमित्तो॥३॥ कोसंबीए पुरीए, दढप्पहारित्ति अत्थि तो सिग्घं । सो तत्थ गओ तस्संड-तियम्मि तेणाऽवि पुत्तो व्य ॥४॥ ईसत्थाऽऽइकलासु, परमं कोसल्लयं समुवणीओ । नीओ य रायपासे, निययिज्जादसणकएण दंसियमऽसेसमीसत्थ-पमुहकोसल्लमडगलदत्तेण । तुट्ठो सव्यो लोगो, नयरि न एक्को महीनाहो દા तह यि य तेणं युत्तो, भण किं ते जीवणं दवायेमि । दूरोणामियसीसेणं, भणियमह अगलदत्तेण साहुक्कारं जड़ मे, न देसि ता किं परेण दाणेण । एत्थंतरम्मि राया, विन्नतो नगरिलोएणं । देव! समग्गा नयरी, लुटिज्जइ तक्रेण केणाऽवि । गूढपयारेणं तस्स, यारणं कुणउ ता देयो . ॥९॥ तो युत्तो नरयइणा, नयराऽऽरक्खो जहा तुम भद्द! । सत्तदिवसाण अब्म-तरम्मि चोरं लहेसु ति ॥१०॥ अह जा नयराडरक्खो, सुरुक्खचक्खू न किंपि जंपेड़ । ता अवसरो ति कलिऊण, जंपियं अगलदत्तेण ॥११॥ देव! पसीयह वियरह, आएसमिमं महं जहा तम्ह । उयणेमि तक्करं सत्त-रतमज्झम्मि कतो वि ॥१२॥ दिन्नो रन्नाऽऽएसो, ततो सो राउलाओ नहिरिओ । चिंतेइ विविहणेयत्थ-धारिणो लिंगियेसा य . ॥१३॥ सुन्नसभाऽऽसमदेउल-पमोक्खठाणेसु तक्करा पायं । निवसंति चारपुरिसेहिं, ताणि ता पेहयामि अहं ॥१४॥ एवं विचिंतिऊणं, सय्यट्ठाणाणि मग्गिओ सम्म । नीहरिओ नयरीओ, पत्तो एगम्मि उज्जाणे ॥१५॥ अह सहयारतरुतले, नियसियमलिणंडसुओ समाउडसीणो । चोरग्गहणोवायं, चिंतंतो अच्छए जाय ता आगओ कुओ वि हु, तत्थ परिव्यायगो रुणुझुणंतो । भंजिय तरुसाहं विर-इयाऽऽसणे सन्निसन्नो य ॥१७॥ दठूण तं च उब्बद्ध-पिंडियं तालदीहयरजंघं । कूरच्छमेस चोरो ति, चिंतियं अगलदत्तेण
॥१८॥ एवं विचिंतयंतो, तेण परिव्यायगेण सो भणिओ । आओ सि यच्छ! कत्तो, हिंडसि केण व निमित्तेणं ॥१९॥ तेणं भणियं भयवं!, उज्जेणीओ पहीणविभयो हं । एवं भमामि नेवत्थि, कोई मे जीवणोवाओ ॥२०॥ मुणिणा युत्तं पुत्तय!, जइ एवं देमि ता अहं दव्यं । संलत्तमडगलदत्तेण, सामि! दढमडणुगिहीओ हं ॥२१॥ एत्थंऽतरम्मि अत्थयण-मुवगयं चंडभाणुणो बिम्बं । तदऽज्जकरणपंछ व्य, पसरिया सव्वओ संझा ॥२२॥ तीए य अड्गयाए, समुच्छलतेसु तिमिरनियरेसु । आयड्ढिऊण खग्गं, तिदंडमज्झाउ निसियऽग्गं ॥२३॥ आबद्धपरियरो सो, समगं चिय झत्ति अगलदत्तेण । नगरीए गओ खतं, च, पाडियं धणवइगिहम्मि ॥२४॥ आयड्ढियाउ तत्तो, पेडाउ भूरिभंडभरियाउ । मोत्तूण अगलदत्तं, तहिं च सुरभवणसुत्तनरा
॥२५॥ उट्ठविऊणं उयलोभिउं च, परियायगेण आणीया । गिन्हायियाओ ताओ, तत्तो तेहिं सह पुरीओ ॥२६॥ | सिग्घं चिय निक्खंतो, पत्तो एगम्मि जिन्नउज्जाणे । भणिया य तेण पुरिसा, सप्पणयं अगलदत्तो य ॥२७॥ | रे पुत्ता! सुयह खणं, इहेय जा सव्वरी गलइ किंपि । पडियन्नं सव्येहिं, सुत्ता य सुनिभरं सब्चे ॥२८॥ नवरं संकियचित्तो, निद्दाकवडेण ठाउं खणमेक्कं । तरुगहणम्मि निलुक्को, नीहरिऊणं अगलदत्तो ॥२९॥ निदायसगा य परे, पुरिसा गाउं तिदंडिणा निहया । सत्थरए हणणत्थं, निरिक्खिओ अगलदत्तो वि ॥३०॥ 1. जहट्टियं पाठां 0 1 2. इष्वस्त्रादिकलासु ।
205
Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308