Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group
View full book text
________________
संवेगरंगशाला श्लोक नं. ७०४०-७०७७
मद्यमांसादिस्वरूपम् इहपरलोयवियारे, जमजदुटुं दिट्ठमिह विसिडेहिं । तं उत्तमं जसकर, पयडं पेयं पवित्तं च
॥४०॥ जं वाडगमपडिकुटुं, विसिट्ठजणनिंदियं वियारकरं । इहलोगे च्चिय पच्चक्ख-मेय दीसन्तबहुदोसं ॥४१॥ जं पीयं पच्छायइ, विमलं पि मई मणं च उवहणइ । सव्विंदियाण जणयइ, वत्थुविबोहे विवज्जासं ॥४२॥ अप्पा वि जओ समभाव-पत्तसव्वेदियो वि सुत्थो वि । पोढमई वि हु फुडचेय-णो वि छेयाण वि नराण ॥४३॥ आसाइयमेताओ, सहस च्चिय अन्नहा विपरिणमइ । तं किर मज्जमडणज्जं, को णु सयण्णो पिबेज्ज फुडं ॥४४॥ इहपरभवदुहजणगा, दोसा पइसमयमेव मज्जाओ । पाउभयंति विविहा, बीयंडकूरा इव जलाओ ॥४५॥ तहामज्जा रागुक्करिसो, रागुक्करिसाउ बढइ कामो । कामाऽऽसत्तो य दढं, गम्माडगम्मं न चिंतेइ ॥४६॥ विगलतम विगलाणं, मज्जं जइ जणइ इहभये चेव । ता वहउ विसं समसीसि-यं पि सह तेण किं भणिमो॥४७॥ | अह मज्जं चिय जम्मंतरेवि, विगलिंदियत्तणं देइ । एक्कभवियं विसं ता, कह मजेणं समं तुलइ ॥४८॥ न य चिंतणीयमेयं, जह संधाणत्तओ विसिट्ठाण । पेज्जं चिय मज्जमहो!, जहाऽऽरनालं हि जेणेह ॥४९॥ पेयाऽपेयववत्था, सव्वा वि विसिट्ठलोयसत्थकया । संधाणसमते वि हु, पेयं एक्कं परं न तहा ॥५०॥ सिटुं संधियदक्वाऽऽइ-पाणगं सव्वहा जहा पेयं । संधाणते तुल्ले वि, न तह अत्थियकरीरजलं ॥५१॥ ता एसा लोयकया, पेयववत्था इमा उ सत्थकया । लोइयलोउत्तरियं, तं च दुहा तत्थिमं पढमं ॥५२॥ गौटी पैष्टी तथा माध्वी, विज्ञेया त्रिविधा सुरा । यथा चैका तथा सर्वा, न पातव्या द्विजोत्तमैः ॥५३॥ यस्य कायगतं ब्रह्म, मद्येन प्लाव्यते सकृत् । तस्य व्यपैति ब्राह्मण्यं, शूद्रत्वं च नियच्छति
.॥५४॥ नारीपुरुषयोर्हन्ता, कन्यादृषकमद्यपौ । एते पातकिनः प्रोक्ताः पञ्चमस्तैः सहाऽऽवसन्
॥५५॥ | वर्षाणि द्वादश वने, ब्रह्महा व्रतमाऽऽचरेतु । गुरुतल्पः सुरापो वा, नाऽमूतौ शुद्धिम मधेन मद्यगंधेन, स्पृष्टं भाण्डमऽपि द्विजः । न संस्पृशेदऽथ स्पृष्टं, तदा स्नानेन शुध्यति
॥५ ॥ मज्जप्पमायविरओ, अमज्जमंसाऽसि एवमाऽऽइ पुण । लोउत्तरियं सत्थं, उभयनिसिद्धं तओ मज्जं ॥५॥ जेटुं कारणमेयं, मन्ने पावस्स तेण किर मज्जं । विणिवेसियं विऊहिं, सव्यपमायाणमाऽऽईए ५९॥ अप्पीए साऽऽकंखा, पीए विहलंघला य होंति जओ । सव्वडत्थेसुं तम्हा, निच्चमडजोग्गा तदाऽऽसत्ता ॥६०॥ विज्जन्ती वि हु न फुरइ, मतस्स मइ त्ति निच्छओ मज्झ । कहमडन्नहा उ अत्थे, गमइ अणत्थे उ आणेइ ॥११॥ रिउगम्मत्तप्पमुहा, इहलोगे चेव ताव बहुदोसा । परलोगे पुण दुग्गइ-गमाऽऽइणो मज्जपाणस्स ॥६२॥ मतस्स वयणखलणं, जं तं आउखउव्युवट्ठियओ । नरगं व पत्थिओ तह, अहो लुठंतो सयं जाइ ॥३॥ नयणाऽरुणतमवि किर, आसन्नीभयनरयतावकयं । अनिबद्धहत्थखिवणा, मन्ने जाओ निरालंबो ॥६४॥ रिसिणो य बंभणा विय, अन्ने वि हु धम्मकंखिणो जे य । मज्जम्मि जइन विज्जइदोसो तो कीस न पिबंति॥६५॥ पढमम्मि पमायंडगे, सुहचित्तविदूसगम्मि मज्जम्मि । दोसा पच्चक्खं चिय, भंडणपमुहा अणेगविहा ॥६६॥ सुव्वइ य लोइयरिसी, होऊण महातवो वि मज्जाओ । देवीहिं खित्तचित्तो, मूढो ब्व विडंबणं पत्तो ॥६७॥ कोई रिसी तवइ तवं, भीओ इंदो उ तस्स खोभकए । पेसेड़ देवीओ, ताहे आगम्म ताउ तयं ૬૮ળા आराहिऊण विणया, वरदाणोवट्ठियं च अभणिंसु । मज्जं हिंसं अम्हे, पडिमाभंगं च सेवेसु
॥६९॥ एयाई जइ न चउरो, ता एक्कं किंपि आयरसु भंते! । एवं स ताहिं भणिओ, सेसाणं नरयहेउत्तं ॥७०॥ परिभाविऊण समई-ए सुहहेउत्तणं च मज्जस्स । मज्जं पिविंसु मतो य, निब्भरं मंसपरिभोगं
॥७१॥ तप्पागकए दारु-प्पडिमाभंगं च तासि भोगं च । नूणमडकासी उज्झिय-लज्जो पम्मुक्कमज्जाओ છા तो भग्गतवोसत्ती, मरिऊणं दोग्गइं गओ सो उ । एवं बहुसावज्जं, मज्जं पुंजं च दोसाणं
॥७३॥ मज्जाउ जायवाणं पि, दोसमडइदारुणं निसामेता । मज्जपमायं सुंदर!, सुदूरमुज्झसु य सुयतत्तो ॥७४॥ तस्स निरंतरधम्मो, तस्सेव य सव्वदाणफलम उलं । सो सव्वतित्थन्हाओ, मज्जनिवत्ती क्या जेण ॥७५॥ जह संधाणुप्पज्जत-जंतुसंभारकारणत्तेण । मज्जं च बहुसावज्जं, तह मंसं मक्खणमहं पि
॥७६॥ अणवरयजंतुसंभूइ-भावओ सिट्ठनिंदियत्तेण । संपाइमसत्तविणा-सओ य एएसि दुट्ठत्तं
॥७७॥
198
Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308