Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group
View full book text
________________
संवेगरंगशाला श्लोक नं. ६६६८-७००३
धनसारपुत्रस्यदृष्टान्तः - तपमद-ऐश्वर्यमदस्थाने बुद्धिबलमदप्रियतामदस्वरूपम् तो सिरिहरं पलोयड़, तं पि हु पेहेइ विगयसव्यधणं । नट्ठाई निहाणाई, यढिपउत्तं पि नो लहइ ६८॥ आभरणसमूहं पि हु, नो पावइ निययहत्थठवियं पि । वह उवयरिओ लहु दास-दासीवग्गो वि हु पलीणो ॥६९॥ | सयणगणो वि समग्गो, कओवयारो वि णेगवाराओ । बाढं अपरिचिओ इव, कत्थइ किच्चे ण चट्टे ॥७०॥ एवं च तं समग्गं, गंधव्यपुरं व सुमिणदिटुं च । परिभाविऊण सो सोग-विहुरहियओ विचिंतेइ ॥१॥ थी! मज्झ जीविएणं, जस्सेवं मंदभग्गसिरमणिणो । जम्मतरं व पल्लट्ट-मेक्कदिवसस्स चिय अंते ॥७२॥ सयखंडं विहडियसं-पयं पुणो संघडंति सप्पुरिसा । हारिंति विज्जमाणं पि, मारिसा अहह! काउरिसा ॥७३॥ मन्ने पुवभवम्मि, धुवं मए किंपि नो क्यं सुक्यं । पडिओ इण्हिं चिय तेण, एस विसमो दसापागो n७४॥ |ता संपयं पि सुक्यऽज्जणाय, वट्टामि होउ सोगेण । इइ चिन्तिऊण सिरिधम्म-घोसमूलम्मि पव्वइओ ॥५॥ संवेगाऽऽवडियमई, विणयपरो परमधम्मसद्धाए । सुतेणं अत्थेण य, पढेइ एक्कारसंडगाई पुव्वगहियं च तं थाल-खंडमुज्झइ न कोउहल्लेण । जइ पुण विहरंतो कहवि, पुव्यथालं निएमि ति ॥७७॥ अनिययविहारचरियाए, विहरमाणो य सो कहिं पि गओ । उत्तरमहरपुरीए, भिक्खट्ठाए य भममाणो ॥८॥ तस्स धणसारइब्भस्स, मंदिरे सुंदरे कहवि पत्तो । मज्जिता तव्येलं, इब्भो य उवट्ठिओ भोत्तुं ॥७९॥ दिन्नं पुरओ तं चेय, रययत्थालं सुया वि से पुरओ । नवजोव्वणाऽभिरामा, ठिया गहेऊण वीयणगं ॥८०॥ साहू वि अणिमिसऽच्छो, खंडं थालं पलोयए जाय । इन्भेण ताय भिक्खा, दवाविया तहवि नो जाइ ॥८१॥ तो इब्भेणं भणियं, भयवं! किं पेच्छसे ममं धूयं । वागरियं मुणिणा भद्द!, नत्थि धूयाए मे जं ॥२॥ किं तु कहेसु कहं ते, थालमिणं तेण जंपियं भंते! । अज्जयपज्जयपडिपज्ज-याऽऽगयं साहुणा भणियं ॥८३॥ साहेसु अवितहं तो, इन्भेणं पयंपिअं महं भययं! । ण्हायंतस्स उपट्ठिय-मखिलं ण्हाणोयगरणमिणं ॥८४॥ भोयणसमए य इम, भोयणभंडगपमोक्खमुवगरणं । सिरिघरमवि पउरेहि, निहीहिं आऊरियं गाढं ॥५॥ मुणिणा भणियं सव्वं, एयं मह आसि तेण तो युत्तो । कहमेयं? तो मुणिणा, पच्चयहेउं तओ थालं ॥८६॥ आणावेत्ता तं थाल-खंडगं पुव्वकालसंगहियं । ढोइयमऽह तत्तं पिय, 'झडत्ति लग्गं सठाणम्मि ૮ળા सिट्ठो य थामपिउनाम-विभवविद्धंसवइयरो सव्यो । सो एस मज्झ जामा-उओ ति नाऊण तो इब्मो ॥८॥ अंतोपसरंतमहंत-सोगवसनीहरंतबाहजलो । साहुमुवगूहिऊणं, बाढं रोवेउमाऽऽरद्धो
૮ विम्हइयमणेण य परि-यणेण कहकहवि वारिओ संतो । गाढपडिबंधबंधुर-मेयं साहुं समुल्लवइ ॥९०॥ धणवित्थारो सव्यो, तदऽवत्थो एस अच्छड़ तुज्झ । एसा य पुव्यदिण्णा, धूया मे तुज्झ साहीणा ॥११॥ आणानिदेसकरो, किंकरवग्गो य एस नीसेसो । ता पव्वज्जं मोतं. विलसस सगिहे व्य सच्छंदं । मुणिणा भणियं पुव्वं, पुरिसो परिचयइ कामभोगगुणे । ते वा पुव्वं पुरिसं, चयंति सुक्याऽवसाणम्मि ॥१३॥ जे उज्झिऊण वच्चंति, तेसिं गहणं न माणिणो जुत्तं । सरयडब्भविब्भमेहिं, ता मज्झं तेहिं मज्जतं ॥४॥ एवं निसामिऊणं, इब्भो पाउब्भवंतसंवेगो । चिंतेइ मम पि इमे, पाया निययं चइस्संति
॥९५॥ ता किं इमेहिं नियमा, विणाससीलेहिं कडुविवागेहिं । दुग्गइनिबंधणेहिं, भूवइचोराऽऽइगज्झेहिं
॥९६॥ हिययाऽऽयासकरेहि, दुस्संठप्पेहिं दुखदेएहिं । सव्यासु अवत्थासुं, बाढं सम्मोहजणएहिं
॥९७॥ एवं विभाविऊणं, इब्भो मोत्तूण सव्वमऽवि संगं । सुगुरुसमीचे सम्म, पडियन्नो सुमुणिपव्यज्जं ૧૮ના इय इस्सरियं नाउं, विणस्सरं तम्मयं कहं कुसलो । कुज्जा तहाविहे वि हु, विहवे पतम्मि कम्मवसा ॥१९॥ तहासीसा सीसिणियाओ, आणापरसव्वसंघपरिसा मे । मह सपरसमयसंतिय-महत्थपोत्थयपवित्थारो ॥७०००॥ मह पउपवत्थपायाऽऽ-सणाई अहमेव पउरजणनेयो । एवं पमुहो वि दढं, इस्सरियमओ अणिट्ठफलो ॥१॥ | एवं अट्ठपयारं, मयं निरुद्धंऽगिसोग्गइपयारं । क्यघणतमंऽधयारं, मा काहिसि बहुदुहवियारं
“तप-ऐश्वर्यमदस्थाने, बुद्धिबलमदप्रियतामदस्यरूपम्' - अहवा तवइस्सरिय-ट्ठाणेसुं बुद्धिवल्लहत्ताई । वत्तव्याई तेसिं, सऊवमेयं समवसेयं
॥३॥ 1. चडत्ति पाठां०।
196
Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308