Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group
View full book text
________________
॥५॥
संवेगरंगशाला श्लोक नं. ७००४-७०३६
क्रोधादिनिग्रहनामकतृतीयद्वारम् - प्रमादत्यागनामकचतुर्थद्वारम् - मद्यस्वरूपम् गहणुग्गाहणनवकिइ-वियारणट्ठाऽवधारणाऽऽईसु । बुद्धीए वियप्पेसु, अणंतपज्जायवुड्ढेसुं
૪ पुचपरिससीहाणं, विन्नाणाऽइसयगणअणंततं । सोउं संपयपरिसा, कह नियबद्धीए जंति मयं चाडुसएहिं काऊण, वल्लहं अप्पयं परजणस्स । सुणहो ब्च ही! वराओ, गरुयमरट्टं पयट्टेइ
દા तह तेणेव स मण्णइ, इमस्स अहमेव वल्लहो एक्को । कता हत्ता च अहं, एयगिहे सव्वकज्जेसु ॥७॥ न उण वियाणइ मूढो, पुराकडेहिं सुनिउणपुन्नेहिं । एयस्स पुन्ननिहिणो, विहिओ सव्यंगकम्मयरो | अह अवगणिय कइया वि, जड़ तहाभूयवल्लहत्तं से । दंसेड़ विप्पियत्तं, ता तं डहइ विसायडग्गी ॥९॥ तम्हा एवंविहव-ल्लहत्तणे पाविए वि को णु गुणो । मयकरणेणं सुंदर!, दरिसियपच्छावियारम्मि ॥१०॥ चाणक्कयसगडालाउ-भिहाणमंतीण पुब्बकहियाई । सोउं कहाणयाई, मा काहिसि वल्लहत्तमयं
॥११॥ ता एयवल्लहो हं ति, वायमऽवहाय भीमभुयगं व । संपत्तवल्लहत्तो वि, तुममिमं चेव भावेज्जा ॥१२॥ अणवेक्खियनियकज्जो, वट्टामि इमस्स सयलकज्जेस । तेण पणयप्पहाणं, पयडड मह वल्लहत्त जड़ पुण निरवेक्खो हं, भवामि ता नूण निरुवयारि ति । चक्खुपहम्मि वि ठाउं, न लहामि कयाऽवराहो व्य॥१४॥ अट्ठ मयट्ठाणाई, उवलक्खणवयणमेव जाणाहि । इहरा वाई वत्ता, पोरुसिओ नीइमंतो हं
॥१५॥ इच्चाऽऽड्गुणुक्करिसा, मयठाणाई अणेगभेयाई । सव्वगुणगोयरं पि हु, ता मा काहिसि मयं वच्छ! ॥१६॥ जाइकुलाऽऽइमयपरे, पुरिसे न गुणोऽत्थि किं तु मयकणे । जाइकुलाऽऽईणं चिय, भवंडतरे लहइ हीणतं ॥१७॥ अन्नं निययगुणेहिं, ख्रिसंतो तेहिं चेव अप्पाणं । उक्करिसंतो बंधड़, नीयागोयं घणं कम्म
॥१८॥ तप्पच्वयं च सुचिरं, सरइ अपारम्मि भवसमुद्दम्मि । अच्वंताऽहमजोणी-कल्लोलुप्पीलहीरंतो
॥१९॥ इहभवियसव्वगुणगण-गोयरगव्यं अकुव्यमाणो य । जम्मडतरम्मि निम्मल-समत्थगुणभायणं भवइ ૨૦ इय बीयं पडिदारं, अट्ठमयट्ठाणनामगं भणियं । कोहाऽऽइनिग्गहमिओ, तइयं दारं पवक्खामि
॥२१॥ “क्रोधादिनिग्रहद्वारम्" - कोहाऽऽईण विवागो, अट्ठारसपावठाणगे वुत्तो । पत्तेयं पत्तेयं, जइ वि हु दिटुंतदारेण
॥२२॥ तह वि हु तव्यिणिवित्ती, अच्वंतं दुक्कर ति एत्थं पि । भुज्जो ठाणाऽसुण्णत्थ-माऽऽह खवगं पडुच्च गुरु॥२३॥ कोहाऽऽईण विवागं, नाऊणं ताण निग्गहे य गुणं । निग्गिन्हसु तं सुपुरिस!, कसायरिउणो पयत्तेणं ॥४॥ जं अतिक्खं दुक्खं, जं च सुहं उत्तम तिलोईए । तं जाण कसायाणं, बुड्ढिक्खयहेउयं सव्यं ॥२५॥ न वि तं करेंति रिउणो, न वाहिणो न य मयारिणो कुविया । कुव्वंति जमऽवयारं, मुणिणो कुविया कसायरिऊ॥२६॥ रागद्दोसवसगया, कसायवामोहिया नरा बहवे । संसारुच्छेयर, जिणेदवयणं पि सिढिलेति
॥२७॥ धण्णाणं खु कसाया, होऊणं जलहरा व्य साऽऽडोवा । प्रकोवपवणपहया, दूरुल्लसिया वि विहडंति ॥२८॥
या, मयणवियार व्य कुलपसयाणं । अंतो च्चिय जंति खयं, अकयाऽकज्जा सयाकालं ॥२९॥ धन्नाणं खु कसाया, गिम्हाऽऽयवसेयसलिलबिंदु व्य । जत्थुप्पन्ना निहणं पि, नूण तत्थेव वच्वंति ॥३०॥ धन्नाणं खु कसाया, परमुहकोद्दालगरुयघाएहिं । अंतो च्विय जंति खयं, सुरंगधूलि व्य खम्मंता ॥३१॥ धन्नाणं खु कसाया, परवयणाऽनिलवसेण संभूया । होन्ति असारफल च्चिय, तुंगा वि हु सरयमेह व्य ॥३२॥ धन्नाणं खु कसाया, अमरिसवसवढिया सुभीसणया । गरुया वि जंति विलयं, जलकल्लोल व्य तडपत्ता ॥३३॥ धण्णाण वि ते धण्णा, कसायगोधूमजवकणे जे उ । निप्पिट्ठपेसणे सह-करेंति अंतोघरट्ट व्य ॥३४॥ ता भो देवाणुपिया!, तुमं पि कोहाऽऽइनिग्गहपहाणो । होऊण तहा जय जह, सम्म आराहणं लहसि ॥३५॥ इय कोहाइविणिग्गह-दारं तइयं समासओ कहियं । तुरियमिओ सवियप्पं, पमायदारं पयंपेमि ॥३६॥
"प्रमादद्वारम" - धम्मे जेण पमायइ, स पमाओ सो य होइ पंचविहो । मज्ज' विसय कसाए नि विगह पि य पडुच्च ॥३॥
मद्यस्वरूपम्" - तत्थ य मज्जड़ जीयो, जेणं मज्जं ति भन्नई तेण । सव्वेसि पि वियाराण-मऽविकलं कारणं पयडं ॥३८॥ |अबुहअविसिट्ठपेयं, एयं हेयं तु बुहविसिट्ठाण । जम्हा पेयमऽपेयं, विबुहविसिट्ठ च्चिय मुणंति ॥३९॥
197
Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308