Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 224
________________ संवेगरंगशाला श्लोक नं. ७०७८-७११४ , मद्यमांसादिस्वरूपम् तहा| सारो धम्मस्स दया, सा पुण भण मंसभक्खिणो कत्तो । ता सम्मं धम्मवई, वज्जेज्जा मंसमाऽऽजम्मं ॥८॥ |संतेसुं अन्नेसु वि, अपाणिपीडाकरेसु पुरिसाणं । सुस्साऊसु सिणिद्धेसु, महुरपयइपवित्तेसु ॥७९॥ वन्नरसगंधफासेहिं, पयइसव्विंदियाऽभिरामेसु । अरिहेसु विसिट्ठाणं, विसिट्ठवत्थूसु लोगम्मि ૮ किं गरहिएण मंसेण, असिएणं हा! धिरत्थु मंसस्स । सुविसत्थथिराऽतक्किय-परपाणविणासणं जत्थ ॥१॥ जेण न रुक्खाहितो, जायइ मंसं न पुप्फफलओ वा । न. य भूमीओ न गयणा, नवरं घोराउ पाणिवहा ॥८२॥ ता को णु निक्कियो किर, दारुणपरिणामजीववहजायं । मंसमऽसेज्जा सज्जो, जं भुंजिय पडइ पयवीओ ॥८३॥ अन्नं च पयारंतर-जायं ताऽवस्सजढरभरणस्स । एगस्स वि दड्ढसरी-रगस्स एयस्स भरणत्थं ॥४॥ जं मुद्धो कुणइ जणो, जीयवहं तुच्छसुहकए तमिह । किं तस्स पयइरिकन्न-पालिचलमऽवि थिरं जीयं ॥५॥ न य चिंतणीयमेयं, जीवंगत्तेण नणु विसिट्ठाणं । असणीयमेव मंसं, सेसाहारो व्य इह जेण भक्खाऽभक्खववत्था, सव्या वि विसिट्ठलोयसत्थकया । जीवंडगसमते वि य, एगं भक्खं परं न तहा ॥८॥ सुपसिद्धमिणं गावीए, जह पयं पिज्जए न तह रुहिरं जीवंडगत्ते तुल्ले वि, एवमडण्णत्थ वि य नेयं ॥८॥ गोसाणमंसपडिसेह-णं पि न कहिं पि जज्जए एवं । हड्डाडइ वि असणीयं, होज्जा जीवंडगतल्लता ॥८९॥ किंचजइ जीवंडगतसमत-मत्तओ किज्जए इह पवित्ती । जणणीगिहिणीसु थीभाव-ओ य ता सा भवे तुल्ला ॥१०॥ तो एसा लोगकया, भक्त्व वत्था इमा उ सत्थक्या । लोइयलोउत्तरियं, तं च दुहा तत्थिमं पढमं ॥१॥ हिंसापवर्तकं मांस, अधर्मस्य च यर्द्धनं । दुःखस्योत्पादकं मांसं, तस्मान्मांसं न भक्षयेत् ॥१२॥ स्वामांसं परमांसेन, यो वर्द्धयितुमिच्छति । उद्विग्नं लभते यासं, यत्र यत्रोपजायते ॥१३॥ दीक्षितो ब्रह्मचारी वा, यो हि मांसं प्रभक्षयेत । व्यक्तं स नरकं याति, अधर्मः पापपरुषः ॥९४॥ आकाशगामिनो विप्राः, पतिता मांसभक्षणात् । विप्राणां पतनं दृष्ट्वा, तस्मान्मांसं न भक्षयेत् ॥९५॥ गच्छन्ति नरकं घोरं, तिर्यग्योनिं कुमानुषं । येऽत्र खादन्ति मांसानि, जन्तूनां मृत्युभीमतां ॥९६॥ योऽत्ति यस्य च तन्मांसं, अनयोः पश्यताऽन्तरम् । एकस्य क्षणिका तृप्ति-रन्यः प्राणैर्वियुज्यते श्रूयन्ते यानि तीर्थानि, त्रिषु लोकेषु भारत! । तेषु प्राप्नोति स स्नानं, यो मांसं नैव भक्षयेत् ॥९८॥ निर्वाणं देवलोकं या, प्रार्थयन्ति हि ये नराः । न वर्जयन्ति मांसानि, हेतुरेषां न विद्यते ॥१९॥ किं लिङ्गवेषग्रहणैः, किं शिरस्तुण्डमुण्डनैः । यदि खादन्ति मांसानि, सर्वमेव निरर्थकं ॥७१००॥ यो दद्यात् काञ्चनं मेलं, कृत्स्नां चैव वसुन्धरां । अभक्षणं च मांसस्य, न च तुल्यं युधिष्ठिर! 11811 नाऽकृत्या प्राणिनां हिंसां, मांसमुत्पद्यते क्वचित् । न च प्राणिवथे स्वर्ग-स्तस्मान्मांसं न भक्षयेत् . ॥२॥ शुक्रशोणितसंभूतं, यो मांसं खादते नरः । जलेन कुरुते शौचं, हसते तत्र देवताः ॥३॥ यथा वनगजः स्नातो, निर्मले सलिलार्णवे । रजसा गुंडयेद् गात्रं, तद्वन्मांसस्य भक्षणं कपिलानां सहस्रं तु, यो द्विजेभ्यः प्रयच्छति । एकस्य जीवितं दद्यात् कलां नाऽर्घति षोडशीं ॥५॥ अनुमन्ता विशसिता निहन्ता क्रयविक्रयी । संस्कर्ता चाऽन्यदाता च, खादकथाऽष्ट घातकाः ધો अल्पायुषो दरिद्राथ, परकोपजीविनः । दुःकुलेषु प्रजायन्ते, नरा ये मांसभक्षकाः ॥७॥ इच्वाऽऽइबहुपयारं, लोइयसत्थमवि अत्थि एत्थऽत्थे । लोउत्तरियं च पुणो, 'अमज्जमंसाऽसि' इच्वाइ ॥८॥ अहया जं चिय लोइय-सत्थं इह हेट्ठओ विणिद्दिटुं । लोउत्तरियं तं पि हु, इहाऽवयारित्तु भणणाओ ॥९॥ मिच्छादिट्ठीसुयं पि हु, किर सम्मदिट्टिणा परिग्गहियं । सम्मसुयं होड़ रसोव-विद्धलोहं पिव सुवन्नं आह किर जड़ बहेहिं, जीवंडगता विवज्जियं मंसं । मग्गाऽऽइणो वि किं नो, जीयंडगं दसिया जं नो ॥११॥ भन्नड़ जेसि तदंडगं, न ते जिया तुल्लरूविणो जम्हा । जह पंचेंदियजीया, माणसविन्नाणपडिबद्धा ॥१२॥ तणुदेसछिज्जमाणासु, मंसपेसीसु निसियसत्थेहिं । अच्वंतदुखिया होंति, पइखणुम्मुक्कसिक्कारा ॥१३॥ जीवत्तम्मि तुल्ले वि, नो तहा एगइंदियत्तेण । मुग्गाऽऽइणो भयंती, ता कहमेसिं मिहो समया ॥१४॥ શેકા 199

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308