Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group
View full book text
________________
संवेगरंगशाला श्लोक नं. ६६३२-६६६७
ऐश्वर्यमदस्वरूपम् - धनसारपुत्रस्यदृष्टान्तः नमिऊण भणइ भगवं!, किमंडतरायं ममेण्हि खीणं ति। जयगुरुणा यागरियं, विज्जइ अज्ज वि य तस्सेसं ॥३२॥ एसा उ कन्हलद्धी, परमत्थेणं जओ नमंतं तं । तुह पेच्छिऊण इन्भेण, वियरिया मोयगा एए ॥३३॥ | एवं जिणेण भणिए, स महप्पा ते परस्स लद्धि ति । गंतूण थंडिलम्मि, सम्म परिठविउमाउडरद्धो ॥३४॥ परिठवमाणस्स य कम्म-कडुयविवागं विचिंतयंतस्स । सुद्धज्झाणवसेणं, उप्पन्नं केवलं नाणं
॥३५॥ तो केवलिपज्जायं, पालिता बोहिउं च भव्यजणं । जस्सट्ठा पव्वइओ, तं मोख्पयं समणुपत्तो
॥३६॥ एवं कम्माऽऽयत्तं, लाभाडलाभं विभाविउं धीर! । मा लाभयं पि काहिसि, तम्मयमडच्वंतपडिसिद्धं इय लाभमयट्ठाणं, सत्तममुवइट्ठमडट्ठमं इन्हिं । इस्सरियमयनिवारण-परमं अक्खामि संखेवा
૨૮ "ऐश्वर्यमदस्वरूपम्" - गणिमं परिमं मेज्जं, पारिच्छेज्जं धणं पभूयं मे । कोट्ठागारा खेत्तं, वत्थु च अणेगहा मज्झ ॥३९॥ रुप्पसुयन्नाण चया, आणासंपाडगा विविहभिच्चा । दासीदासजणा विय, रहा य तुरगा करिवरा य ॥४०॥ गोमहिसिकरहपभिइय-विचित्तभेया पभूयभंडारा । गामनगराऽऽगराऽऽई, अणुरत्तकलत्तपुत्ताऽऽई ॥४१॥ एवं पसत्थसव्वत्थ-वित्थराज्यत्थमीसरत्तं मे । मन्नेऽहोय ता इह, सक्खा जक्खो स वेसमणो ॥४२॥ इय इस्सरियं पि पडुच्च, न हु मओ सव्यहा वि कायव्यो । संसारुत्थपयत्था, सव्वे वि विणस्सरा जम्हा ॥४३॥ रायग्गिचोरदाइय-परिकुवियसुराऽऽइकारणगणम्मि । सइ सन्निहिए विहव-क्खयस्स न हु तम्मओ जुत्तो ॥४४॥ किंचन कुणंति दक्खिणुत्तर-महुरावणियाण सोउमडक्खाणं । समयपसिद्धं धन्ना, इस्सरियत्ते मयल पि ॥४५॥ तहाहि
“धनसारपुत्रस्यदृष्टान्तः" सुपसत्थतित्थजयपहु-सुपासमणिथूमसोभिया नयरो । नामेण अत्थि महुरा, मणोहरा चमरचंच व्य ॥४६॥ तुलिएलविलमहाथण-संभारो तीए लोयविक्खाओ । इब्भो परमविलासी, अहेसि नामेण धणसारो ॥४७॥ सो अन्नया तहाविह-कज्जवसा भूरिपुरिसपरियरिओ । दाहिणमहुराए गओ, तहिं च समविभयकलिएण ॥४८॥ धणमितेणं वणिएण, विहियपाहुन्नयाऽऽइकिच्चस्स । अच्वंतपणयसारा, जाया निक्कित्तिमा मेत्ती ॥४९॥ अन्नम्मि वासरम्मि, पसन्नचित्ताण सुहनिसन्नाण । उल्लायो संयुत्तो, तेसिं अन्नोन्नमियरूयो
॥५०॥ पुहवीए भमंताणं, केसिं समं नेव होंति उल्लाया । के या पणयपहाणं, न मित्तभावं पयजंति
॥५१॥ संबंधमंडतरेणं, किं तु सरंतेसु भूरिदिवसेसु । सो पल्हत्थइ वेलुय-निम्माओ पालिबंधो ब्य
॥५२॥ संबंधो य १दुरुयो, मूलभयो होइ उत्तरभयो य । पिइमाइभाइविसओ, मूलो सो इन्हि नेवऽत्थि ॥३॥ उत्तरसंबन्धो पुण, यीवाहितेण संभवइ सो य । जइ णो धूया जायइ, सुओ व काउं तओ जुत्तो ॥५४॥ एवं च जावजीयं, विहडइ मेत्ती न वज्जजडिय व्च । पडियन्नमिमं दोहि वि, जुतं ति विमुक्ककुवियप्पं ॥५५॥ अह धणमित्तस्स सुओ, जाओ धणसारसेट्ठिणो धूया । अण्णोण्णं ताण कयं, बालाण वि तेहिं दिज्जं ति ॥५६॥ नियनगरीए य गओ, धणसारो साहिऊण नियकज्जं । इयरो य संपउत्तो, वट्टिउम्ऽभिरुइयकिच्चेसु ॥५०॥ एगम्मि य पत्थाये, सरयडब्भचलत्तणेण जीयस्स । सो पत्तो पंचत्तं, तस्स पयम्मि य ठिओ पुत्तो ॥५॥ सो एगया निसन्नो, मज्जणपीढम्मि ण्हाणकरणत्थं । तइया चउसु दिसासुं, चउरो कलहोयवरकलसा ॥५९॥ तत्तो दुव्वण्णमया, तंबमया तयणु मिउमया तत्तो । तेहिं च कीरमाणे, पहाणे महया पबंधेण ॥६०॥ इस्सरियत्तस्स सुरेंद-चावचवलत्तणेण कणयमओ । पुव्यदिसाए कलसो, नट्ठो गयणेण खयरो व्य ॥६१॥ एवं चिय सव्ये वि हु, नट्ठा तो उठ्ठियस्स हाणाओ । नटुं मज्जणपीढं पि, विविहमणिकणयचिंचड़यं ॥२॥ तो जायगाढसोगो, सो तविहवइयरं पलोइत्ता । गेयट्ठमुवट्ठियनाड-इज्जपुरिसे विसज्जेइ
॥६॥ जाओ भोयणसमओ, भिच्चेहिं रसवई उचट्ठयिया । कयदेवडच्वणकिच्यो, भोयणकरणथमाऽऽसीणो । ૬૪ विहियं पुरिसेहिं पुरो, तस्सिंदुसमुज्जलं रययथालं । अच्वंतजच्चकंचण-कच्चोलयरुप्पसिप्पिजुयं ॥६५॥ भुंजंतस्स य एक्केक्क-भायणं नासिउं समारद्धं । ता जाय मूलथालं पि, पत्थियं नासणकएण ॥६६॥ तो तेण विम्हिएणं, गहियं हत्थेण तं पणस्संतं । गहियं च जेत्तियं मोत्तुं, तति सेसयं नटुं
195
Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308