Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group
View full book text
________________
संवेगरंगशाला श्लोक नं. ६७१३-६७४७
बलमदे मल्लदेवस्य दृष्टान्तः हिययवियंभियहासेण, तयडणु धणरक्खिएण सो वुत्तो । हंभो वयंस! एत्तो वि, उत्तरं किंपि ण करेसि ॥१३॥ तो उज्जुयभावेणं, संतावं परममुव्वहंतेणं । भणियमियरेण भाउय!, एतो वि हु किं भणेयव्यं ॥१४॥ बच्वसु सगिहम्मि तुमं, ममं तु किं जीविएण एताहे । जो रक्खसितुल्लाए, एवं तीए वि परिभूओ।
॥१५॥ धणरक्खिएण वुत्तं, पज्जतमिमेण अलियसोगेण । इत्थीसु पुरिसगुणदोस-विसयविन्नाणविमुहासु
॥१६॥ नीओ य कहवि गेहे, नवरं रयणीए नीहरेऊण । पडिवन्नो सो दिक्वं, तावसमुणिणो समीवम्मि ॥१७॥ काऊणं बालतवं, देवत्तं पाविओ मओ रूवी । एसो सो इब्भसुओ, जाओ वसुदेवनामो ति ॥१८॥ धणरक्खिओ वि बाढं, रूवमउम्मतमाणसो मरिउं । अक्यपरलोयकिच्चो, तिरियाऽऽइगईसु चिरकालं ॥१९॥ आहिंडिय रूवमउत्थ-दोसओ एस खंदनामो त्ति । उववन्नो एवंविह-विहीणसव्यंडगलायन्नो
॥२०॥ ता जो तुब्भेहिं पुरा, परमत्थो पुच्छिओ स एसो ति । आयन्निऊण य इम, जं उचियं तं समायरह ॥२१॥ | एवं निसामिऊणं, पडिबुद्धा पाणिणो तहिं बहवे । इब्भसुया पुण घेत्तुं, पव्वज्ज सिवपयं पत्ता ॥२२॥ इय रूवमयसमुत्थं, दोसं तच्चागसंभवं च गुणं । मुणिऊणं खवग! तुम, मा तं थेवं पि हु रेज्ज ॥२३॥ रुवमयट्ठाणमिमं, तइयं उवदंसियं मए किंपि । एतो बलमयठाणं, चउत्थमडक्खेमि संखेवा
૨૪ "बलमदे मल्लदेवस्य दृष्टान्तः" - खणउवचियम्मि खण-अवचियम्मि जंतूण सइ सरीरबले । अणिययरूवत्तणओ, को णु बुहो तम्मयं कुणइ ॥२५॥ तहाहोऊण पुरा बलवं, पुरिसो संपुण्णगलकवोलो य । भयरोगसोगवसओ, खणेण विबलो जया होइ ॥२६॥ विबलत्तमुवगतो तह होउं परिसुसियगलकवोलो वि । उदयारवसेण पुणो, सो वि य जायइ जया बलवं ॥२७॥ तह पबलबलो वि नरो, जया कयंतं पडुच्च निच्वं पि । अच्वंतं अबलो च्चिय, कह णु तया बलमओ जुत्तो॥२८॥ | सामन्नभूवईणं, बलेण भद्दा भयंति बलभद्दा । तत्तो य भद्दया चक्क-वट्टिणो होति तत्तो वि
॥२९॥ ततो वि अणंतबला, तित्थयरा उत्तरोत्तरपहाणे । एवं बलम्मि नूणं, अबुहा कुवंति बलगवं | खओवसमवसोवज्जिय-बललेसेणं पि जो उ मज्जेज्ज । सो तब्भवे वि निहणं, लभेज निवमल्लदेवो व्व ॥३१॥ तहाहिसिरिपुरनगरे राया, अहेसि निप्पडिमलच्छिविच्छड्डो । नामेण विजयसेणो, सरयनिसायरसमजसोहो सो एगया सभाए, जावडच्छड़ आसणे सुहनिसन्नो । दाहिणदिसिपेसियसेन्न-नायगो ताव संपत्तो ॥३३॥ क्यपंचंडगपणामो, तयऽणु निविट्ठो समीवदेसम्मि । सुसिणिद्धचक्खुणा पेखि-ऊण भणितो य नरवड़णा ॥३४॥ अइकुसलं तुह तेणं, पंयंपियं देवपयपसाएणं । कुसलं न केवलं चिय, विजिओ दाहिणनरेंदो वि ॥३५॥ तो गाढहरिसपयरिस-विप्फारियलोयणेण नरवड़णा । संलतं कहसु कहं, तेणं भणियं णिसामेह ॥३६॥ देवाऽऽएसेण अहं, हयगयरहजोहजूहसंजुत्तो । गंतूण ठिओ दाहिण-दिसिभूवइदेससंधीए ।
॥३७॥ दूयवयणेण तत्तो, भणाविओ सो मए जहा सिग्धं । सेवं मे पडियज्जसु, संगरसज्जोऽहवा होसु ॥३८॥ आयन्निऊण एवं, तेणं रन्ना पयंडकोयेणं । निद्धाडिऊण दूयं, आइट्ठा नियपहाणनरा
॥३९॥ रे! रे! सिग्धं सन्नाह-सूइगं भेरिमिन्हि ताडेह । पगुणीकरेह चउरंग-सेन्नमाउडणेह जयहत्थिं
॥४०॥ उवणेह पहरणं मे, सिग्धं च पयाणगं दयावेह । तखणमेव नरेहि, तहत्ति संपाडियं सव्वं
॥४१॥ तो मगरगरुलसदूल-पमुहथयभीसणाए सेणाए । कवलिउमणो व्य तइलोक्क-मेक्कहेलाए संचलिओ ॥४२॥ अहमऽवि चारनियेइय-तदाडगमो विहियसेन्नसंवाहो । अणवरयपयाणेहिं, गंतुं तदऽभिमुहमाऽऽरद्धो । ૪૩ नवरं चारेहिन्तो, तस्स समीयं गएण तस्सेणं । नाउं अपरिमियं इ-यवेण जुज्झिउमणेण मए ॥४४॥ दरिसायं से दाउं, अइजविणतुरंगमेहिं नियसेन्नं । पच्छाहुत्तं सिग्धं, नियत्तियं ताव जा दूरं .
॥४५॥ भीयं ति मं वयंतं, नाउं अच्वंतवडिढउच्छाहो । सो राया मुद्धमई, लग्गो सेन्नस्स पट्ठीए . अह पइदिणगमणवसा, दढसुढियं संकडे य आवडियं । अभयं पमत्तचित्तं च, पेच्छिउं तस्स सेन्नमऽहं ॥४७॥ 1. किं भण करेमि पाठां०।
189
.
॥३२॥
Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308