Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 212
________________ संवेगरंगशाला श्लोक नं. ६६४४-६६७३ रूपमदविषये काकन्दीवास्तव्य-भ्रात्रोः दृष्टान्तः यायंतेसु य पवणेसु, सक्करुक्केरफरुसफरिसेसु । अन्हाणवसकिलंतो, इमं कुलिंगं विचिंतेड़ ॥३७॥ समणा तिदंडविरया, भगवंतो निहुयसंकुचियगता । अजिइंदियदंडस्स य, होउ तिदंडं महं चिंथं રેટા लोइंदियमुंडा संजया उ, अहयं खुरेण ससिहागो । थूलगपाणिवहाओ, बेरमणं मे सया होउ ॥३९॥ | निक्किंचणा य समणा. ममं पणो होउ किंचणं किंचि । सीलसयंधा समणा, अहयं सीलेण दुग्गंधो ॥४०॥ यवगयमोहा समणा मोहच्छन्नस्स छत्तयं होउ । अणुवाहणा य समणा, मज्झं तु उवाहणा होतु ॥४१॥ सुक्कंडबरा य समणा, निरंडबरा मज्झ धाउरत्ताई । वत्थाई होंतु जमऽहं, अरिहामि कसायकलुसमई ॥४२॥ वज्जेंति वज्जभीरू, बहुजीयसमाऽऽउलं जलाऽऽरंभं । होउ मम परिमिएणं, जलेण पहाणं च पियणं च॥४३॥ इय सच्छंदविगप्पिय-विचित्तबहुजुत्तिनिवहसंजुतं । समणविलक्खणरुवं, पारिव्यज्जं पवत्तेइ ॥४४॥ विहरइ य जिणेण सम, भब्बे पडिबोहिउं समप्पड़ य । सीसत्तेणं भुवणेक्क-भाणुणो उसभसामिस्स ॥४५॥ अह भरहेणोसरणे, निप्पडिमिस्सरियम रहओ दटुं । होहिन्ति केत्तिया ताय!, तुज्झ सरिस ति पुढेण ॥४६॥ सिट्ठा अजियाऽऽइजिणा, जयगुरुणा चक्किणो य पुढेण । अप्पुढेण वि सिट्ठा, हरिहलिणो पुण भणड़ भरहो ॥४७॥ भयवं! किमेतियाए, सदेवमणुयाऽसुराए परिसाए । तुह संतियाइ होही, इह भरहे कोई तित्थयरो ॥४८॥ तो एगंतनिलीणं, सिरोवरि भरियछत्तयं मिरिइं । दंसेड़ जिणो भरहस्स, एस चरिमोडरिहा होही ॥४९॥ एसो च्चिय विण्हूणं, पढमो पोयणपुरम्मि आयाही । मूयाए विदेहे चक्क-वट्टिलच्छिं लहिस्सइ य ॥५०॥ एवं सोउं भरहो, हरिसवसविसप्पिबहलरोमंचो । सामि आपुच्छित्ता, मिरिइं अभिवंदिउं जाइ ॥५१॥ तो तिक्खुत्तो दाउं, पयाहिणं परमभत्तिसंजुत्तो । सम्ममऽभिवंदिऊणं, महुरगिरा भणिउमाऽऽढतो ॥५२॥ धन्नो तुमं महायस!, तुमए च्चिय पावणिज्जमिह पत्तं । जं होहिसि तित्थयरो, अपच्छिमो वीरनामो ति ॥५३॥ पढमो य वासुदेवाण, भरहवासऽद्धमहियइनाहो । छक्खंडखोणीमंडल-सामी मूयाए चक्की य ॥५४॥ |पारिव्यज्जं जम्मं च, तुज्झ नो मणहरं ति वंदामि । किं तु जिणो होहिसि जं, अपच्छिमो तेण पणमामि ॥५५॥ एमाऽऽइ संथुणित्ता, गयम्मि भरहे जहाडडगयं मिरिई । उप्पण्णगाढहरिसो, विसट्टकंदोट्टदलनयणो ॥५६॥ रंगगओ मल्लो इय, तिवई अप्फोडिऊण तिक्खुत्तो । तं नियवियेयमऽवहाय, जंपिउं एवमाडउढतो ॥५॥ "जइ वासुदेवपढमो, मूयविदेहाए चक्कवट्टी वि । चरिमो तित्थयराणं, अहो! अलं एत्तियं मज्झ ॥५८॥ पढमो हं विण्हूणं, पिया य मे चक्कवट्टियंसस्स । अज्जो तित्थयराणं, अहो! कुलं उत्तम मज्झ" . ॥५९॥ एवं नियकुलचंगिम-संकित्तणकलुसभाववसगेणं । नीयागोयं कम्म, बद्धं तप्पच्चयं च तओ स महप्पा उप्पन्नो, छ भवग्गहणाई माहणकुलेसु । नीएसुं अन्नेसुं य, हरिचक्किसिरिं च अणुभविउं ॥१॥ अरिहंताऽऽइवीसं, ठाणाई फासिऊण चरिमभवे । चिरबद्धनीयकम्मस्स, दोसओ माहणकुलम्मि રા देवाणंदाए माहणीए, गब्भे अरिहा वि उप्पन्नो । बायासीइदिणंडते, नवरं सक्केण नाऊण ॥३॥ अणुचियमेयं ति विभाविउं च, हरिणेगमेसिमाऽऽइसिउं । सिद्धत्थरायगेहिणि-तिसिलाए ठाविओ गब्भे ॥६४॥ उचियसमए पसूओ, अहिसित्तो मंदरम्मि तियसेहिं । तित्थं पवत्तिऊणं, संपत्तो सो य परमपयं ॥६५॥ इय जड़ सकुलपसंसण-समुवज्जियनीयकम्मदोसेण । एवंविहं अवत्थं, उति सिरितित्थनाहा वि ॥६६॥ ता कह मुणियभवाणं, कुलमयविसया भवेज्ज बुद्धी वि । एवं च खमग! तुममिम-मित्तो मा काहिसि कहं पि॥६॥ इय कुलमयपडिदारं, बीयं पन्नत्तमिन्हि तइयं पि । रूवमयगोयरमऽहं, लेसुद्देसेण किमि દળો “रूपमदविषये काकन्दीवास्तव्य-भ्रात्रोः दृष्टान्तः' - पढम पि सक्कसोणिय-संजोयवसेण जस्स उप्पत्ती । रुवस्स तं पि आसज्ज, न ह मओ होइ कायव्यो॥६९॥ रोगा पोग्गलगलणं, जरा य मरणं च जस्स नासम्मि । कारणगणो सहचरो, तम्मि वि रुवे मओ न मओ ॥७०॥ वत्थाऽऽहरणाऽऽईणं, संजोगा चेय किंचि रमणीए । निच्चं परिसंठप्पे, निच्वं च चयाऽयचयथम्मे ॥१॥ अंतो कलुसाऽऽउण्णे, बाहिं तु तयाए येढिए अथिरे । रूचे मयाऽवगासो चि, नऽत्थि चिंतिज्जमाणम्मि ॥७२॥ होइ विरूवो रूवी, कम्मवसा रूव पि गयरूयो । कायंदीवत्थव्वा, इह नायं भायरो दोन्नि ॥७३॥ तहाहि 187

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308