Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 213
________________ संवेगरंगशाला श्लोक नं. ६६७४-६७१२ रूपमदविषये काकन्दीवास्तव्य-भ्रात्रोः दृष्टान्तः | बहुदेसपसिद्धाए, वियिहडच्छेरयनिवासभूयाए । कार्यदीए पुरीए, आसी इन्भो जसो नाम ॥७४॥ कणगवई से भज्जा, पुत्तो पढमो य ताण वसुदेवो । देवकुमारोवमरुव-लच्छिविम्हइयजियलोगो ॥७५॥ बीओ य खंदओ नाम. कायरडच्छो अर्डव मडहंडगो । किं बहणा सव्येसिं. निदंसणं सो विरूवाणं ॥७६॥ लोगुत्तरं च तेसिं, रूविविरुवित्तणं णिसामेत्ता । दूराओ एइ जणो, दटुं कोऊहलाऽऽउलिओ ॥७७॥ एवं वच्चंतेसुं, दिणेसु एगम्मि अवसरे सूरी । विमलजसो नाम तहिं, समोसढो ओहिनाणधरो ॥७८॥ तस्साऽऽगमणं नाउं, वंदणवडियाए भूवईपमुहो । नयरिजणो संपत्तो, ते वि य इब्भस्स दो वि सुया ॥७९॥ तिक्खुत्तो विहियपया-हिणा य उव्यूढगाढभत्तिभरा । क्यसूरिचलणनमणा, समुचियठाणेसु आसीणा ॥०॥ अह धम्मकहं कुणमाणस्स, दिट्ठी कहिं पि मुणिवइणो । इब्भसुएसु य तेसुं, पडिया पीऊसवुट्ठि व्य ॥८१॥ तो ताण चक्खुपेक्खिय, तप्पुयभवेण ईसि हसिरेण । संलत्तं गुरुणा अहह!, कम्मदुविलसियं भीमं રા जं निरुवमरूवो वि हु, होइ विरुयो दढं विरूवो य । विसमसरोवमरूव-तणेण परिणमइ सो चेव ॥३॥ अह विम्हिएण परिसाजणेण, भणियं क्यप्पणामेण । परमत्थमेत्थ साहसु, अम्ह कोऊहलं भंते! ૮૪ तो गुरुणा संलतं, होऊणं अवहिया निसामेह । एए हि इब्भपुता, नयरीए तामलितीए ॥८५॥ आसी दो वि वयंसा, धणरक्खियधम्मदेषनामाणो । एसिं रूवी पढमो, परमविरुयो बिइज्जो य ॥८६॥ कीलंति य अन्नोन्नं, नवरं धणरक्खिओ बहुपयारं । रूवमएणं परिहसइ, धम्मदेवं जणसमक्वं ટળી अह एगम्मि अवसरे, भणिओ धणरक्खिएण सो भद्द! । भज्जाए विणा विहलो, सयलो गिहवासवासंगो ॥८८॥ दारपरिग्गहविमुहो, ता किं दिणगमणियं करेसि मुहा । एवं पि जड़ समीहसि, ठाउं ता होसु पव्वइओ ॥८९॥ उज्जुसभावत्तणओ य, जंपियं तेण मित्त! सच्चमिणं । णवरं इत्थीलाभे, दो चेव भवंति इह हेऊ ॥१०॥ जणमणहरणं रुवं, लच्छी या दूरपत्तवित्थारा । एयमुभयं पि हयविहि-वसेण नो मज्झ संपन्नं ११॥ अह एवं पि तहाविह-बद्धिवसा संभवेज्ज थीलाभो । ता साहेस तमं चिय, कओ पणामंडजली तुज्झ ॥१२॥ एवं तेण पवुत्ते, युत्तं धणरक्खिएण हे मित! । निच्चिंतो अच्छ तुमे, एत्थडत्थे हं भलिस्सामि ९३॥ अत्थेणं बुद्धीए, परक्कमेणं नएण अनएण । किं बहुणा जह तह तुज्झ, पंछियउत्थं करिस्सामि ॥९४ तेणं पयंपियं कुणसु, किंपि निक्कवडपेम्मनिम्माए । तइ उवणीयसदुक्खो, संयुत्तो हं सुही एतो ॥९५॥ धणरक्खिएण ततो, कुबेरसेट्ठिस्स संतिया धूया । तत्तुल्लरुयविहया, भणाविया दूइवयणेण ॥१६॥ कुसुमाऽऽउहसमरूवं, तुज्झ अहं पिययमं पणामेमि । जमऽहं भणेमि तं जड़, पडिवज्जसि मुक्ककुवियप्पा ॥९॥ तीए भणावियं निव्यि-संकमाऽऽइससु तेण तो युत्तं । अज्ज निसाए केणइ, अमुणिज्जंती मुगुंदगिहे ॥९८॥ एज्जासि जेण सम्म, तेण समं तुह घडेमि वीवाहं । पडियन्नं तीए तओ, अत्थमिए कमलबंधुम्मि ॥१९॥ पसरतेसं कलकंठ-कंठकलसेस तिमिरनियरेस । होतीस य पड़वेलं, निस्संचारास रत्थास ॥६७००॥ परिणयणोचियउवगरण-धारिणा परमहरिसियमणेण । सो तत्थ मुगुंदगिहे, गओ समं धम्मदेवेण ॥१॥ तक्कालोचियनेवत्थ-धारिणी सा वि तत्थ संपत्ता । विहियं संखेवेणं, पाणिग्गहणं तओ तेसिं R उवणेऊण पईवं, तत्तो धणरक्खिएण हसिरेणं । भणिया भद्दे! पड़णो, तारामेलं रेसु ति ॥३॥ तो दीयुज्जोएणं, लज्जावसथिमियलोयणा जाय । ईसुन्नमंतवयणा, पलोयणं काउमाऽऽरद्धा ताव अहरडग्गलग्गोरु-दसणमडच्यंतचिबिडनासग्गं । चिबुगेगदेसनिग्गय-कड़वयबीभच्छखरोमं ॥५॥ घूयाऽणुरुवनयणं, वयणऽब्भंतरपविट्ठगंडयलं । तिरियट्ठियधूमलयाऽ-णुरुवभुमयं मसिच्छायं ॥६॥ पडियं चक्नुपहम्मि, तस्स मुहं तीए ययणमऽवि तस्स । तत्तुल्लगुणं नवरं, तत्तो भेओ अरोमते ॥७॥ अह झत्ति बलियकंठं, तीए परियत्तिऊण नियवयणं । भणियं धणरक्खिय! विप्प-यारिया हं धुवं तुमए ॥८॥ मयणोवमं पयंपिय, पिसल्लतुल्लं पई कुणंतेणं । मह तुमए आचंदं, अप्पा अजसेण उवलितो ॥९॥ धणरक्खिएण भणियं, मा मे कुप्पसु जओ विही चेव । सरिसं सरिसेण समं, संघडइ क एव मह दोसो ॥१०॥ अह तिव्वकोवदंतजग्ग-दट्ठउट्ठा सभावकसिणं पि । सविसेसं कसिणंती, ययणं अफुडडक्खरं किंपि ॥११॥ मंदं समुल्लवंती, पल्हत्थियहत्थकंकणा झत्ति । अप्परिणीय व्य तओ, मुगुंदगेहाउ निक्वता ॥१२॥ ... 188

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308