Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group
View full book text
________________
संवेगरंगशाला श्लोक नं. ६५२८-६५६१
मदनामकद्वितीयद्वारम् – जातिमदेविप्रपुत्र दृष्टान्तः एक्केक्कमऽवि इमेसिं, पावट्ठाणाण इय 'वियागकरं । जो उ विवागो तेसिं, समयाए तत्थ किं भणिमो ॥ २८ ॥ अवि य
॥३०॥
इहलोयसुहपसत्ता, सत्ता सत्ताण हिंसभावेण । फरुसाऽऽइअलियवयणेणS - ण्णदव्वहरणेण य परेसिं ॥२९॥ विसयव्यासंगेणं, नरसुरतिरिजुवइगोयरेण दढं । निच्चविचित्ताऽपरिमिय- परिग्गहाऽऽरंभकरणेण कोहेण कयविरोहेण, तह य माणेण दुहविहाणेण । मायाए फुडअवायाए, निहयसोहेण लोहेण पेज्जेण सुमुणिजणवज्जिएण, दोसेण कुगइपोसेण । कलहेण पणयरिउणा, अब्भक्खाणेण य खलेण अरइरईहिं कयभवगईहिं, अवजसमहापवाहेणं । परपरिवाएणं नीय- लोयकयहिययतोसेणं मायामोसेणं तह, अच्वंतं संकिलेसपभवेणं । मिच्छादंसणसल्लेण, सुद्धपहसुहडमल्लेण मणसा वयसा वउसा, मूढमणा अप्पणी सुहनिमित्तं । अकयपरलोयचिंता, समज्जिउं पबलपायभरं | चुलसीइजोणिलक्खाSS - उलम्मि भवसायरे अणाऽऽइम्मि | पुणरुतजम्ममरणे, अणुभवमाणा चिरमऽडंति एयाणि य जो मूढो, उदीरए अप्पणो परस्साऽवि । सो तन्निमित्तबद्धेण, लिप्पए पावकम्मेण ता भो देवाणुप्पिय!, पयत्तजुत्तो इमं वियाणेता । लहु तेहिंतो विरमिय, तप्पडिवक्खे समुज्जमसु भणियमऽणुसट्ठिदारे, अट्ठारसपावठाणदारमिणं । एतो बीयं भन्नइ, अट्ठमयट्ठाणपडिदारं
“मदनामकद्वितियद्वारम्"
॥३१॥
॥३२॥
mn
॥३४॥
॥३५॥
॥ ३६ ॥
રૂા
mn
॥३९॥
॥૪॥
॥४१॥
| अट्ठारसपावट्ठाण - विरयचित्तं पलक्खिऊण गुरू । सविसेसगुणाऽऽवज्जण - करण खवगं इमं भणड़ धन्नो तुमं गुणायर !, गुरुयाऽऽराहणधुराधरणधवल ! । एत्थ ठिओ सव्वे वि हु, मणोवियारे निरंभित्ता जाइमयं कुलमयं', रूवमयं बलमयं सुयमयं च । तयमय 'मह लाभमयं इस्सरियमयं च अट्ठमयं ॥ ४२ ॥ परिहर परिहरणीयं, धम्मऽत्थीणं सया अकरणीयं । नीयजणाऽऽयरणीयं, गुणधणलुंटणपराऽणीयं जिणवयणभावियमई, तत्थ तुमं ताव तिव्यतावकरं । मा काहिसि जाइमयं, पढमं पढमं अणत्थपयं जं एस कीरमाणो, माणधणाणं पि माणमालिण्णं । कालेण कुणइ णियमा, पावित्तु तहाविहाऽवत्थं किं च
૫૪૫
॥४४॥
॥४५॥
૫૪૬૫
॥४८॥
॥४९॥
॥५०॥
अड्डवियड्डुं हिंडिय, निहीणजांणीसु कहवि संपत्ते । एक्कसि उच्चागोए बुहाण किर को मयाऽवसरो कीरेज्ज व जाइमओ, अवट्ठिओ जड़ स होज्ज जाइगुणो । इहरा पुण पवणुप्फुन्न - बत्थिपाएण किं तेण ॥४७॥ कम्मवसा जाईओ, उत्तममज्झिमजहन्नियाउ भवे । दठ्ठे सुदिट्ठपरमत्थ-ओ वि को तम्मयं कुज्जा | इंदियनिव्यत्तणपुव्य - गाओ पायेंति पाणिणो बहुहा । जाईउ संसारे, अवट्ठियत्तं न ताण ततो राया वि बंभणो इह, होउं जड़ ता भवंतरे सो वि । कम्मवसा सोवागो, जायड़ ता तम्मएणाऽलं सव्युत्तमजाइस्स वि, कल्लाणनिबंधणं गुणा चेव । जाइरहिओ वि गुणवं, पूइज्जइ जेण जणमज्झे वेयाण पाढगो बंभ - सुत्तधारि ति लोयगउरविओ । भूदेवो हं सव्यु- तिमो त्ति जाइम ओम्मत्तो जड़ बंभणो वि सुद्दाऽहमाण, गेहेसु होज्ज कम्मकरो । ता जुत्तं काउं से, सरणं मरणं न जाइमओ कुणमाणो जाइमयं, बंधइ जाईए चेव नीयत्तं । सावत्थीवत्थव्यो, विप्पसुओ एत्थ दिट्टंतो तहाहि“जातिमदेविप्रपुत्रदृष्टान्तः”
॥५१॥
॥५-२॥
॥५३॥
॥५४॥
॥५५॥
॥५६॥
॥५७॥
| सुरभवणवाविदीहिय- पोक्खरणिकाणणोलिरम्माए । सावत्थीए पुरीए, बहुपत्थियपणयपयपउमो आसी नरेंदसीहो, नामेण महीवई जयपसिद्धो । वेयऽत्थवियारविऊ, पुरोहिओ अमरदत्तो से पुत्तो य तस्स सुलसो, तारुण्णेणं सुएण विभवेण । नरवइसक्कारेण य, सो परमं गव्यमुव्वहड़ | समवयवयस्सजणपरि-गओ य तियचच्चराऽऽइसु पुरीए । सच्छंदं विहरड़ वार - णो व्व अवगणियजणसंको ॥५८॥ एगम्मि य पत्थावे, सुहाऽऽसणत्थस्स तस्स उवणीया । सहयारमंजरी मालि-एण रणझणिरभमरउला तो वम्महलिहियसहत्थ - पत्तलं पिव पलोइऊणं तं । पत्तो वसंतमासो त्ति, जायहरिसो सहत्थेण वियरेऊण य से पारि-ओसियं छेयपरियणाऽणुगओ । नंदणवणाऽभिहाणे, उज्जाणे सो गओ झति
॥५९॥
1. विवाहकरो पाटां० ।
॥६०॥
॥६९॥
184
Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308