Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group

View full book text
Previous | Next

Page 207
________________ संवेगरंगशाला श्लोक नं. ६४५६-६४६१ कुटक्षपकदृष्टान्तः - मिथ्यादर्शनशल्यस्वरूपम् तत्थ वि विडाण मिलिओ, भणइ य तो संकिलिट्ठपरिणामो । जड़ संवाहेह मम, तुब्भे ता हं मुणी होउं ॥५६॥ सब्भावविहयछिद्दाणि, जाणिउं निच्छएण लोगाण । साहेमि तुम्ह तत्तो, सुहेण तुब्भे वि ते मुसह ॥५॥ पडियन्नं सव्वमिम, विडेहिं सो वि हु तिदंडिणो येसं । घेत्तूण गामतिगमज्झ-उववणम्मि ठिओ गंतुं ॥५८॥ तेहि य कओ पवाओ, एसो नाणी महातपस्सी य । मासाओ मासाओ, आहारं गिण्हइ महप्पा ॥५९॥ तं च बहुवसणखिन्नं, सभावओ च्चिय किसं पलोइता । लोगो महातवस्सि ति, पूयए परमभत्तीए निययगिहेसु निमंतइ, सब्भावं कहइ पुच्छड़ निमित्तं । दंसेड़ विभववित्थर-मडणुदियहं कुणइ से सेवं ॥१॥ सो पुण बगचेट्ठाए, लोगाउणुग्गहपरं निदंसेइ । अत्ताणं चोराण य, तच्छिद्दाइं परिकहेइ aોદરા रयणीए चोराणं, मिलिओ गेहाणि मुसइ य अणज्जो । कालंडतरेण य जणो, न स को वि न जो तहिं मुट्ठो॥६३॥ एगम्मि य पत्थावे, तेहिं खत्तं खणेउमाऽऽरद्धं । एगम्मि घरे घरना-यगेण नायं च तो तेण ॥४॥ खत्तमुहम्मि ठवेऊण, पासियं विसहरो व्य पविसंतो । गहिओ एगो चोरो, सेसा सब्वे वि य पलाणा ॥६५॥ जाए पभायसमए. चोरो भमिवइम्स उवणीओ । तेणं भणियं मंचह, एयं जड़ कहइ सब्भावं ॥६६॥ मुक्को तहडवि न साहइ, पच्छा कसदंडलेठुमुट्ठीहिं । हम्मतेण तेणं, कहिओ सव्यो वि वुत्तंतो बंधेऊण य सिग्धं, सो वि तिदंडी तओ समाणीओ । ता पहओ जा तेण वि, पडियन्नं निययदुच्चरियं ॥६८॥ पच्छा सोत्तियपुत्तो ति, चक्खुजुयलं समुक्खयं तस्स । निभच्छिऊण हत्थं, पुराउ निव्वासिओ तत्तो ॥९॥ भिक्खं परिभमंतो, बिसिज्जंतो जणेण य दुहट्टो । हा! कीस मए एयं, कयं ति सोएइ अप्पाणं ॥७०॥ एवमडविणयपहाणं, मायामोसमडसमंजसनिहाणं । मोत्तुं पमपहाणं, सुंदर! कुण मणसमाहाणं ॥७१॥ सत्तरसमपावठाणं, निदंसियं संपयं च दंसेमि । अट्ठारसमं मिच्छा-दंसणसल्लाऽभिहाणं पि ॥७२॥ ___"मिथ्यादर्शनशल्यस्वपम्" - मिच्छा विवरीयं दंस-णं ति दिट्ठीविवज्जयसरूयं । ससहरदुगदरिसणमिव, जं मिच्छादसणं तमिह ॥७३॥ एयं च दुरुद्धरणतणेण, दाइत्तणेण य दुहाणं । सल्लं व तेण मिच्छा-दंसणसल्लं ववइसंति ॥७४॥ नवरं सल्लं दुविहं, नायव्यं दव्यभायभेएहिं । दव्चम्मि तोमराऽऽइ, अह मिच्छादंसणं भावे ॥७५॥ मिच्छादसणसल्लं, सल्लं व पइट्ठियं हिययमज्झे । सव्वेसि पि अवायाण, कारणं दारुणविवागं ॥७६॥ पढममऽवायनिमित्तं पि, नूणमेक्कस्स चेव विन्नेयं । भावे जं पुण सल्लं, तं उभयस्साऽवि दुहहेउं ॥७७॥ जह राहुपहापडलं, हणइ पयासं न केवलं रविणो । तामिस्सयाए पहणइ, नुण पयासं जयस्साऽवि ॥७८॥ एवं खु भावसल्लं पि, विलसमाणं न चेव एक्कस्स । हणइ पयासं किं पुण, हणइ पयासं जगस्साऽवि ॥७९॥ जह राहुपहापडलं, किर मिच्छादसणं तहा नेयं । जह य रवी तह पुरिसो, पयासतुल्लं च सम्मत्तं ॥८॥ एवं च ठिए मिच्छा-दंसणराहुप्पहाकडप्पेणं । हयसम्मतपयासो, तहाविहो को वि पुरिस्रवी ॥८१॥ भावतमनियकारण-मिच्छादसणविमोहिओ संतो । तं चेव परे तह अप्प-यम्मि वद्धारइ मूढो ॥८२॥ तेण य परंपरापसर-माणमाणाऽइरित्तएण दढं । गुविलगिरिकंदरे इव, विगयाउडलोयम्मि लोयम्मि ॥८३॥ भववासुब्बिग्गाण वि, सम्म पेच्छिउमणाण वि पयत्थे । कह सम्मतपयासो, सुहेण संपज्जड़ जियाण ॥८४॥ किंचएयं सो दिसिमोहो, एयं सो अच्छिपट्टबंधो उ । तमिमं जच्चंऽधत्तं, नेत्तुद्धारो स एयं ति ॥८५॥ आसुपरिभमणभममाण-भुवणपडिहासमाणमऽहव इमं । हिमवंतगमणमिममडहव-सायरं गंतुकामस्स ૮દ્દા केसुंडुगनाणमिमं, अहया मइविब्भमो स एसो ति । सुत्तीए रययविसयं, विन्नाणं या उज्जलजलविसओ वा, एस स मायण्हियासु पडिहासो । तं च इमं जं सुब्बइ, जणम्मि विवरीयधाउत्तं ॥८८॥ तमऽकंडविड्डरमिम, तह तमिमं पंसुवुट्ठिउव्यहणं । घोरंऽधकूचकुहरम्मि, निवडणं नणु तमेयं ति जमिम मिच्छादसण-सल्लं सम्मत्तखलणपडिमल्लं । [वासा] सम्मग्गम्मि महल्लं, पयट्टमाणस्स चिक्खल्लं ॥१०॥ अन्नं चजमऽदेवो वि हु देवो, अगुरू वि गुरु अततमऽवि तत्तं । जमऽधम्मो वि हु धम्म-तेणेण मन्निज्जड़ जिएहिं ॥९१॥ 182

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308