Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group
View full book text
________________
संवेगरंगशाला श्लोक नं. ६३८३-६४१६
परपरिवादस्वरूपम् - सुभद्रादृष्टान्तः एवं परपरिवायं, अकयं कह पोढकारणतणओ । धरिलं सक्को सक्को वि, नामरहिओ वि वेगेण ॥८३॥ जह जह परपरिवायं, करेइ तह तह लहुत्तणमुवेइ । जह जह तमुवेइ जणे, तह तह जायइ दढमपुज्जो ॥८४॥ जह जह परपरिवाओ, किज्जइ तह तह गुणा पणस्संति । जह जह ताण पणासो, तह तह दोसाणं संकमणं ॥८५॥ जह जह तस्संक्रमणं, तह तह ययणिज्जभायणं हवइ । एवमऽकल्लाणाणं, परपरिवाओ पढमठाणं ॥८६॥ पपरिवाएणं सं-घडंति दोसा अहंतया वि नरे । हुंता पुण बहुबहुतर-बहुतमघणनिबिडया होंति ॥८७॥ परपरिवायं मच्छर-अत्तुक्करिसेहिं जो नरो कुणइ । जम्मडतरेसु वि चिरं, सो भमइ निहीणजोणीसु ૮૮ गुणरयणहारणं दोस-कारणं जाणिऊण न करेंति । धन्ना परपरिवायं, परमगुरूहि वि जओ भणियं ॥८९॥ पपरिवायं गिण्हइ, अट्ठमयविरिल्लणे सया रमइ । डज्झइ य परसिरीए, सकसाओ दुखिओ निच्वं ॥१०॥ विग्गहविवायरुइणो, कुलगणसंघेण बाहिरक्यस्स । नत्थि किर देवलोए वि, देवसमिईसु अवगासो ॥११॥ जड़ ता जणसंववहार-वज्जियमऽज्जमाऽऽयरइ अन्नो । जो तं पुणो विकत्थइ, परस्स वसणेण सो दुहिओ ॥१२॥ | सुट्ठ वि उज्जममाणं, पंचेव करेंति रित्तयं समणं । अप्पथुई परनिंदा, जिब्भोवत्था कसाया य ॥१३॥ परपरिवायमई उ, दूसइ ययणेहिं जेहिं जेहिं परं । ते ते पावइ दोसे, परपरिवाई इय अपेच्छो ॥९४॥ परपरिवायपसत्तो, सत्तो दोसे परस्स जपतो । ते च्चिय भवंडतरगओ-डणंताणते सयं लहइ। ॥९५॥ एवं पपरिवाओ, किज्जतो प्रमदारुणविवाओ । वसणसयसन्निवाओ, समत्थगुणकरिसणकुवाओ ॥९६॥ सुहगिरिवज्जनिवाओ, न देइ गंतुं कहिं पि हु भवाओ। इह सव्वदुहसमवाओ, भयंतरे दोग्गइनिवाओ ॥९॥ परपरिवायपसत्तो, उवरि सुभद्दाए ससुरवग्गो व्य । अजसप्पवायपहओ, जणमज्झे पावए ख्रिसं ॥९८॥ परपरिवायपरम्मि वि, तम्मि सा पुण तयं अकुव्वंती । देवकयपाडिहेरा, कितिं पता महासत्ता ९९॥ तहाहि
“सुभद्रादृष्टांतः” चंपाए नयरीए, 'तच्चण्णियभत्तवणियपुत्तेण । दिट्ठा कहम वि जिणदत्त-सड्ढधूया सुभद्द ति ॥६४००॥ उप्पन्नतिव्वरागेण, मग्गिया सा य तेण परिणेउं । जणगेण य नो दिन्ना, मिच्छद्दिट्ठि ति काऊण ॥१॥ तप्परिणयणनिमित्तं च, तेण कवडेण साहमुलम्मि । पडिवन्नो जिणधम्मो, भावेण य परिणओ पच्छा ॥२॥ निच्छउमधम्मनिरओ ति, निच्छिउं सावगेण वि सुभद्दा । दिन्ना ओ विवाहो, भणितो य विभिन्नगेहम्मि ॥३॥ धारेज्जसु मह धूयं, विसरिसधम्मम्मि ससुरगेहम्मि । कतो इमीए इहरा, होही नियधम्मवावारो કા पडिवन्नमिमं तेण यि, तहेव ठविया विभिन्नगेहम्मि । जिणपूयणमुणिदाणाऽऽइ-धम्ममऽणिसं च सा कुणइ ॥५॥ जिणधम्मपच्चणीय-तणेण तीए परं ससुरवग्गो । छिद्दाइं पेहमाणो, निंदं काउं समाढतो
॥६॥ तब्भत्ता वि पउट्ठ ति, तग्गिरं धरइ नेव चित्तम्मि । एवं बच्चड़ कालो, तेसिं सद्धम्मनिरयाणं अह एगम्मि दिणम्मि, निप्पडिकम्मो महामुणी एगो । भिक्खडट्ठाए पविट्ठो, ताण गिहे तो सुभद्दाए ॥८॥ भिक्खं देंतीए नयण-निवडियं कणुगमडग्गजीहाए । अवणीयं मुणिणो छेय-याए पीडाकरं नाउं ॥॥ नवरं तीसे तयडवणय-णेण भालयलविरइओ तिलओ । लग्गो मुणिणो भाले, नणंदपमुहाहिं दिट्ठो य ॥१०॥ चिरकाललद्धछिद्दाहिं, ताहिं तप्पिययमो ततो भणिओ । पेच्छसु नियमज्जाए, एवंविहसीलमडकलंकं ॥११॥ इन्हिं चिय एस मुणी, भोए भोत्तुं विसज्जिओ तीए । पत्तियसि जड़ न ता नियसु, समणभालम्मि तत्तिलयं ॥१२॥ तह चेव तं पलोइय, विलिओ अविभाविऊण परमत्थं । सिढिलियपुवप्पणओ, तदुवरि मंदाऽऽदरो जाओ ॥१३॥ पायडियं ससुरकुले, सव्वत्थ वि ताहिं तं च वयणिज्ज । अच्वंतपरंमुहपड़-पलोयणाओ जणाओ य ॥१४॥ सासणख्रिसासम्मिस्स-मडप्पणो सीलमलिणमालिन्नं । नाऊण सुभद्दाए, बाढं सोगं वहंतीए
॥१५॥ जिणपूयं काऊणं, भणियं जड़ को वि देवयविसेसो । सांणिझं मज्झ काही, ता एतो हं चलिस्सामि ॥१६॥ तो उस्सग्गेण ठिया, सुनिच्चला प्रमसत्तसंजुत्ता । तब्भावरंजिओ अह, सम्मद्दिट्ठी सुरो पत्तो
॥१७॥ भणियं च तेण भद्दे!, कहेहि जं भे रेमि करणिज्जं । उस्सग्गं पारिता, वुत्तं च इमं सुभद्दाए ૧૮ના हंहो! तह कुण जह सासणस्स, जायइ पभावणा धणियं । हणिऊण दुट्ठजणजणिय-वयणमालिन्नमऽचिरेण ॥१९॥ 1. तच्चणियभतः = बौद्धभक्तः ।
180
Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308