Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group
View full book text
________________
संवेगरंगशाला श्लोक नं. ६४२०-६४५५
सुभद्रादृष्टान्तः - मायामृषावादस्वरूपम् - कुटक्षपकदृष्टान्तः एवं काहं ति पवज्जिऊण, देवेण सा इमं भणिया । कल्लम्मि तह पुरीए, दारकवाडाणि सव्याणि ॥२०॥ गाढाणि ठइस्से हं, उग्घाडेउं न को वि जह तरइ । गयणट्ठिओ भणिस्सं च, सुद्धसीला परं नारी ॥२१॥ |तिक्खतखितचालणि-निहित्तजलचलयताडियकवाडा । उग्घाडिस्सइ एयाई, न उण अन्ना ततोडणेगा। ॥२२॥ नारीओ अकयपओयणाओ, विरमंति जाय ताय तुमं । पुव्युत्तविहिसणाहा, उग्घाडेज्जासि लीलाए। ॥२३॥ एवं सिक्खविऊणं, झडत्ति सो सुरवरो तिरोभूओ । इयरी वि सिद्धज्ज त्ति, उवगया परमसंतोसं ૨૪ अह जायम्मि पभाए, अणुग्घडतेसु पुरीकवाडेसु । आदन्नो नगरिजणो, जाया गयणे य सा वाणी ॥२५॥ ताहे निवसेणावइ-सुकुलपसूयाओ सीलकलियाओ । दारुग्घाडणहेडं, नारीओ उवट्ठियाओ लहुं ॥२६॥ नवरमऽठायंते चालणीए, सलिलम्मि विगयगव्याओ । अयप्पओयणाओ, विणियत्तंतीओ दठूण રળી अच्वंतं आदन्नो, सव्यो लोगो पुणो वि नयरीए । सव्वत्थ वि सविसेसं, सीलवईमग्गणा विहिया ૨૦ળા | एत्थंडतरे सुभद्दा, सासुयपमुहाण सविणयं पणया । भणइ अहं पि हु नयरी-दुवारमुग्धाडिउं जा
॥२९॥ जइ अणुजाणह तुब्भे, निहुयं हसियं परोप्परं ताहिं । तो भणियं साऽसूर्य, तुममेव महासई पुत्ति! ॥३०॥ सुपसिद्धा सुमिणम्मि वि, अजायमलिणा य ता लहुं वच्च । अप्पाणमडप्पण च्चिय, विगोवसु एत्थ किमजुत्तं॥३१॥ | एवं च ताहिं भणिया, विहियण्हाणा नियत्थसियवसणा । चालणिनिहित्तसलिला, लोगेणं अग्घविज्जती ॥३२॥ कित्तिज्जती बंदिण-जणेण सा तिन्नि नयरिदाराई । उग्घाडिऊण जंपड़, चउत्थगं दारमिममिन्हेिं ॥३३॥ सीलेण मह सरिच्छा, जा उग्घाडेज्ज सा परं नारी । इय तीए तं विमुक्कं, ताहे रायाऽऽइलोगेण ॥३४॥ सा पूइया समाणी, गेहम्मि गया तओ ससुरवग्गो । लोगेण खिसिओ बहु, असच्चपरिवायकारि ति ॥३५॥ इय नाऊणं तुममवि, खमग! वराऽऽराहणेक्कतल्लिच्छो । मा मणसा वि हु काहिसि, पपरिवायं बहुअवाय॥३६॥ सोलसमपावठाणग-मुवदंसियमिय समासओ इण्हिं । मायामोसऽभिहाणं, सतरसमं पि हु पवक्खामि ॥३७॥
"मायामृषावादस्वरूपम्" - मायाए कुडिलयाए, संवलियं मोसमडलियमिह वयणं । मायामोसं भन्नइ, अच्वंतकिलिट्ठयापभयं | एयं च बीय-अट्ठम-पावट्ठाणेसु जइवि उवइटुं । पत्तेयदोसवन्नण-दारेण तहावि दोहिं पि . રેશા सविसेसपरपयारण-पहाणनेवत्थछेयभणिईहिं । जेण पयट्टइ पावे, तेण पुढो भण्णइ इमं च
॥४०॥ मुद्धजणमणकुरंगाण, वागुरा सीलवंसियालीए । फलसंभवो य पच्छिम-गिरिगमणं नाणसूरस्स
॥४१॥ | मेत्तीए नासगं विणय-भंसगं कारणं अकित्तीए । जं ता दुग्गइविमुहो, समायरेज्जा न कहवि बुहो ॥४२॥
अवि यहम्मउ गिरी सिरेणं, चाविज्जउ तिकवनग्गधारडग्गं । पिज्जउ जलियऽग्गिसिहा, छिज्जउ अप्पा करकरणं॥४३॥ नियडिज्जउ जलहिजले, पविसिज्जउ जममुहम्मि किं बहणा । एक्कं चिय मा किज्जउ, मायामोसं निमेसं पि॥४४॥ सिरगिरिहणणाऽऽईणि हि, कया वि साहसधणाण धीराण । अवगारीणि न होति वि, अदिट्ठसाणिज्झसामत्था॥४५॥ | अह अवगारीणि वि होंति, तह वि एक्कम्मि चेव जम्मम्मि । मायामोसविही पुण, अणंतभवदारुणविवागो ॥४६॥ जह अंबिलेण दुद्धं, सुरालवेण जह पंचगव्यं वा । जाइ विहलं समाया-मोसं तह धम्मकरणं पि ॥४७॥ तवउ तवं पढउ सुयं, धरउ वयं तह चिरं चउ चरणं । जड़ ता मायामोसी, गुणाय न तयं तह वि होही॥४८॥ मायामोसी अइधम्मिओ य, एवं विरुद्धनामदुर्ग । एक्कम्मि चेव पुरिसे, मुद्धाण वि धुवमऽसद्धेयं ॥४९॥ को नाम किर सकन्नो, करेज्ज ता अप्पणो हियगयेसी । मायामोसं पोसं, भवस्स सुब्बतबहुदोसं अह दोग्गइगमणमणो, ताव य सेसाणि पावठाणाणि । मायामोसं एक्कं पि, चेव तन्नयणविहिपडुयं ॥५१॥ जइ ता मायामोसं, एगंतेणं न होज्ज बहुदोसं । ता न कहिंसु सुघोसं, चिरमुणिणो एवमऽपओसं ॥५२॥ जो वि य पाडेऊणं, मायामोसेहिं खाइ मुद्धजणं । तिग्गाममज्झवासी, सोयइ सो कूडखवगो व्व ॥५३॥ तहाहि
"कुटक्षपकदृष्टान्तः" - | उज्जेणीनयरीए, अच्वंतं कूडकवडपडिबद्धो । नामेण अघोरसियो, अहेसि विप्पो महाखुद्दो
॥५४॥ माइंदजालिओ इव, वस॒तो लोययंचणम्मि य सो । निद्धाडिओ जणेणं, पुरीओ देसंडतरम्मि गओ ॥५५॥
(भव
181
Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308