________________
संवेगरंगशाला श्लोक नं. ६४२०-६४५५
सुभद्रादृष्टान्तः - मायामृषावादस्वरूपम् - कुटक्षपकदृष्टान्तः एवं काहं ति पवज्जिऊण, देवेण सा इमं भणिया । कल्लम्मि तह पुरीए, दारकवाडाणि सव्याणि ॥२०॥ गाढाणि ठइस्से हं, उग्घाडेउं न को वि जह तरइ । गयणट्ठिओ भणिस्सं च, सुद्धसीला परं नारी ॥२१॥ |तिक्खतखितचालणि-निहित्तजलचलयताडियकवाडा । उग्घाडिस्सइ एयाई, न उण अन्ना ततोडणेगा। ॥२२॥ नारीओ अकयपओयणाओ, विरमंति जाय ताय तुमं । पुव्युत्तविहिसणाहा, उग्घाडेज्जासि लीलाए। ॥२३॥ एवं सिक्खविऊणं, झडत्ति सो सुरवरो तिरोभूओ । इयरी वि सिद्धज्ज त्ति, उवगया परमसंतोसं ૨૪ अह जायम्मि पभाए, अणुग्घडतेसु पुरीकवाडेसु । आदन्नो नगरिजणो, जाया गयणे य सा वाणी ॥२५॥ ताहे निवसेणावइ-सुकुलपसूयाओ सीलकलियाओ । दारुग्घाडणहेडं, नारीओ उवट्ठियाओ लहुं ॥२६॥ नवरमऽठायंते चालणीए, सलिलम्मि विगयगव्याओ । अयप्पओयणाओ, विणियत्तंतीओ दठूण રળી अच्वंतं आदन्नो, सव्यो लोगो पुणो वि नयरीए । सव्वत्थ वि सविसेसं, सीलवईमग्गणा विहिया ૨૦ળા | एत्थंडतरे सुभद्दा, सासुयपमुहाण सविणयं पणया । भणइ अहं पि हु नयरी-दुवारमुग्धाडिउं जा
॥२९॥ जइ अणुजाणह तुब्भे, निहुयं हसियं परोप्परं ताहिं । तो भणियं साऽसूर्य, तुममेव महासई पुत्ति! ॥३०॥ सुपसिद्धा सुमिणम्मि वि, अजायमलिणा य ता लहुं वच्च । अप्पाणमडप्पण च्चिय, विगोवसु एत्थ किमजुत्तं॥३१॥ | एवं च ताहिं भणिया, विहियण्हाणा नियत्थसियवसणा । चालणिनिहित्तसलिला, लोगेणं अग्घविज्जती ॥३२॥ कित्तिज्जती बंदिण-जणेण सा तिन्नि नयरिदाराई । उग्घाडिऊण जंपड़, चउत्थगं दारमिममिन्हेिं ॥३३॥ सीलेण मह सरिच्छा, जा उग्घाडेज्ज सा परं नारी । इय तीए तं विमुक्कं, ताहे रायाऽऽइलोगेण ॥३४॥ सा पूइया समाणी, गेहम्मि गया तओ ससुरवग्गो । लोगेण खिसिओ बहु, असच्चपरिवायकारि ति ॥३५॥ इय नाऊणं तुममवि, खमग! वराऽऽराहणेक्कतल्लिच्छो । मा मणसा वि हु काहिसि, पपरिवायं बहुअवाय॥३६॥ सोलसमपावठाणग-मुवदंसियमिय समासओ इण्हिं । मायामोसऽभिहाणं, सतरसमं पि हु पवक्खामि ॥३७॥
"मायामृषावादस्वरूपम्" - मायाए कुडिलयाए, संवलियं मोसमडलियमिह वयणं । मायामोसं भन्नइ, अच्वंतकिलिट्ठयापभयं | एयं च बीय-अट्ठम-पावट्ठाणेसु जइवि उवइटुं । पत्तेयदोसवन्नण-दारेण तहावि दोहिं पि . રેશા सविसेसपरपयारण-पहाणनेवत्थछेयभणिईहिं । जेण पयट्टइ पावे, तेण पुढो भण्णइ इमं च
॥४०॥ मुद्धजणमणकुरंगाण, वागुरा सीलवंसियालीए । फलसंभवो य पच्छिम-गिरिगमणं नाणसूरस्स
॥४१॥ | मेत्तीए नासगं विणय-भंसगं कारणं अकित्तीए । जं ता दुग्गइविमुहो, समायरेज्जा न कहवि बुहो ॥४२॥
अवि यहम्मउ गिरी सिरेणं, चाविज्जउ तिकवनग्गधारडग्गं । पिज्जउ जलियऽग्गिसिहा, छिज्जउ अप्पा करकरणं॥४३॥ नियडिज्जउ जलहिजले, पविसिज्जउ जममुहम्मि किं बहणा । एक्कं चिय मा किज्जउ, मायामोसं निमेसं पि॥४४॥ सिरगिरिहणणाऽऽईणि हि, कया वि साहसधणाण धीराण । अवगारीणि न होति वि, अदिट्ठसाणिज्झसामत्था॥४५॥ | अह अवगारीणि वि होंति, तह वि एक्कम्मि चेव जम्मम्मि । मायामोसविही पुण, अणंतभवदारुणविवागो ॥४६॥ जह अंबिलेण दुद्धं, सुरालवेण जह पंचगव्यं वा । जाइ विहलं समाया-मोसं तह धम्मकरणं पि ॥४७॥ तवउ तवं पढउ सुयं, धरउ वयं तह चिरं चउ चरणं । जड़ ता मायामोसी, गुणाय न तयं तह वि होही॥४८॥ मायामोसी अइधम्मिओ य, एवं विरुद्धनामदुर्ग । एक्कम्मि चेव पुरिसे, मुद्धाण वि धुवमऽसद्धेयं ॥४९॥ को नाम किर सकन्नो, करेज्ज ता अप्पणो हियगयेसी । मायामोसं पोसं, भवस्स सुब्बतबहुदोसं अह दोग्गइगमणमणो, ताव य सेसाणि पावठाणाणि । मायामोसं एक्कं पि, चेव तन्नयणविहिपडुयं ॥५१॥ जइ ता मायामोसं, एगंतेणं न होज्ज बहुदोसं । ता न कहिंसु सुघोसं, चिरमुणिणो एवमऽपओसं ॥५२॥ जो वि य पाडेऊणं, मायामोसेहिं खाइ मुद्धजणं । तिग्गाममज्झवासी, सोयइ सो कूडखवगो व्व ॥५३॥ तहाहि
"कुटक्षपकदृष्टान्तः" - | उज्जेणीनयरीए, अच्वंतं कूडकवडपडिबद्धो । नामेण अघोरसियो, अहेसि विप्पो महाखुद्दो
॥५४॥ माइंदजालिओ इव, वस॒तो लोययंचणम्मि य सो । निद्धाडिओ जणेणं, पुरीओ देसंडतरम्मि गओ ॥५५॥
(भव
181