________________
संवेगरंगशाला श्लोक नं. ६३८३-६४१६
परपरिवादस्वरूपम् - सुभद्रादृष्टान्तः एवं परपरिवायं, अकयं कह पोढकारणतणओ । धरिलं सक्को सक्को वि, नामरहिओ वि वेगेण ॥८३॥ जह जह परपरिवायं, करेइ तह तह लहुत्तणमुवेइ । जह जह तमुवेइ जणे, तह तह जायइ दढमपुज्जो ॥८४॥ जह जह परपरिवाओ, किज्जइ तह तह गुणा पणस्संति । जह जह ताण पणासो, तह तह दोसाणं संकमणं ॥८५॥ जह जह तस्संक्रमणं, तह तह ययणिज्जभायणं हवइ । एवमऽकल्लाणाणं, परपरिवाओ पढमठाणं ॥८६॥ पपरिवाएणं सं-घडंति दोसा अहंतया वि नरे । हुंता पुण बहुबहुतर-बहुतमघणनिबिडया होंति ॥८७॥ परपरिवायं मच्छर-अत्तुक्करिसेहिं जो नरो कुणइ । जम्मडतरेसु वि चिरं, सो भमइ निहीणजोणीसु ૮૮ गुणरयणहारणं दोस-कारणं जाणिऊण न करेंति । धन्ना परपरिवायं, परमगुरूहि वि जओ भणियं ॥८९॥ पपरिवायं गिण्हइ, अट्ठमयविरिल्लणे सया रमइ । डज्झइ य परसिरीए, सकसाओ दुखिओ निच्वं ॥१०॥ विग्गहविवायरुइणो, कुलगणसंघेण बाहिरक्यस्स । नत्थि किर देवलोए वि, देवसमिईसु अवगासो ॥११॥ जड़ ता जणसंववहार-वज्जियमऽज्जमाऽऽयरइ अन्नो । जो तं पुणो विकत्थइ, परस्स वसणेण सो दुहिओ ॥१२॥ | सुट्ठ वि उज्जममाणं, पंचेव करेंति रित्तयं समणं । अप्पथुई परनिंदा, जिब्भोवत्था कसाया य ॥१३॥ परपरिवायमई उ, दूसइ ययणेहिं जेहिं जेहिं परं । ते ते पावइ दोसे, परपरिवाई इय अपेच्छो ॥९४॥ परपरिवायपसत्तो, सत्तो दोसे परस्स जपतो । ते च्चिय भवंडतरगओ-डणंताणते सयं लहइ। ॥९५॥ एवं पपरिवाओ, किज्जतो प्रमदारुणविवाओ । वसणसयसन्निवाओ, समत्थगुणकरिसणकुवाओ ॥९६॥ सुहगिरिवज्जनिवाओ, न देइ गंतुं कहिं पि हु भवाओ। इह सव्वदुहसमवाओ, भयंतरे दोग्गइनिवाओ ॥९॥ परपरिवायपसत्तो, उवरि सुभद्दाए ससुरवग्गो व्य । अजसप्पवायपहओ, जणमज्झे पावए ख्रिसं ॥९८॥ परपरिवायपरम्मि वि, तम्मि सा पुण तयं अकुव्वंती । देवकयपाडिहेरा, कितिं पता महासत्ता ९९॥ तहाहि
“सुभद्रादृष्टांतः” चंपाए नयरीए, 'तच्चण्णियभत्तवणियपुत्तेण । दिट्ठा कहम वि जिणदत्त-सड्ढधूया सुभद्द ति ॥६४००॥ उप्पन्नतिव्वरागेण, मग्गिया सा य तेण परिणेउं । जणगेण य नो दिन्ना, मिच्छद्दिट्ठि ति काऊण ॥१॥ तप्परिणयणनिमित्तं च, तेण कवडेण साहमुलम्मि । पडिवन्नो जिणधम्मो, भावेण य परिणओ पच्छा ॥२॥ निच्छउमधम्मनिरओ ति, निच्छिउं सावगेण वि सुभद्दा । दिन्ना ओ विवाहो, भणितो य विभिन्नगेहम्मि ॥३॥ धारेज्जसु मह धूयं, विसरिसधम्मम्मि ससुरगेहम्मि । कतो इमीए इहरा, होही नियधम्मवावारो કા पडिवन्नमिमं तेण यि, तहेव ठविया विभिन्नगेहम्मि । जिणपूयणमुणिदाणाऽऽइ-धम्ममऽणिसं च सा कुणइ ॥५॥ जिणधम्मपच्चणीय-तणेण तीए परं ससुरवग्गो । छिद्दाइं पेहमाणो, निंदं काउं समाढतो
॥६॥ तब्भत्ता वि पउट्ठ ति, तग्गिरं धरइ नेव चित्तम्मि । एवं बच्चड़ कालो, तेसिं सद्धम्मनिरयाणं अह एगम्मि दिणम्मि, निप्पडिकम्मो महामुणी एगो । भिक्खडट्ठाए पविट्ठो, ताण गिहे तो सुभद्दाए ॥८॥ भिक्खं देंतीए नयण-निवडियं कणुगमडग्गजीहाए । अवणीयं मुणिणो छेय-याए पीडाकरं नाउं ॥॥ नवरं तीसे तयडवणय-णेण भालयलविरइओ तिलओ । लग्गो मुणिणो भाले, नणंदपमुहाहिं दिट्ठो य ॥१०॥ चिरकाललद्धछिद्दाहिं, ताहिं तप्पिययमो ततो भणिओ । पेच्छसु नियमज्जाए, एवंविहसीलमडकलंकं ॥११॥ इन्हिं चिय एस मुणी, भोए भोत्तुं विसज्जिओ तीए । पत्तियसि जड़ न ता नियसु, समणभालम्मि तत्तिलयं ॥१२॥ तह चेव तं पलोइय, विलिओ अविभाविऊण परमत्थं । सिढिलियपुवप्पणओ, तदुवरि मंदाऽऽदरो जाओ ॥१३॥ पायडियं ससुरकुले, सव्वत्थ वि ताहिं तं च वयणिज्ज । अच्वंतपरंमुहपड़-पलोयणाओ जणाओ य ॥१४॥ सासणख्रिसासम्मिस्स-मडप्पणो सीलमलिणमालिन्नं । नाऊण सुभद्दाए, बाढं सोगं वहंतीए
॥१५॥ जिणपूयं काऊणं, भणियं जड़ को वि देवयविसेसो । सांणिझं मज्झ काही, ता एतो हं चलिस्सामि ॥१६॥ तो उस्सग्गेण ठिया, सुनिच्चला प्रमसत्तसंजुत्ता । तब्भावरंजिओ अह, सम्मद्दिट्ठी सुरो पत्तो
॥१७॥ भणियं च तेण भद्दे!, कहेहि जं भे रेमि करणिज्जं । उस्सग्गं पारिता, वुत्तं च इमं सुभद्दाए ૧૮ના हंहो! तह कुण जह सासणस्स, जायइ पभावणा धणियं । हणिऊण दुट्ठजणजणिय-वयणमालिन्नमऽचिरेण ॥१९॥ 1. तच्चणियभतः = बौद्धभक्तः ।
180