Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group
View full book text
________________
संवेगरंगशाला श्लोक नं. ५६५३-५६८६
मानस्वरूपम् - बाहुबलीदृष्टान्तः
गयबुद्धी गोट्ठामा-हिलो व्य पायो असेससहमलं । सम्मत्तकप्पतरुमऽवि, उम्मूलइ मूलओ चेय
॥५३॥ एवं नीयागोयं, माणंडधो कम्ममऽसुहमुवचिणिउं । नीएसु वि नीयतमो, परियडइ अणंतसंसारं
॥५४॥ तहाचइऊण वि किर संगं, संपावित्ता वि चरणकरणगुणे । चरिऊणं पि तवाऽऽई, कट्ठाऽणुट्ठाणमडच्चुग्गं ॥५५॥ वयमेव चत्तसंगा, ययमेव बहुस्सुया वयं गुणिणो । ययमेव उग्गकिरिया, लिंगुवजीवी किमडन्ने उ ॥५६॥ इय विलसमाणमाणा-णलेण हद्धी! दहति संतं पि । पुव्वपवन्नियनियगुण-वणसंडं अहह! कट्ठमऽहो! ॥५७॥ अन्नं चविवरीयवित्तिधम्मा, आरंभपरिग्गहाउ अनियता । पावा सयं विमूढा, सेसं पि जणं विमोहिता
॥५८॥ हिंसंति जीवनिवहं, करेंति कम्म सयाउगमविरुद्धं । तहवि य वहति गव्वं, धम्मनिमित्तं इहं अम्हे ॥५९॥ सायरसरिद्धिगरुया, दव्वक्वेत्ताऽऽइक्यममत्ता य । निययकिरियाऽणुरुवं, परुवयंता जिणमयं पि ॥६०॥ दव्वक्वेत्ताऽऽईण अणु-रूवम्मि बलवीरियपमुहे । संते वि जहासतिं, अजयंता चरणकरणेसु
॥६१॥ अववायपयपसत्ता, पूइज्जता तहाविहजणेणं । अम्हे चेव इह ति, अतुक्करिसाऽभिमाणाओ
॥६२॥ कालाडणुरूवकिरिया-रए य संविग्गगीयवरमणिणो । माइट्ठाणाऽऽइपरा-यण ति खिसंति जणपुरओ ॥६३॥ निययकिरियाऽणुरुवेणं, वट्टमाणं ममत्तपडिबद्धं । निक्कुडिलं ति वयंता, पासत्थजणं च सलहंति ॥६४॥ एवं च असुहचेट्ठा, कम्मं बंधंति किंपि तं बहुसो । जेण बहुतिक्खदुख्ने, भमंति संसारकंतारे ॥६५॥ जह जह करेइ माणं, पुरिसो तह तह गुणा परिगलंति । गुणपरिगलणेण पुणो, कमेण गुणविरहियत्तं से ॥६६॥ गुणसंजोगेण विवज्जिओ य, पुरिसो जयम्मि धणुहं व । साहड़ न इच्छियऽत्थ उत्तमवंसुब्भवत्ते वि ॥६॥ सपरोभयकज्जहरो, इह परलोए य तिक्खदुक्खकरो । जत्तेण परिच्चत्तो, माणो दूरं विवेईहिं
॥८॥ ता सुंदर! चयसु तुमं पि, माणमडणवज्जयं गवेसेंतो । खविए पडिवक्खम्मि, सपक्खसिद्धी जओ भणिया ॥६९॥ एयम्मि अवगयम्मि, जरे व्यं परमं सरीरसुत्थत्तं । जायइ तह एवं चिय, गुणकरमाऽऽराहणापत्थं ॥७०॥ सत्तमपावट्ठाणग-दोसेण किलेसिओ हु बाहुबली । सो च्विय तओ नियत्तो, सहस च्चिय केवली जाओ ॥१॥ तहाहि
"बाहुबलीदृष्टान्तः" तक्खसिलानयरीए, इक्खागकुलुब्भयो जयखातो । बाहुबलि त्ति जहऽत्थो, उसभसुओ पत्थियो आसि ॥७२॥ भरहेण चक्कवड़णा, अट्ठाणवइणिट्ठभाऊसुं । पव्वइएसुं सेवं, अपडिच्छंतो स इय भणिओ
॥७३॥ परिचयसु लहुं रज्जं, अहवा आणापरायणो होसु । अज्जेव समरसज्जो, वट्टसु सवडम्मुहो अहवा ॥७४॥ एवं सोच्चा निप्पडिम-भुयबलोहामियऽन्नसुहडेणं । संगामो पारद्धो, तेणं चक्काऽहियेण समं
॥७५॥ अवि यपडंतमत्तकुंजरं, हम्मन्तजोहनिभरं । पलायमाणकायरं, निभिन्नसंदणुक्र
॥७६॥ मिलंतजोगिणीकुलं, वहंतलोहियाऽऽकुलं । कयंतगेहदारुणं, महाभएक्ककारणं
॥७७॥ सराऽवरुद्धभूयलं, गइंददाणवद्दलं । पयट्टसूरमग्गणं, भमंततुट्ठमग्गणं
૭૮ | पलोइउं रणंडगणं, अणेगलोगमारणं । दयारसेक्कमाणसो, भणे सो महायसो
॥७९॥ हे भरह! किं जणेणं, निरवराहेण मारिएणिमिणा । जुज्झामो तुममडहयं च, जेसिमडवरोप्परं वेरं ॥८ ॥ पडिवन्नमिमं भरहेण, जुज्झिउं ते तओ समाढता । ता जाय बाहुबलिणा, सव्वत्थ विणिज्जिओ भरहो ॥८१॥ तो सो चिंतइ चक्की, किमऽहं न भवामि एस चक्कहरो । जं भुयबलेण सव्वत्थ, पेण जिप्पामि इयरो व्य ॥८२॥ इय चिंतिरस्स भरहस्स, दंडरयणं फुरंततडितरलं । करकमलम्मि निलीणं', पयंडजमदंडदुप्पेच्छं ॥३॥ अह बाहुबली तं तह, पलोइउं विलसमाणकोहडग्गी । दंडेण समं पि इमं, किं चूरेमि ति चिंतंतो ॥४॥ खणमेगं अच्छित्ता, मणागमुवलद्धसुद्धबुद्धीए । परिभाविउं पयत्तो, घिद्धी! विसयाउणुसंगस्स
॥५॥ जेणऽभिभूया सत्ता, मित्तं सयणं पि बंधवजणं पि । न गणंति तिणसमं पि हु, काउमऽकिच्चं पि ववसंति ॥८६॥ 1. अन्य कथाओं में देवेन्द्र द्वारा दोनों भाईयों के युद्ध की बात और बाद में चक्ररत्न को फेंकने की बात आती है।
168
Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308