Book Title: Samveg Rangshala
Author(s): Jayanandvijay
Publisher: Lehar Kundan Group
View full book text
________________
संवेगरंगशाला श्लोक नं. ६१६३-६२००
हरिकेशीबलदृष्टांतः | कलहो हि कीरमाणो, धम्मकलं हणइ तेण तन्नाम । “कलहं" ति सद्दलक्खण-वियखणा भिक्खुणो बिति॥६३॥ अच्छउ ता किर अन्नो, निययंडगसमुभयो वि कलहपिओ। फोडो व्य दुब्बिसहणं, तिक्खं दुक्खं जणे जणइ॥६४॥ जावइया किर दोसा, सत्थे कलहुब्भवा भणिज्जति । तावइया चेव गुणा, तप्परिहारेण जायंति ॥६५॥ पसमवणभंगकलहं, कलहं परिभाविऊण ता धीर! । तविजए निव्यत्तिय-परमसुहे रम सुह निच्वं ॥६६॥ तह अप्पणोपरस्स य, न होड़ कलहो जहा तहा किच्वं । अह कहऽवि उट्ठिओ तहऽवि, कुणसु तह जह न वड्ढइ सो॥६॥ कलहो गयपोओ वि हु, पवड्ढमाणो उ होइ दुव्वारो । नाणाविहवहबंधण-निबंधणं जायए तत्तो ॥८॥ इह कलहपावठाणग-दोसेणं दूसिओ उ हरिएसो । नियजणणीजणगाण वि, उब्धियणिज्जो दढं जाओ ॥६९॥ सो च्चिय अहिदुगवइयर-दसणदारेण नायपरमत्थो । साहुत्तं पडिवण्णो जाओ पुज्जो सुराणं पि ૭૦થી तहाहि-
"हरिकेशीबलस्यदृष्टान्तः" - महुराए नगरीए, संखो भूमिवई महाभागो । परिचत्तसव्यसंगो, सुगुरुसमीवम्मि पव्वइओ
॥७१॥ कालक्कमेण अहिगय-सुत्तउत्थो सो महिं परियडतो । तियचच्वराऽभिरामे, गजउरनगरम्मि संपत्तो ॥७२॥ भिक्खपविटेण य तेण, गूढसिहिकलियपहसमीवत्थो । पुट्ठो पुरोहिओ सोम-देवनामो पहेणिमिणा ॥७३॥ किमऽहं वच्चामि ततो, हुयवहमग्गेण वच्चमाणमिमं । डज्झंतं पेच्छिस्सं ति, चिंतिउं तेण भणियमिमं ॥७४॥ बच्चसु भयवं! ति मुणी, इरिउवउत्तो य गंतुमाउडरद्धो । ओलोयणट्ठिओ अह, पुरोहिओ सणियसणियं तं ॥५॥ योलेंतं पेच्छित्ता, तेण पहेणं गओ तओ सिसिरं । तं उयलंभिय विम्हइय-माणसो इय विचिंतेइ ॥६॥ धिद्धी! पाविट्ठो हं, जेणाऽणुट्ठियमिमं महापायं । दट्ठव्यो य महप्पा, सो जस्स तयप्पभावेण ॥७७॥
मग्गो. अडत्ति हिमसलिलसीयलो जाओ। विम्हयकरचरियाणं. महाडणभावाण किमडसज्झ॥७८ एवं परिभातो, गओ समीये तवस्सिणो तस्स् । नमिउं च भावसारं, णियदुवरियं निवेदेइ
॥७९॥ मुणिणा वि य जिणधम्मो, परुवियो वित्थरेण से महया । तं सोच्चा पडिबुद्धो, पव्वइओ सो समणधम्म ॥८०॥ पालेइ जहाविहिणा, नवरं नो कहवि जाइमयमेसो । उज्झइ निसुणंतो वि हु, तस्स वियागं महाभीमं ॥८१॥ पज्जते मरिऊणं, उववन्नो भासुरो सुरो सग्गे । तत्तो चुओ समाणो, तीरम्मि तियससरियाए
રા जाइमयाऽवलेवा, मायंगकुले सुओ समुप्पन्नो । बलनामो गयरुयो, नियबंधूणं पि हसणिज्जो
॥८३॥ अच्वंतकलहकारी, उब्वियणिज्जो महापिसाउ व्य । दोसेहि य देहेण य, कमेण खुड्ढेि समडणुपत्तो ॥८४॥ पत्ते य वसंतमहे, पाणपणच्वणपराण सयणाणं । मज्झाओ निच्छूढो, कुणमाणो भंडणं सो य
બી | परमविसाओवगओ, पासठिओ पवरविविहकीलाहिं । अभिरममाणो सयणे, पेच्छंतो अच्छए जाव ૮દા ताव मसिमेहसामो, समागओ गयकरोवमो सप्पो । तत्थ पएसे वाया-इओ य लोगेण मिलिऊण ॥८७॥ अह खणमेतम्मि गए, तहेव अवरो समागओ सप्पो । नवरम विसो ति काउं, केणवि वावाइओ नेव ॥८८॥ एयं च पेच्छिऊणं, बलेण परिचिंतियं धुवं सव्यो । असुहसुहं लभइ फलं, नियदोसगुणोचियं तम्हा ॥८९॥ "भद्दगेणेव होयव्यं, पावइ भद्दाणि भद्दओ । सविसो हम्मइ सप्पो, निव्यिसो तत्थ मुच्वइ" किं चोज्जं दोसपरा, पराभविज्जति जं निएहिं पि । ता उज्झिऊण दोसे, इण्हिं पि गुणे पयासेमि ॥९ ॥ |एवं भावमाणो, धम्म सोऊण साहुमूलम्मि । भववासादुविग्गो, मायंगमहामुणी जाओ
॥१२॥ छट्ठऽट्ठमदसमदुवालसऽद्ध-मासाऽऽइविविहतवनिरओ । विहरंतो स महप्पा, पत्तो वाणारसिपुरीए ॥९३॥ गंडीतिंदुगजक्खस्स, मंदिरे तिंदुगम्मि उज्जाणे । वुत्थो य तं च जक्खो, भत्तीओ पज्जुवासेड़ ॥९४॥ अन्नम्मि य पत्थाये, उज्जाणंडतरनिवासिजक्त्रेण । आगंतूणं गंडी-तिंदुगजक्खो इमं युत्तो
॥९५॥ हे भाय! किन्न दीससि, तेणं भणियं इमं मुणिवरिठें । नीसेसगुणाऽऽहारं, निच्वं चिट्ठामि थुणमाणो ॥१६॥ दटुं मुणिस्स चे, परितुट्ठो सो वि तिंदुगं भणइ । तं चिय मित्त! कयत्थो, जस्स वणे वसइ एस मुणी॥९७॥ मज्झ वि वसंति मुणिणो, उज्जाणे ता खणं तुम एहिं । गंतुं समगं ते वि हु, वंदामो तो गया दो वि ॥९८॥ दिट्ठा य तेहिं मुणिणो, कहवि पमायाउ विकहकरणरया । ताहे गाढयरागं, अणुरत्ता तम्मि ते जक्खा ॥९॥ अह निच्वं पि य भावेण, वंदमाणस्स पूयपावस्स । तं मुणिवसहं जक्खस्स, परमसोक्खेण जंति दिणा ॥६२००॥
174
Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308