________________
संवेगरंगशाला श्लोक नं. ६१६३-६२००
हरिकेशीबलदृष्टांतः | कलहो हि कीरमाणो, धम्मकलं हणइ तेण तन्नाम । “कलहं" ति सद्दलक्खण-वियखणा भिक्खुणो बिति॥६३॥ अच्छउ ता किर अन्नो, निययंडगसमुभयो वि कलहपिओ। फोडो व्य दुब्बिसहणं, तिक्खं दुक्खं जणे जणइ॥६४॥ जावइया किर दोसा, सत्थे कलहुब्भवा भणिज्जति । तावइया चेव गुणा, तप्परिहारेण जायंति ॥६५॥ पसमवणभंगकलहं, कलहं परिभाविऊण ता धीर! । तविजए निव्यत्तिय-परमसुहे रम सुह निच्वं ॥६६॥ तह अप्पणोपरस्स य, न होड़ कलहो जहा तहा किच्वं । अह कहऽवि उट्ठिओ तहऽवि, कुणसु तह जह न वड्ढइ सो॥६॥ कलहो गयपोओ वि हु, पवड्ढमाणो उ होइ दुव्वारो । नाणाविहवहबंधण-निबंधणं जायए तत्तो ॥८॥ इह कलहपावठाणग-दोसेणं दूसिओ उ हरिएसो । नियजणणीजणगाण वि, उब्धियणिज्जो दढं जाओ ॥६९॥ सो च्चिय अहिदुगवइयर-दसणदारेण नायपरमत्थो । साहुत्तं पडिवण्णो जाओ पुज्जो सुराणं पि ૭૦થી तहाहि-
"हरिकेशीबलस्यदृष्टान्तः" - महुराए नगरीए, संखो भूमिवई महाभागो । परिचत्तसव्यसंगो, सुगुरुसमीवम्मि पव्वइओ
॥७१॥ कालक्कमेण अहिगय-सुत्तउत्थो सो महिं परियडतो । तियचच्वराऽभिरामे, गजउरनगरम्मि संपत्तो ॥७२॥ भिक्खपविटेण य तेण, गूढसिहिकलियपहसमीवत्थो । पुट्ठो पुरोहिओ सोम-देवनामो पहेणिमिणा ॥७३॥ किमऽहं वच्चामि ततो, हुयवहमग्गेण वच्चमाणमिमं । डज्झंतं पेच्छिस्सं ति, चिंतिउं तेण भणियमिमं ॥७४॥ बच्चसु भयवं! ति मुणी, इरिउवउत्तो य गंतुमाउडरद्धो । ओलोयणट्ठिओ अह, पुरोहिओ सणियसणियं तं ॥५॥ योलेंतं पेच्छित्ता, तेण पहेणं गओ तओ सिसिरं । तं उयलंभिय विम्हइय-माणसो इय विचिंतेइ ॥६॥ धिद्धी! पाविट्ठो हं, जेणाऽणुट्ठियमिमं महापायं । दट्ठव्यो य महप्पा, सो जस्स तयप्पभावेण ॥७७॥
मग्गो. अडत्ति हिमसलिलसीयलो जाओ। विम्हयकरचरियाणं. महाडणभावाण किमडसज्झ॥७८ एवं परिभातो, गओ समीये तवस्सिणो तस्स् । नमिउं च भावसारं, णियदुवरियं निवेदेइ
॥७९॥ मुणिणा वि य जिणधम्मो, परुवियो वित्थरेण से महया । तं सोच्चा पडिबुद्धो, पव्वइओ सो समणधम्म ॥८०॥ पालेइ जहाविहिणा, नवरं नो कहवि जाइमयमेसो । उज्झइ निसुणंतो वि हु, तस्स वियागं महाभीमं ॥८१॥ पज्जते मरिऊणं, उववन्नो भासुरो सुरो सग्गे । तत्तो चुओ समाणो, तीरम्मि तियससरियाए
રા जाइमयाऽवलेवा, मायंगकुले सुओ समुप्पन्नो । बलनामो गयरुयो, नियबंधूणं पि हसणिज्जो
॥८३॥ अच्वंतकलहकारी, उब्वियणिज्जो महापिसाउ व्य । दोसेहि य देहेण य, कमेण खुड्ढेि समडणुपत्तो ॥८४॥ पत्ते य वसंतमहे, पाणपणच्वणपराण सयणाणं । मज्झाओ निच्छूढो, कुणमाणो भंडणं सो य
બી | परमविसाओवगओ, पासठिओ पवरविविहकीलाहिं । अभिरममाणो सयणे, पेच्छंतो अच्छए जाव ૮દા ताव मसिमेहसामो, समागओ गयकरोवमो सप्पो । तत्थ पएसे वाया-इओ य लोगेण मिलिऊण ॥८७॥ अह खणमेतम्मि गए, तहेव अवरो समागओ सप्पो । नवरम विसो ति काउं, केणवि वावाइओ नेव ॥८८॥ एयं च पेच्छिऊणं, बलेण परिचिंतियं धुवं सव्यो । असुहसुहं लभइ फलं, नियदोसगुणोचियं तम्हा ॥८९॥ "भद्दगेणेव होयव्यं, पावइ भद्दाणि भद्दओ । सविसो हम्मइ सप्पो, निव्यिसो तत्थ मुच्वइ" किं चोज्जं दोसपरा, पराभविज्जति जं निएहिं पि । ता उज्झिऊण दोसे, इण्हिं पि गुणे पयासेमि ॥९ ॥ |एवं भावमाणो, धम्म सोऊण साहुमूलम्मि । भववासादुविग्गो, मायंगमहामुणी जाओ
॥१२॥ छट्ठऽट्ठमदसमदुवालसऽद्ध-मासाऽऽइविविहतवनिरओ । विहरंतो स महप्पा, पत्तो वाणारसिपुरीए ॥९३॥ गंडीतिंदुगजक्खस्स, मंदिरे तिंदुगम्मि उज्जाणे । वुत्थो य तं च जक्खो, भत्तीओ पज्जुवासेड़ ॥९४॥ अन्नम्मि य पत्थाये, उज्जाणंडतरनिवासिजक्त्रेण । आगंतूणं गंडी-तिंदुगजक्खो इमं युत्तो
॥९५॥ हे भाय! किन्न दीससि, तेणं भणियं इमं मुणिवरिठें । नीसेसगुणाऽऽहारं, निच्वं चिट्ठामि थुणमाणो ॥१६॥ दटुं मुणिस्स चे, परितुट्ठो सो वि तिंदुगं भणइ । तं चिय मित्त! कयत्थो, जस्स वणे वसइ एस मुणी॥९७॥ मज्झ वि वसंति मुणिणो, उज्जाणे ता खणं तुम एहिं । गंतुं समगं ते वि हु, वंदामो तो गया दो वि ॥९८॥ दिट्ठा य तेहिं मुणिणो, कहवि पमायाउ विकहकरणरया । ताहे गाढयरागं, अणुरत्ता तम्मि ते जक्खा ॥९॥ अह निच्वं पि य भावेण, वंदमाणस्स पूयपावस्स । तं मुणिवसहं जक्खस्स, परमसोक्खेण जंति दिणा ॥६२००॥
174